9---anye-vyAkaraNa-sambaddha-viShayAH/03---visargasandhi-abhyAsaH: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/03---visargasandhi-abhyAsaH
Jump to navigation Jump to search
Content added Content deleted
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
Line 1: Line 1:
03 - विसर्गसन्धि-अभ्यासः
<please replace this with content from corresponding Google Sites page>
अत्र विसर्गसन्धेः अभ्यासः क्रियते | अधःस्थेषु लघुषु वाक्येषु विसर्गसन्धेः अवसरः विद्यते | सर्वत्र शब्दद्वयं संयोज्य विसर्गसन्धेः साधुरूपम्‌ आनयतु |



ससन्धिरूपम्‌ भाट्टसूत्रसङ्ख्या (१ - ५)

रामः जयति →

गुरुः तिष्ठति →

पुरुषः गच्छति →

तैः अपि →

सः अब्रवीत्‌ →

बालकाः ददति →

पुनः स्मरणम्‌ →

साधुः श्रूयते →

प्रतिनिधिः अस्ति →

स्थालिकाः तिष्ठन्ति →

सः इति →

बन्धुः गच्छति →

पुनः भिनत्ति →

एषः चिनोति →

पुरुषाः हसन्ति →

भ्रातुः पचनम्‌ →

पद्धतिः चिन्त्यते →

जिज्ञासुः आरभत →

अतः अनये →

प्रातः एषणा →

उन्नतिः आगता →

शिशुः रोदिति →

कपिः छम्पति →

बालः आप्तवान्‌ →

प्रातः आयाति →

भालूकः कम्पते →

कः तनोति →

अन्तः जप्यते →

पुनः रेटति →

महिलाः ऐच्छन्‌ →

स्थितिः शक्यते →

लिपेः मृत्युः →

संस्कृतिः प्रविश्यते →

सः अस्ति →



ससन्धिरूपम्‌ भाट्टसूत्रसङ्ख्या (१ - ५)

सेतुः रक्षितः →

एषः भजते →

बालकैः क्रीयेत →

दयालुः रमते →

रुचिः उत्प्लवते →

गजः उत्तिष्ठति →

मूर्तिः प्रेष्यते →

उत्पीठिकाः भग्नाः →

कुम्भकारः दृश्यते →

आपणः दत्तः →

अन्तः रिपुः →

चञ्चुः उद्भवति →

अतः इष्यते →

दर्व्यः जायन्ते →

तरुणाः गच्छन्ति →

पुनः च →

नृपाः एषिष्यन्ति →

विदूषकः अपृच्छत्‌ →

कविः रोचते →

पटुः धावति →

कपिः भक्षयति →

मीनाः तरन्ति →

धर्मः रक्षितः →

बालिकाः आहूयन्ते →

पुनः गम्यते →

अव्ययः ईश्वरः →

सः भ्रमति →

बुद्धिः वर्धते →

समवेताः युयुत्सवः →

हस्तिपकः यापयति →

सूच्यः लभ्यन्ते →

पुनः चिन्तयामः →

एषः धीमान्‌ →

भ्रातुः आगमनम् →‌



Swarup - Sept 2013



---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.

Revision as of 01:14, 9 May 2021

03 - विसर्गसन्धि-अभ्यासः अत्र विसर्गसन्धेः अभ्यासः क्रियते | अधःस्थेषु लघुषु वाक्येषु विसर्गसन्धेः अवसरः विद्यते | सर्वत्र शब्दद्वयं संयोज्य विसर्गसन्धेः साधुरूपम्‌ आनयतु |


                           ससन्धिरूपम्‌             भाट्टसूत्रसङ्ख्या (१ - ५)

रामः जयति →

गुरुः तिष्ठति →

पुरुषः गच्छति →

तैः अपि →

सः अब्रवीत्‌ →

बालकाः ददति →

पुनः स्मरणम्‌ →

साधुः श्रूयते →

प्रतिनिधिः अस्ति →

स्थालिकाः तिष्ठन्ति →

सः इति →

बन्धुः गच्छति →

पुनः भिनत्ति →

एषः चिनोति →

पुरुषाः हसन्ति →

भ्रातुः पचनम्‌ →

पद्धतिः चिन्त्यते →

जिज्ञासुः आरभत →

अतः अनये →

प्रातः एषणा →

उन्नतिः आगता →

शिशुः रोदिति →

कपिः छम्पति →

बालः आप्तवान्‌ →

प्रातः आयाति →

भालूकः कम्पते →

कः तनोति →

अन्तः जप्यते →

पुनः रेटति →

महिलाः ऐच्छन्‌ →

स्थितिः शक्यते →

लिपेः मृत्युः →

संस्कृतिः प्रविश्यते →

सः अस्ति →


                           ससन्धिरूपम्‌             भाट्टसूत्रसङ्ख्या (१ - ५)

सेतुः रक्षितः →

एषः भजते →

बालकैः क्रीयेत →

दयालुः रमते →

रुचिः उत्प्लवते →

गजः उत्तिष्ठति →

मूर्तिः प्रेष्यते →

उत्पीठिकाः भग्नाः →

कुम्भकारः दृश्यते →

आपणः दत्तः →

अन्तः रिपुः →

चञ्चुः उद्भवति →

अतः इष्यते →

दर्व्यः जायन्ते →

तरुणाः गच्छन्ति →

पुनः च →

नृपाः एषिष्यन्ति →

विदूषकः अपृच्छत्‌ →

कविः रोचते →

पटुः धावति →

कपिः भक्षयति →

मीनाः तरन्ति →

धर्मः रक्षितः →

बालिकाः आहूयन्ते →

पुनः गम्यते →

अव्ययः ईश्वरः →

सः भ्रमति →

बुद्धिः वर्धते →

समवेताः युयुत्सवः →

हस्तिपकः यापयति →

सूच्यः लभ्यन्ते →

पुनः चिन्तयामः →

एषः धीमान्‌ →

भ्रातुः आगमनम् →‌


Swarup - Sept 2013



धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.