9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam
Jump to navigation Jump to search
Content added Content deleted
(8 rows)
No edit summary
 
(11 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: 02 - सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌}}
{| class="wikitable"
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎[[9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi|12 - छात्रैः विरचितानि करपत्राणि‎ >]] ‎</small>
| colspan="10" |<big>'''सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी'''</big>
|-
! colspan="9" |<big>परस्मैपदि लट्</big>
!'''<big>सूत्राणि</big>'''
|-
|
|
|
|
|
|
|
|
|
|
|-
| rowspan="2" |तिप्
| rowspan="2" |हलन्त्यम्‌ (१.३.३)
| rowspan="2" |ति
| rowspan="2" |तस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),


<googlespreadsheet width="1126" height="800">e/2PACX-1vSgW_al8dyBtsEZB4kVkftxulw1aoQnNnUPX1yMzpHNeyTeQa3_mrZa4sZhD0LAeUggJqAXFrPvhJPN/pubhtml?</googlespreadsheet>
खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |तः
| rowspan="2" |झि
| rowspan="2" |झोऽन्तः > अन्त् + इ
जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ
| rowspan="2" |अन्ति
(अति )
|<nowiki>झोऽन्तः (७.१.३) — अङ्गस्य प्रत्ययस्य झः अन्तः |</nowiki>
|-
!
|-
| rowspan="2" |सिप्‌
| rowspan="2" |हलन्त्यम्‌ (१.३.३)
| rowspan="2" |सि
| rowspan="2" |थस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |थः
| rowspan="2" |थ
| rowspan="2" |
| rowspan="2" |थ
|
|-
|
|-
| rowspan="2" |मिप्‌
| rowspan="2" |हलन्त्यम्‌ (१.३.३)
| rowspan="2" |मि
| rowspan="2" |वस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |वः
| rowspan="2" |मस्‌‍
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |मः
|अतो दीर्घो यञि (७.३.१०१) — अतः अङ्गस्य दीर्घः
यञि सार्वधातुके |
|-
|
|-
! colspan="9" |<big>परस्मैपदि लोट्</big>

<big>(लोटो लङ्वत् (३.४.८५), इतश्च (३.४.१००) )</big>
!'''<big>लोटो लङ्वत् (३.४.८५) —</big>'''

'''<big>लोटः लङ्वत् |</big>'''
|-
| rowspan="2" |तिप्
| rowspan="2" |इतश्च (३.४.१००) प्रबाध्य > एरुः
(३.४.८६)
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)
| rowspan="2" |तु/ तात्
| rowspan="2" |तस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |ताम्
| rowspan="2" |झि
| rowspan="2" |झोऽन्तः > अन्त् + इ > इतश्च
(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अन्त् + उ

जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ > इतश्च

(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अत् + उ
| rowspan="2" |अन्तु
(अतु )
|<nowiki>एरुः (३.४.८६) — लोटः लस्य एः उः |</nowiki>
|-
|सेर्ह्यपिच्च (३.४.८७) — लोटः लस्य सेः हि अपित्‌ च
|-
| rowspan="2" |सिप्‌
|इतश्च (३.४.१००) प्रबाध्य > एरुः
(३.४.८६) प्रबाध्य> सेर्ह्यपिच्च

(३.४.८७) > अतो हेः (६.४.१०५)

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)
|0/ तात्
| rowspan="2" |थस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >
तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |तम्
| rowspan="2" |थ
| rowspan="2" |तस्थस्थमिपां तान्तन्तामः
(३.४.१०१)
| rowspan="2" |त
|<nowiki>अतो हेः (६.४.१०५) — अतः अङ्गात्‌ हेः लुक्‌ |</nowiki>
|-
|इतश्च (३.४.१००), एरुः (३.४.८६)
प्रबध्य > सेर्ह्यपिच्च (३.४.८७)
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)
|हि/ तात्
|<nowiki>मेर्निः (३.४.८९) — लोटः लस्य मेः निः |</nowiki>
|-
| rowspan="2" |मिप्‌
| rowspan="2" |आडुत्तमस्य पिच्च (३.४.९२) > आ + /
> इतश्च (३.४.१००) प्रबाध्य>

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

प्रबाध्य > एरुः (३.४.८६) प्रबाध्य >

मेर्निः (३.४.८९) > नि > आडुत्तमस्य

पिच्च (३.४.९२) > आ + नि
| rowspan="2" |आनि
| rowspan="2" |वस्‌
| rowspan="2" |आडुत्तमस्य पिच्च (३.४.९२) > आ +
/ > न विभक्तौ तुस्माः (१.३.४) प्रबाध्य

अपवादेन > नित्यंङितः (३.४.९९) >

आ + व
| rowspan="2" |आव
| rowspan="2" |मस्‌‍
| rowspan="2" |आडुत्तमस्य पिच्च (३.४.९२) आ +
/ > न विभक्तौ तुस्माः (१.३.४)

प्रबाध्य अपवादेन > नित्यं ङितः

(३.४.९९) > आ + म
| rowspan="2" |आम
|आडुत्तमस्य पिच्च (३.४.९२) — लोटः लस्य
उत्तमस्य आट्‌ पित्‌ च |
|-
|तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५) —
अङ्गस्य तुह्योः तातङ्‌ आशिषि अन्यतरस्याम्‌ |
|-
! colspan="9" |<big>परस्मैपदि लङ्</big><big>(इतश्च (३.४.१००) )</big>
|
|-
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
|
|-
|
|}

Latest revision as of 17:54, 19 June 2021

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ >