9---anye-vyAkaraNa-sambaddha-viShayAH/03---visargasandhi-abhyAsaH: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/03---visargasandhi-abhyAsaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(30 intermediate revisions by 2 users not shown)
Line 1: Line 1:
03 - विसर्गसन्धि-अभ्यासः
{{DISPLAYTITLE: 03 - विसर्गसन्धि-अभ्यासः }}
अत्र विसर्गसन्धेः अभ्यासः क्रियते | अधःस्थेषु लघुषु वाक्येषु विसर्गसन्धेः अवसरः विद्यते | सर्वत्र शब्दद्वयं संयोज्य विसर्गसन्धेः साधुरूपम्‌ आनयतु |


<big>03 - विसर्गसन्धि-अभ्यासः




अत्र विसर्गसन्धेः अभ्यासः क्रियते | अधःस्थेषु लघुषु वाक्येषु विसर्गसन्धेः अवसरः विद्यते | सर्वत्र शब्दद्वयं संयोज्य विसर्गसन्धेः साधुरूपम्‌ आनयतु |</big>
ससन्धिरूपम्‌ भाट्टसूत्रसङ्ख्या (१ - ५)


रामः जयति →


गुरुः तिष्ठति →


                         <big><u>ससन्धिरूपम्‌</u>             <u>भाट्टसूत्रसङ्ख्या (१ - ५)</u></big>
पुरुषः गच्छति →


तैः अपि →


<big>रामः जयति →</big>
सः अब्रवीत्‌ →


<big>गुरुः तिष्ठति →</big>
बालकाः ददति →


<big>पुरुषः गच्छति →</big>
पुनः स्मरणम्‌ →


<big>तैः अपि →</big>
साधुः श्रूयते →


<big>सः अब्रवीत्‌ →</big>
प्रतिनिधिः अस्ति →


<big>बालकाः ददति →</big>
स्थालिकाः तिष्ठन्ति →


<big>पुनः स्मरणम्‌ →</big>
सः इति →


<big>साधुः श्रूयते →</big>
बन्धुः गच्छति →


<big>प्रतिनिधिः अस्ति →</big>
पुनः भिनत्ति →


<big>स्थालिकाः तिष्ठन्ति →</big>
एषः चिनोति →


<big>सः इति →</big>
पुरुषाः हसन्ति →


<big>बन्धुः गच्छति →</big>
भ्रातुः पचनम्‌ →


<big>पुनः भिनत्ति →</big>
पद्धतिः चिन्त्यते →


<big>एषः चिनोति →</big>
जिज्ञासुः आरभत →


<big>पुरुषाः हसन्ति →</big>
अतः अनये →


<big>भ्रातुः पचनम्‌ →</big>
प्रातः एषणा →


<big>पद्धतिः चिन्त्यते →</big>
उन्नतिः आगता →


<big>जिज्ञासुः आरभत →</big>
शिशुः रोदिति →


<big>अतः अनये →</big>
कपिः छम्पति →


<big>प्रातः एषणा →</big>
बालः आप्तवान्‌ →


<big>उन्नतिः आगता →</big>
प्रातः आयाति →


<big>शिशुः रोदिति →</big>
भालूकः कम्पते →


<big>कपिः छम्पति →</big>
कः तनोति →


<big>बालः आप्तवान्‌ →</big>
अन्तः जप्यते →


<big>प्रातः आयाति →</big>
पुनः रेटति →


<big>भालूकः कम्पते →</big>
महिलाः ऐच्छन्‌ →


<big>कः तनोति →</big>
स्थितिः शक्यते →


<big>अन्तः जप्यते →</big>
लिपेः मृत्युः →


<big>पुनः रेटति →</big>
संस्कृतिः प्रविश्यते →


<big>महिलाः ऐच्छन्‌ →</big>
सः अस्ति →


<big>स्थितिः शक्यते →</big>


<big>लिपेः मृत्युः →</big>


<big>संस्कृतिः प्रविश्यते →</big>
ससन्धिरूपम्‌ भाट्टसूत्रसङ्ख्या (१ - ५)


<big>सः अस्ति →</big>
सेतुः रक्षितः →


एषः भजते →


                         <big><u>ससन्धिरूपम्‌</u>             <u>भाट्टसूत्रसङ्ख्या (१ - ५)</u></big>
बालकैः क्रीयेत →


<big>सेतुः रक्षितः →</big>
दयालुः रमते →


<big>एषः भजते →</big>
रुचिः उत्प्लवते →


<big>बालकैः क्रीयेत →</big>
गजः उत्तिष्ठति →


<big>दयालुः रमते →</big>
मूर्तिः प्रेष्यते →


<big>रुचिः उत्प्लवते →</big>
उत्पीठिकाः भग्नाः →


<big>गजः उत्तिष्ठति →</big>
कुम्भकारः दृश्यते →


<big>मूर्तिः प्रेष्यते →</big>
आपणः दत्तः →


<big>उत्पीठिकाः भग्नाः →</big>
अन्तः रिपुः →


<big>कुम्भकारः दृश्यते →</big>
चञ्चुः उद्भवति →


<big>आपणः दत्तः →</big>
अतः इष्यते →


<big>अन्तः रिपुः →</big>
दर्व्यः जायन्ते →


<big>चञ्चुः उद्भवति →</big>
तरुणाः गच्छन्ति →


<big>अतः इष्यते →</big>
पुनः च →


<big>दर्व्यः जायन्ते →</big>
नृपाः एषिष्यन्ति →


<big>तरुणाः गच्छन्ति →</big>
विदूषकः अपृच्छत्‌ →


<big>पुनः च →</big>
कविः रोचते →


<big>नृपाः एषिष्यन्ति →</big>
पटुः धावति →


<big>विदूषकः अपृच्छत्‌ →</big>
कपिः भक्षयति →


<big>कविः रोचते →</big>
मीनाः तरन्ति →


<big>पटुः धावति →</big>
धर्मः रक्षितः →


<big>कपिः भक्षयति →</big>
बालिकाः आहूयन्ते →


<big>मीनाः तरन्ति →</big>
पुनः गम्यते →


<big>धर्मः रक्षितः →</big>
अव्ययः ईश्वरः →


<big>बालिकाः आहूयन्ते →</big>
सः भ्रमति →


<big>पुनः गम्यते →</big>
बुद्धिः वर्धते →


<big>अव्ययः ईश्वरः →</big>
समवेताः युयुत्सवः →


<big>सः भ्रमति →</big>
हस्तिपकः यापयति →


<big>बुद्धिः वर्धते →</big>
सूच्यः लभ्यन्ते →


<big>समवेताः युयुत्सवः →</big>
पुनः चिन्तयामः →


<big>हस्तिपकः यापयति →</big>
एषः धीमान्‌ →


<big>सूच्यः लभ्यन्ते →</big>
भ्रातुः आगमनम् →‌


<big>पुनः चिन्तयामः →</big>


<big>एषः धीमान्‌ →</big>


<big>भ्रातुः आगमनम् →‌</big>
Swarup - Sept 2013




<big>Swarup - Sept 2013</big>


<big>[https://static.miraheze.org/samskritavyakaranamwiki/1/18/Visargasandhi-_abhyAsaH.pdf visargasandhi- abhyAsaH.pdf] (23k) Swarup Bhai, Sep 9, 2013, 8:42 AM</big>
---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.

Latest revision as of 21:31, 21 October 2021


03 - विसर्गसन्धि-अभ्यासः


अत्र विसर्गसन्धेः अभ्यासः क्रियते | अधःस्थेषु लघुषु वाक्येषु विसर्गसन्धेः अवसरः विद्यते | सर्वत्र शब्दद्वयं संयोज्य विसर्गसन्धेः साधुरूपम्‌ आनयतु |


                         ससन्धिरूपम्‌             भाट्टसूत्रसङ्ख्या (१ - ५)


रामः जयति →

गुरुः तिष्ठति →

पुरुषः गच्छति →

तैः अपि →

सः अब्रवीत्‌ →

बालकाः ददति →

पुनः स्मरणम्‌ →

साधुः श्रूयते →

प्रतिनिधिः अस्ति →

स्थालिकाः तिष्ठन्ति →

सः इति →

बन्धुः गच्छति →

पुनः भिनत्ति →

एषः चिनोति →

पुरुषाः हसन्ति →

भ्रातुः पचनम्‌ →

पद्धतिः चिन्त्यते →

जिज्ञासुः आरभत →

अतः अनये →

प्रातः एषणा →

उन्नतिः आगता →

शिशुः रोदिति →

कपिः छम्पति →

बालः आप्तवान्‌ →

प्रातः आयाति →

भालूकः कम्पते →

कः तनोति →

अन्तः जप्यते →

पुनः रेटति →

महिलाः ऐच्छन्‌ →

स्थितिः शक्यते →

लिपेः मृत्युः →

संस्कृतिः प्रविश्यते →

सः अस्ति →


                         ससन्धिरूपम्‌             भाट्टसूत्रसङ्ख्या (१ - ५)

सेतुः रक्षितः →

एषः भजते →

बालकैः क्रीयेत →

दयालुः रमते →

रुचिः उत्प्लवते →

गजः उत्तिष्ठति →

मूर्तिः प्रेष्यते →

उत्पीठिकाः भग्नाः →

कुम्भकारः दृश्यते →

आपणः दत्तः →

अन्तः रिपुः →

चञ्चुः उद्भवति →

अतः इष्यते →

दर्व्यः जायन्ते →

तरुणाः गच्छन्ति →

पुनः च →

नृपाः एषिष्यन्ति →

विदूषकः अपृच्छत्‌ →

कविः रोचते →

पटुः धावति →

कपिः भक्षयति →

मीनाः तरन्ति →

धर्मः रक्षितः →

बालिकाः आहूयन्ते →

पुनः गम्यते →

अव्ययः ईश्वरः →

सः भ्रमति →

बुद्धिः वर्धते →

समवेताः युयुत्सवः →

हस्तिपकः यापयति →

सूच्यः लभ्यन्ते →

पुनः चिन्तयामः →

एषः धीमान्‌ →

भ्रातुः आगमनम् →‌


Swarup - Sept 2013

visargasandhi- abhyAsaH.pdf (23k) Swarup Bhai, Sep 9, 2013, 8:42 AM