9---anye-vyAkaraNa-sambaddha-viShayAH/11---preraNArthe-Nic---paricayaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/11---preraNArthe-Nic---paricayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 315: Line 315:


<big><br />
<big><br />
चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव चुर्‍ + णिच्‌ → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्‌, द्वितीयः णिच्‌-प्रत्ययः विधीयते चोरि + णिच्‌ | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम्‌ इदम्—</big>
चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव चुर् + णिच्‌ → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्‌, द्वितीयः णिच्‌-प्रत्ययः विधीयते चोरि + णिच्‌ | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम्‌ इदम्—</big>


<big><br />
<big><br />