9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2
Jump to navigation Jump to search
Content added Content deleted
No edit summary
(edited the page and carried out the formatting as suggested. Trust now it is ok)
Line 22: Line 22:


<big><br />
<big><br />
पाणिनेः सूत्राणां पद्धतिः</big>
<u>पाणिनेः सूत्राणां पद्धतिः</u></big>


<big><br />
<big><br />
Line 28: Line 28:


<big><br />
<big><br />
जिज्ञासा— "सँस्कृतिः/संस्कृतिः" परन्तु "संशयः" एव</big>
<u>जिज्ञासा— "सँस्कृतिः/संस्कृतिः" परन्तु "संशयः" एव</u></big>


<big><br />
<big><br />
Line 36: Line 36:


<big><br />
<big><br />
'''A.''' अनुस्वारः</big>
'''A.''' <u>अनुस्वारः</u></big>


<big>अनुस्वारः आदेशो वा आगमो भवति | कुत्र आदेशो भवति इति सन्धिविषये दृश्यते—</big>
<big>अनुस्वारः आदेशो वा आगमो भवति | कुत्र आदेशो भवति इति सन्धिविषये दृश्यते—</big>



<big>अनुस्वारसन्धिः</big>
<big><u>अनुस्वारसन्धिः</u></big>


<big>'''मोऽनुस्वारः''' (८.३.२३, लघु० ७७) = हलि परे पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलि सर्वेषाम्'''‌ इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' इत्यस्य अधिकारः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' इति |</big>
<big>'''मोऽनुस्वारः''' (८.३.२३, लघु० ७७) = हलि परे पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलि सर्वेषाम्'''‌ इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' इत्यस्य अधिकारः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' इति |</big>


<big>यानम्‌ गच्छति → यानं गच्छति</big>
<big>यानम्‌ गच्छति → यानं गच्छति</big>



<big>'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''झलि अपदान्तस्य मः नः च अनुस्वारः''' इति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः |</big>
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''झलि अपदान्तस्य मः नः च अनुस्वारः''' इति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः |</big>
Line 51: Line 53:


<big>रम् + स्यते → रंस्यते</big>
<big>रम् + स्यते → रंस्यते</big>



<big>कुत्र अनुस्वारः आगमो भवति इति अग्रे पश्यामः, रुत्वप्रकरणे |</big>
<big>कुत्र अनुस्वारः आगमो भवति इति अग्रे पश्यामः, रुत्वप्रकरणे |</big>


<big><br />
<big><br />
'''B.''' अनुनासिकः</big>
'''B.''' <u>अनुनासिकः</u></big>


<big>नित्यानुनासिकाः = ङ्‌, ञ्‌, ण्‌, न्‌, म्‌</big>
<big>नित्यानुनासिकाः = ङ्‌, ञ्‌, ण्‌, न्‌, म्‌</big>


<big>अनित्यानुनासिकाः = सर्वे स्वराः, य्‌, व्‌, ल्‌</big>
<big>अनित्यानुनासिकाः = सर्वे स्वराः, य्‌, व्‌, ल्‌</big>



<big><br />
<big><br />
परसवर्णसन्धिः</big>
<u>परसवर्णसन्धिः</u></big>


<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८, लघु० ७८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' इति |</big>
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८, लघु० ७८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' इति |</big>
Line 98: Line 102:


<big><br />
<big><br />
'''C.''' जिज्ञासा— "सँस्कृतिः/संस्कृतिः" परन्तु "संशयः" एव</big>
'''C.''' <u>जिज्ञासा— "सँस्कृतिः/संस्कृतिः" परन्तु "संशयः" एव</u></big>



<big><br />
<big><br />
अत्र कश्चन प्रमुखविषयो वर्तते—कुत्र विकल्पेन अनुनासिकः अनुस्वरश्च विहितौ भवतः, व्यतिरेके कुत्र केवलम्‌ अनुस्वारः विहितः |</big>
अत्र कश्चन प्रमुखविषयो वर्तते—कुत्र विकल्पेन अनुनासिकः अनुस्वरश्च विहितौ भवतः, व्यतिरेके कुत्र केवलम्‌ अनुस्वारः विहितः|</big>



<big>उभयम्‌— रुत्वप्रकरणम्‌ | १. संस्कारः/सँस्कारः, संस्कृतिः/सँस्कृतिः, संस्कृतम्‌/सँस्कृतम्‌, संस्कर्ता/सँस्कर्ता, संस्कर्तुम्‌/सँस्कर्तुम्‌, संस्कर्तव्यम्‌/सँस्कर्तव्यम्‌</big>
<big><u>उभयम्‌</u>— रुत्वप्रकरणम्‌ | १. संस्कारः/सँस्कारः, संस्कृतिः/सँस्कृतिः, संस्कृतम्‌/सँस्कृतम्‌, संस्कर्ता/सँस्कर्ता, संस्कर्तुम्‌/सँस्कर्तुम्‌, संस्कर्तव्यम्‌/सँस्कर्तव्यम्‌</big>


<big><br />
<big><br />
२. सत्वसन्धिः - कांश्चित्‌, काँश्चित्‌</big>
२. सत्वसन्धिः - कांश्चित्‌, काँश्चित्‌</big>


<big>अनुस्वार एव— अनुस्वारसन्धिः यत्र परे परसवर्णसन्धिः न प्रसक्तः | संशयः |</big>
<big><u>अनुस्वार</u> <u>एव</u>— अनुस्वारसन्धिः यत्र परे परसवर्णसन्धिः न प्रसक्तः | संशयः |</big>


<big><br />
<big><br />
'''१.''' रुत्वप्रकरणम्‌</big>
'''१.''' <u>रुत्वप्रकरणम्‌</u></big>


<big>रुत्वम्‌ एकं प्रकरणम्‌ | प्रकरणं नाम यत्र एकस्मिन्‌ स्थले वारं वारं एकप्रकारकं कार्यं सिध्यति | रुत्व-प्रकरणे १२ सूत्राणि सन्ति | अस्मिन्‌ प्रकरणे वारं वारं "रु" विहितं भवति | रु इति कश्चन आदेशः | अस्य प्रकरणस्य द्वितीयसूत्रात्‌ आरभ्य यत्र यत्र रु आदिष्टो भवति तत्र तत्र तस्य रेफात्‌ प्राक्‌ यः स्वरः अस्ति, तस्य स्थाने विकल्पेन अनुनासिकादेशो भवति | तदा रु-स्थाने विसर्गः; अपि च विसर्गस्य स्थाने सकारः |</big>
<big>रुत्वम्‌ एकं प्रकरणम्‌ | प्रकरणं नाम यत्र एकस्मिन्‌ स्थले वारं वारं एकप्रकारकं कार्यं सिध्यति | रुत्व-प्रकरणे १२ सूत्राणि सन्ति | अस्मिन्‌ प्रकरणे वारं वारं "रु" विहितं भवति | रु इति कश्चन आदेशः | अस्य प्रकरणस्य द्वितीयसूत्रात्‌ आरभ्य यत्र यत्र रु आदिष्टो भवति तत्र तत्र तस्य रेफात्‌ प्राक्‌ यः स्वरः अस्ति, तस्य स्थाने विकल्पेन अनुनासिकादेशो भवति | तदा रु-स्थाने विसर्गः; अपि च विसर्गस्य स्थाने सकारः |</big>
Line 119: Line 125:
<big>सम्‌ + स्कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → अनुबन्धलोपे → सर्‍ + स्कृति → विकल्पेन अँ-आदेशः / तदभावे अनुस्वारागमः → सँर्‍ स्कृति / संर्‌ स्कृति → पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |</big>
<big>सम्‌ + स्कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → अनुबन्धलोपे → सर्‍ + स्कृति → विकल्पेन अँ-आदेशः / तदभावे अनुस्वारागमः → सँर्‍ स्कृति / संर्‌ स्कृति → पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |</big>



<big>रुत्वप्रकरण-सूत्राणि</big>
<big><u>रुत्वप्रकरण-सूत्राणि</u></big>


<big>'''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१)</big>
<big>'''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१)</big>
Line 158: Line 165:


<big><br />
<big><br />
'''२.''' सँस्कृतिः/संस्कृतिः</big>
'''२.''' <u>सँस्कृतिः/संस्कृतिः</u></big>


<big><br />
<big><br />
Line 188: Line 195:


<big><br />
<big><br />
संस्कृति-शब्दः— प्रक्रिया</big>
<u>संस्कृति-शब्दः— प्रक्रिया</u></big>


<big><br />
<big><br />
Line 216: Line 223:


<big><br />
<big><br />
'''३.''' सत्वसन्धिः - काँश्चित्‌/कांश्चित्‌</big>
'''३.''' <u>सत्वसन्धिः - काँश्चित्‌/कांश्चित्‌</u></big>


<big>सत्वसन्धि-विधायकं सूत्रमपि रुत्वप्रकरणे स्थितम्‌ अतः प्रक्रिया तथा भवति यथा कृ-धातु-प्रसङ्गे आसीत्‌ |</big>
<big>सत्वसन्धि-विधायकं सूत्रमपि रुत्वप्रकरणे स्थितम्‌ अतः प्रक्रिया तथा भवति यथा कृ-धातु-प्रसङ्गे आसीत्‌ |</big>
Line 235: Line 242:


<big><br />
<big><br />
'''४.''' संशयः एव</big>
'''४.''' <u>संशयः एव</u></big>


<big><br />
<big><br />
Line 248: Line 255:
अस्यां दशायां परसवर्णसन्धिः भवति न वा इति चिन्तनीयम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन परसवर्णसन्धिः भवति, ययि परे | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | शकारः ययि नास्ति, अतः परसवर्णसन्धिः न भवति; अनुस्वारः एव तिष्ठति | सं + शयः → संशयः |</big>
अस्यां दशायां परसवर्णसन्धिः भवति न वा इति चिन्तनीयम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन परसवर्णसन्धिः भवति, ययि परे | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | शकारः ययि नास्ति, अतः परसवर्णसन्धिः न भवति; अनुस्वारः एव तिष्ठति | सं + शयः → संशयः |</big>


<big><br />
Swarup – June 2014</big>


<big><br />
<big>
Ċ</big>
Ċ</big>


[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjI4MWI2MzNiOTE4OWRjM2Q <big>अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २.pdf (75k)</big>]
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjI4MWI2MzNiOTE4OWRjM2Q <big>अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २.pdf (75k)</big>]


<big><br />
Swarup – June 2014</big>

<big><br /></big>