9---anye-vyAkaraNa-sambaddha-viShayAH/07---anunAsikaH-anusvAraH-cetyanayorbhedaH: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/07---anunAsikaH-anusvAraH-cetyanayorbhedaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "07 - अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:07 - अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः }}
{| class="wikitable mw-collapsible"
{|
!<big>'''ध्वनिमुद्रणम्‌'''</big>
!<big>'''ध्वनिमुद्रणम्‌'''</big>
|-
|-
|<big>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/01_anunAsikaH_anusvAraH_cetyanayorbhedaH_2014-05-28.ogg anunAsikaH_anusvAraH_cetyanayorbhedaH_2014-05-28]</big>
|<big>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/01_anunAsikaH_anusvAraH_cetyanayorbhedaH_2014-05-28.ogg anunAsikaH_anusvAraH_cetyanayorbhedaH_2014-05-28]</big>
|}
|}

<big>ध्वनिमुद्रणम्‌</big>




Line 158: Line 159:


<big>---------------------------------</big>
<big>---------------------------------</big>

<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>

<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>

<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>



<big>[https://static.miraheze.org/samskritavyakaranamwiki/8/84/%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%95%E0%A4%83_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%83_%E0%A4%9A%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A4%AF%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%AD%E0%A5%87%E0%A4%A6%E0%A4%83_-_%E0%A5%A7.pdf अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - १.pdf] (48k) Swarup Bhai, Jun 1, 2014, 7:35 PM v.2</big>
<big>[https://static.miraheze.org/samskritavyakaranamwiki/8/84/%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%95%E0%A4%83_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%83_%E0%A4%9A%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A4%AF%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%AD%E0%A5%87%E0%A4%A6%E0%A4%83_-_%E0%A5%A7.pdf अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - १.pdf] (48k) Swarup Bhai, Jun 1, 2014, 7:35 PM v.2</big>

Latest revision as of 01:21, 18 July 2021

ध्वनिमुद्रणम्‌
anunAsikaH_anusvAraH_cetyanayorbhedaH_2014-05-28


व्याकरणक्षेत्रे अस्माकं प्रथमं कार्यं वर्णस्तरे भवति— नाम, भाषायां वर्णाः के ? ते च कीदृशाः ? तत्र एतावता, आधिक्येन मनसि स्पष्टता विद्यते | अस्मिन्‌ विषये मुख्यतया, प्रायः एक एव प्रश्नः तिष्ठति; स च मध्ये मध्ये उदेति वर्गेषु | अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः कः ? इयं वार्ता संस्कृतभाषायाः मूलविषयेषु अन्यतमः |


वृत्तान्ते सत्वसन्धौ विकल्पेन अनुनासिकचिह्नम्‌ अनुस्वारो वा भवति | तत्र बहवः पृच्छन्ति, "अस्तु—परन्तु द्वयोर्भेदः कः ?” यथा कस्मिन्‌ + चित्‌ → कस्मिंश्चित्‌ वा कस्मिँश्चित्‌ वा विकल्पेन भवतः | अत्र भेदः कः ? उच्चारणभेदोऽस्ति वा ?


१) अर्थः


अनुनासिकः इत्युक्तौ वर्णस्य स्वभावः | यदा कश्चन वर्णोऽनुनासिको भवति, तदा स वर्णः स्वयम्‌ अनुनासिक इति उच्यते |


अनुस्वारो न तथा | अनुस्वारः पृथक्‌ अक्षरम्‌ अस्ति अतः तदर्थं सप्तमीविभक्तेः प्रयोगं कुर्मः | कस्मिंश्चित्‌ वर्णे अनुस्वारोऽस्ति इति वदामः | परन्तु अनुनासिकस्य कृते प्रथमाविभक्तेः प्रयोगो भवति (न तु सप्तमी), यतोहि वर्णः स्वयम्‌ अनुनासिकः | तर्हि वर्णः अनुनासिकः, किन्तु वर्णे अनुस्वारः | अँ—अत्र अकारः एव अनुनासिकः इत्युच्यते; "अकारे अनुनासिकः" तु नैव वदामः |


अनुनासिकत्वं दिविधा— नित्यम्‌ अनित्यञ्च | यत्र नित्यं, तत्र अनुनासिकत्वस्य व्यक्तीकरणार्थं स वर्णः एव पर्याप्तः | यत्र अनित्यम्‌ अस्ति, तत्र एकं चिह्नम्‌ उपविशति वर्णस्य उपरि |


नित्यम् अनुनासिकवर्णाः के ? वर्गीयवर्णानां पञ्चमसदस्याः एते सर्वे नित्यम्‌ अनुनासिकाः—ङ्‌, ञ्‌, ण्‌, न्‌, म्‌ |


के के वर्णाः अनित्यम्‌ अनुनासिकाः ? सर्वे स्वराः, य्‌, व्‌, ल्‌ चैते अनित्यम्‌ अनुनासिकाः भवन्ति | एकवारं भवन्ति अनुनासिकाः, एकवारं भवन्ति अननुनासिकाः |


२) लेखनचिह्नम्‌

ं = अनुस्वारः

ँ = अनुनासिकचिह्नम्‌ (अनित्यम्‌ अनुनासिकवर्णानाम्‌ एव कृते | नित्यम्‌ अनुनासिकवर्णानां कृते तु किमपि चिह्नं नास्ति |)


धेयं यत्‌ चन्द्रबिन्दु-शब्दस्तु हिन्दी-भाषायां प्राप्यते; संस्कृतभाषायां नैव भवति | संस्कृते ँ इति चिह्नम्‌, अनुनासिकचिह्नम्‌ इति वदामः |


अत्र बोध्यं यत्‌ अनुस्वारः अक्षरम्‌ अस्ति | संस्कृतभाषायाम्‌ अक्षरं त्रिविधम्—स्वरः, अयोगवाहः, व्यञ्जनञ्च | अयोगवाहः इत्युक्तौ तानि अक्षराणि यानि माहेश्वरसूत्रेषु नान्तर्भूतानि | अनुस्वारः, विसर्गः, जिह्वामूलीयः, उपध्मानीयः इमानि अक्षराणि अयोगवाहाः इति | न विद्यते योगः (योगः = सम्बन्धः) येषां (माहेश्वरसूत्रेषु) ते अयोगाः | वहन्ति इति वाहाः—भाषायां प्रोयुक्ताः | अयोगाश्च ते वाहाश्च इति अयोगवाहाः | ये वर्णाः माहेश्वरसूत्रेषु न पठिताः किन्तु भाषायां प्रयुक्ताः, ते अयोगवाहाः | तर्हि अनुस्वारः अक्षरम्‌ | (अक्षरवर्णौ समानार्थि-शब्दौ | व्युत्पत्ति-प्रभावेन व्यञ्जकः किञ्चित्‌ भिन्नः, किन्तु साधारणप्रयोगे साम्यं वर्तते इति बोध्यम्‌ |)


अनुनासिकचिह्नं तु अक्षरं नास्ति | अनुनासिकचिह्नम्‌ अपरेषां वर्णानाम्‌ उपभागो भवति; अस्य चिह्नस्य प्रभावेन वर्णः स्वयम् अनुनासिको भवति | सर्वेषु स्वरेषु, य्‌, व्, ल्‌ चैषु वर्णेषु अनुनासिकचिह्नम्‌ उपवेष्टुम्‌ अर्हति, नान्यत्र | कारणमेवं यत्‌ एते एव वर्णाः अनुनासिकाः अननुनासिकाश्च भवन्ति |


अननुनासिकाः = अ इ उ ऋ ऌ ए ओ ऐ औ; य्‌, व्‌, ल्‌

अनुनासिकाः = अँ इँ उँ ऋँ ऌँ एँ ओँ ऐँ औँ; य्‌ँ, व्‌ँ, ल्‌ँ


नित्यम्‌ अनुनासिकाः = ङ्‌, ञ्‌, ण्‌, न्‌, म्‌


३) उच्चारणम्‌


कस्यापि वर्णस्य उच्चारणार्थम्‌ उच्चारणस्य किञ्चन स्थानं भवति मुखे नासिकायां वा | स्थानानि प्रायः दृष्टानि अन्यत्र कदाचित्‌ | यथा अ, आ, क्‌, ख्‌, ग्‌, घ्‌, ङ्‌, ह्‌ इत्येषां स्थानं कण्ठः | इ, ई, च्‌, छ्‌, ज्‌, झ्‌, ञ्‌, य्‌, श्‌ इत्येषां स्थानं तालु | तथैव मूर्धा, दन्ताः, ओष्ठौ इत्यादिकं स्थानानि सन्ति | आधिक्येन स्थानानि मुखे सन्ति | परन्तु वर्णोऽनुनासिकश्चेत् तस्य कश्चन स्थानं मुखे अपि अस्ति, नासिकायामपि अस्ति | अनुस्वारस्य स्थानं नासिकायाम्‌ एव अस्ति |*


तर्हि अनुनासिकः अनुस्वारः चेत्यनयोरुच्चारणभेदः कः ?


अनुनासिकोच्चारणम्‌


प्रमुखसिद्धान्तोऽयं यत्‌ कश्चन वर्णो यदा अनुनासिको भवति, तदा स स्वयम्‌ अनुनासिको भवति अतः स्वस्य एव उच्चारणे अनुनासिकत्वम्‌ आयाति | अनुनासिकत्वं नाम उच्चारणे तस्य स्थानद्वयं भवेत्—मुखे एकं स्थानं, नासिकायाम्‌ एकं स्थानम्‌ | यथा अँ, इँ, उँ, ओँ | यथा अकारस्य स्थानं कण्ठः; यदा अकारः अनुनासिको भवति, तदा तस्य कण्ठेऽपि नासिकायाम्‌ अपि स्थानं भवति | कोऽपि वर्णः अनुनासिको भवति चेत्‌, स स्वयं साक्षात्‌ अनुनासिको भवति |


अनुनासिकविधायकं सूत्रम्‌ अधो दत्तम्‌ |


मुखनासिकावचनोऽनुनासिकः (१.१.८, लघु० ९) = मुखेन नासिकया च उभयेन यः वर्णः उच्चारितः, तस्य अनुनासिक-संज्ञा भवति | उच्यते इति वचनः | मुखसहिता नासिका मुखनासिका (मध्यमपदलोपसमासः), तया वचनः (उच्चारितो वर्णः) स मुखनासिकावचनः (तृतीयातत्पुरुषः) | मुखनासिकावचनः प्रथमान्तम्‌, अनुनासिकः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्‌, इति वृत्तिः |

अन्यः सिद्धान्तः अवधातव्यः—प्रादेशिकभाषासु अनुनासिकस्वराः बहुत्र दृश्यन्ते | परन्तु संस्कृतभाषायाम्‌ अनुनासिकस्वरस्य क्षेत्रं सीमितम्‌ | प्रायः यत्र यत्र अनुनासिकचिह्नं सम्भवति स्वरे, तत्र तत्र अपरस्मिन्‌ पक्षे अनुस्वारोऽपि सम्भवति | तदर्थं सूत्रद्वयं वर्तते; इमे द्वे सूत्रे अग्रिमे पाठे पश्येम | (धेयं यत्‌ विपरीतक्रमेण न भवति यत्‌ यत्र यत्र अनुस्वारः तत्र तत्र अनुनासिकोऽपि सम्भवति; तथा न |)


उदाहरणम्‌


यथा सँस्कृति-शब्दे, व्युत्पत्तौ अनुनासिकादेशो भवति | अपि च संस्कृति-शब्दे अनुस्वारागमो भवति | पक्षद्वयात्मकं रूपं विद्यते | उभयं रूपं शुद्धम्‌ |


सँ = मुखसहितनासिकया उच्चारणं भवति | अत्र अनुनासिकस्य लक्षणम्‌ | अनुनासिकम्‌ इत्युक्ते किम्‌ ? मुखनासिकावचनोऽनुनासिकः | मुखसहितनासिकया उच्चार्यमाणो वर्णः अनुनासिको भवति |


सं = अकारः अननुनासिकः; तदा अनुस्वारः केवलं नासिकया |


सँस्कारः / संस्कारः अपि तथा | सँस्कार-शब्दस्य अकारे मुखस्यापि आकृतिः विशिष्टा निर्मीयते, नासिकायाः अपि उपयोगो भवति | संस्कार-शब्दस्य अकारः अनुनासिको नास्त्येव; अस्मिन्‌ अकारे केवलं मुखस्य आकृतिः निर्मीयते |


अन्यत्‌ उदाहरणम्‌


यथोक्तम्‌ अनुनासिकस्य स्थानं मुखञ्च नासिका च | तत्र विकारः उभयत्र दृश्यते; उभयत्र संयोगो भवति | उभाभ्यां विना अनुनासिकस्य उच्चारणं न सम्भवेत्‌ |


किम्‌ + लिखितम्‌ → अनुस्वारसन्धिः (मोऽनुस्वारः) → किं + लिखितम्‌ → परसवर्णसन्धिः (अनुस्वारस्य ययि परसवर्णः)

→ किलँलिखितम् | अत्र लकारस्य दन्त्यस्थानम्‌ अपि युज्यते, नासिका अपि युज्यते |


नित्यम्‌ अनुनासिकवर्णानाम्‌ उच्चारणम्‌


ङ्‌, ञ्‌, ण्‌, न्‌, म्‌ एते वर्णाः अपि अनुनासिकवर्णाः सन्ति | ङ् इत्यस्य कण्ठस्थानम्‌ अपि अस्ति, नासिका अपि अस्ति | "ङ" वदामश्चेत्‌, ङकारोत्तरवर्ति-अकारस्य अनुनासिकध्वनिः नास्ति; पुरावर्तिनः ङकारस्य एव अनुनासिकध्वनिः | तथैव ञ्‌ इत्यस्य तालुस्थानमपि अस्ति, नासिका-स्थनम्‌ अपि अस्ति | ण्‌ इत्यस्य मूर्धास्थानमपि अस्ति, नासिका अपि अस्ति | न्‌ इत्यस्य दन्तास्स्थानमपि अस्ति, नासिका अपि अस्ति | म्‌ इत्यस्य ओष्ठौ-स्थानमपि अस्ति, नासिका अपि अस्ति | ङ्‌, ञ्‌, ण्‌, न्‌, म्‌ एते वर्णाः मुखेन अनुनासिकया च उच्चार्यन्ते | मुखे एषां स्थानम्‌ अस्त्येव; तत्‌ स्थानं सत्‌ नासिका अपि अस्ति | एते पञ्च वर्णाः नित्यम्‌ अनुनासिकाः | "ञमङणनां नासिका च" इति कथनेन मुखसहितनासिकया उच्चार्यमाणः वर्णः भवति | वर्गीयव्यञ्जनानि सन्तः तेषां वर्गीयस्थानं तु भवत्येव | वर्गाणां पञ्चमसदस्याः सन्तः तेषां नासिका स्थानमपि भवति |


अत्र नित्यं नाम नासिकां विना एषां पञ्चानाम्‌ उच्चारणम्‌ असम्भवमेव | नासिकां पिधाय नकारस्य उच्चारणं क्रियताम्—न भवति एव | तथैव ङ, ञ, ण, म इत्येषामपि | व्यतिरेके त्‌, थ्‌, द्‌, ध्‌ एषां वर्णानाम्‌ उच्चारणं नासिकां विना एव भवति; परन्तु नकारो नैव तथा | तर्हि वर्गाणां प्रथमसदस्यतः चतुर्थसदस्यपर्यन्तम्‌ एते वर्णाः अननुनासिकाः |


यथोक्तं सर्वे स्वराः द्विविधाः—अननुनासिकारूपमपि अस्ति, अनुनासिकारूपमपि अस्ति | यदा तेषाम्‌ उपरि अनुनासिकाचिह्नम्‌ अस्ति तदा ते अनुनासिकाः | मुखे स्थानम्‌ अस्त्येव; नासिका-स्थानमपि अस्ति | सर्वेषां स्वराणाम्‌ अनुनासिकारूपं सम्भवति | य्‌, व्‌, ल्‌ अपि तथा |


स्वरान्‌ च, वर्गाणां पञ्चमसदस्यान्‌ च, य्‌, व्‌, ल्‌ च— एतान्‌‍ वर्णान्‌ वर्जयित्वा अनुनासिकत्वम्‌ अन्यत्र न सम्भवति | ककारे अनुनासिकता न सम्भवति | ककारोत्तरवर्त्यकारे सम्भवेत्‌ नाम; परन्तु ककारे न सम्भवति | एवमेव अन्येष्वपि वर्गीयव्यञ्जनेषु न सम्भवति (पञ्चमसदस्यं विहाय) |


अनुस्वारोच्चारणम्‌


अत्र सर्वप्रथमं मूलसिद्धान्तः दीयते, तदा केचन सूक्ष्मबिन्दवः सन्ति |


यदा कस्मिंश्चित्‌ वर्णे अनुस्वारोऽस्ति, तदा प्रथमं तस्य वर्णस्य उच्चारणं भवति, अनन्तरमेव अनुस्वारस्य उच्चारणम्— पश्चात्‌, पृथक्तया च | येन प्रकारेण पुस्तक-शब्दे सकारः प्रथमं दृश्यते, अनन्तरमेव तकारः अतः सकारस्य उच्चारणं पूर्वं, तकारोच्चारणम्‌ अनन्तरमेव; तथैव संस्थान-शब्दे क्रमेण सकारः प्रथमं दृश्यते, तदा अकारः, अनन्तरमेव अनुस्वारः अतः सकारोत्तरवर्ति-अकारस्य उच्चारणं पूर्वम्‌, अनन्तरमेव अनुस्वारोच्चारणम्‌ |


संशय-शब्दस्य उच्चारणं परिशीलयतु | प्रथमतया सकारः, तदा अकारः, तदा एव अनुस्वारः | अकारस्य उच्चारणं नासिकसहितं नैव भवति | अकारोत्तरवर्ति-अनुस्वारस्य उच्चारणं केवलं नासिकया | सर्वैः गृहे एकवारं क्रियताम्‌ |


प्रश्नोऽस्ति कुत्र नासिकया ध्वनिः आरभ्यते | बहुत्र उच्चारणदोषाः श्रुयन्ते | कुत्रचित्‌ अनुस्वार-पूर्ववर्तिनः वर्णस्य नासिकसहितम्‌ उच्चारणं क्रियते—तत्र अनुस्वारस्य प्रभावः अध्यारोपितो भवति पूर्ववर्तिनः वर्णे | अयं कश्चन दोषः | कारणम्‌ अस्ति यत्‌ सकारोत्तरवर्ती यः अकारः, सः अनुनासिको न | मुखसहित-नासिकया उच्चार्यमाणः वर्णः अनुनासिको भवति किल ? अत्र न तथा | एतादृशं वदनम्‌ अत्र दुष्टम्‌ | संशय-शब्दस्य उच्चारणे अचः परोऽनुस्वारः | अनुस्वारः यः भवति, सः अचः परे तिष्ठति |


अन्यत्र श्रुयते एतादृशं यस्मिन्‌ अनुस्वारस्य नासिकया उच्चारणं न क्रियते एव; स्थाने मकारस्य उच्चारणं क्रियते, यथा "सम्‌शयः" | अत्रापि दोषः | तर्हि अनुस्वारस्य प्रभावः पुरावर्तिवर्णे भवति चेत्‌ दोषः; अनुस्वारस्य नासिकया उच्चारणं न क्रियते चेदपि दोषः | उभयत्र दोषः अवधातव्ययः |


*अत्र पुनरन्या वार्ता उदेति | अनुस्वारः नासिकया एव उच्चार्यते इति शिक्षणम्‌ | स्थानं नासिकायाम्‌ | तथापि अनुस्वारः स्वतन्त्रवर्णो नास्ति | पृथक्तया स्वतन्त्रतया अनुस्वारः कुत्रापि न दृश्यते किल; सदा कस्यचित्‌ वर्णस्य उपरि उपविष्टो दृश्यते | यथा संस्कार-शब्दे, अकारे अनुस्वारो वर्तते | वस्तुस्थितिस्तु इयं यत्‌ अनुस्वारः एकाकिनी न; अतः तस्य उच्चारणे ईषत्‌ प्रभावस्तु भवत्येव पूर्ववर्तिवर्णस्य | अं, इं, उं, ओं, सर्वत्र अनुस्वारे पूर्ववर्तिवर्णस्य ईषत्‌ प्रभावः | तेन प्रभावेन तस्य (पूर्ववर्तिवर्णस्य) स्थानमपि किञ्चित्‌ अवशिष्यते अनुस्वारस्य उच्चारणसमये |


अन्तिमवार्ता भवति पदान्ते | यानम्‌ गच्छति → अनुस्वारसन्धिः (मोऽनुस्वारः) → यानं गच्छति | अत्र यद्यपि अनुस्वारसन्धि इति वदामः परञ्च वस्तुतः इयं लेखन-परम्परा; उच्चारणार्थं न | अतः "यानं गच्छति" यत्‌ लिखामः, तस्य उच्चारणं "यानम्‌ गच्छति" इव | अधुना परसवर्णसन्धिं कृत्वा यानङ्गच्छति इति लिखामश्चेत्‌ भिन्ना वार्ता; तत्र उच्चारणभेदस्त्वस्त्येव | परन्तु "यानं गच्छति" इति लेखनस्य परम्परा न तु वदनस्य, इति धेयम्‌ |


सारांशः


तर्हि अनुनासिकत्वं वर्णस्य स्वभावः | यः वर्णः अनुनासिकः, तस्य मुखसहितनसिकया उच्चारणं भवति | अनुस्वारः केवलं नासिकया उच्चारितः इति सिद्धन्तः | किञ्चित्‌ स्थानम्‌ अवशिष्यते पूर्वतनवर्णात्‌ इति प्रकृतिः; किन्तु स्वस्य स्थानं तु नासिका | यथा संशय-शब्दे प्रथमम्‌ अकारः, तदा अनुस्वारः |


तर्हि सत्वसन्धौ कान्‌ + चित्‌ → काँश्चित्‌ अपि भवति, कांश्चित्‌ अपि भवति | उच्चारणभेदो ज्ञायते | अपि च द्वयोर्मध्ये यः कोऽपि वदतु, परञ्च उभयत्र का-न्‌-श्चित्‌ इति उच्चारणं तु दोषपूर्णमेव | तथैव संस्कृतम्‌ इत्यस्य स-म्‌-स्कृतम्‌ इत्यपि दोषपूर्णम्‌ | नासिकया, अथवा मुखसहितनासिकया चेत्‌ धेयं यत्‌ वायुः नासिकया गच्छति |


अनुस्वारस्य अधिकरणसम्बन्धो वर्तते (अपरेषु वर्णेषु भवति), परन्तु अनुनासिकः वर्णस्य स्वभावः; वर्णः एव अनुनासिकः, पृथक्‌ नास्ति | भ्रमो भवति यतोहि उभयत्र चिह्नम्‌ उपरि अस्ति; ं ँ च तत्र दर्शनेन साम्यं प्रतीयते | बिन्दुः उभयत्र; परञ्च भेदो महान्‌ |


Swarup – May 2014

---------------------------------

अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - १.pdf (48k) Swarup Bhai, Jun 1, 2014, 7:35 PM v.2