9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 396: Line 396:


* प्रातः तिष्ठति → प्रातस्तिष्ठति = साधु<br />
* प्रातः तिष्ठति → प्रातस्तिष्ठति = साधु<br />



इदं उदाहरणं प्रथमसूत्रेण ('''विसर्जनीयस्य सः खरि कखपफे तु विसर्गः''' इत्यनेन) प्रवर्तते; अन्यत्र सर्वत्र रेफः |
इदं उदाहरणं प्रथमसूत्रेण ('''विसर्जनीयस्य सः खरि कखपफे तु विसर्गः''' इत्यनेन) प्रवर्तते; अन्यत्र सर्वत्र रेफः |





Line 404: Line 408:
* अतः इच्छति → "अतरिच्छति" = दोषः
* अतः इच्छति → "अतरिच्छति" = दोषः
* अतः इच्छति → अत इच्छति = साधु ('''अतः परस्य विसर्जनीयस्य आचि लोपः''' इति सूत्रम्‌)
* अतः इच्छति → अत इच्छति = साधु ('''अतः परस्य विसर्जनीयस्य आचि लोपः''' इति सूत्रम्‌)




२. <u>एषः सः</u>
२. <u>एषः सः</u>