9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
(Deleted the table created by me)
Tags: Replaced Visual edit
Line 2:
 
<googlespreadsheet width="1126" height="800">e/2PACX-1vSgW_al8dyBtsEZB4kVkftxulw1aoQnNnUPX1yMzpHNeyTeQa3_mrZa4sZhD0LAeUggJqAXFrPvhJPN/pubhtml?</googlespreadsheet>
 
 
 
{| class="wikitable"
| colspan="10" |<big>'''सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी'''</big>
|-
! colspan="9" |<big>परस्मैपदि लट्</big>
!'''<big>सूत्राणि</big>'''
|-
|
|
|
|
|
|
|
|
|
|
|-
| rowspan="2" |तिप्
| rowspan="2" |हलन्त्यम्‌ (१.३.३)
| rowspan="2" |ति
| rowspan="2" |तस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |तः
| rowspan="2" |झि
| rowspan="2" |झोऽन्तः > अन्त् + इ
जुहोत्यादिगणे अदभ्यास्तात्‌
 
(७.१.४) > अत् + इ
| rowspan="2" |अन्ति
(अति )
|<nowiki>झोऽन्तः (७.१.३) — अङ्गस्य प्रत्ययस्य झः अन्तः |</nowiki>
|-
!
|-
| rowspan="2" |सिप्‌
| rowspan="2" |हलन्त्यम्‌ (१.३.३)
| rowspan="2" |सि
| rowspan="2" |थस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |थः
| rowspan="2" |थ
| rowspan="2" |
| rowspan="2" |थ
|
|-
|
|-
| rowspan="2" |मिप्‌
| rowspan="2" |हलन्त्यम्‌ (१.३.३)
| rowspan="2" |मि
| rowspan="2" |वस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |वः
| rowspan="2" |मस्‌‍
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |मः
|अतो दीर्घो यञि (७.३.१०१) — अतः अङ्गस्य दीर्घः
यञि सार्वधातुके |
|-
|<nowiki>-</nowiki>
|-
! colspan="9" |<big>परस्मैपदि लोट्</big>
 
<big>(लोटो लङ्वत् (३.४.८५), इतश्च (३.४.१००) )</big>
!'''<big>लोटो लङ्वत् (३.४.८५) —</big>'''
 
'''<big>लोटः लङ्वत् |</big>'''
|-
| rowspan="2" |तिप्
| rowspan="2" |इतश्च (३.४.१००) प्रबाध्य > एरुः
(३.४.८६)
 
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌
 
(७.१.३५)
| rowspan="2" |तु/ तात्
| rowspan="2" |तस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >
 
तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |ताम्
| rowspan="2" |झि
| rowspan="2" |झोऽन्तः > अन्त् + इ > इतश्च
(३.४.१००) प्रबाध्य अपवादेन >
 
एरुः (३.४.८६) > अन्त् + उ
 
जुहोत्यादिगणे अदभ्यास्तात्‌
 
(७.१.४) > अत् + इ > इतश्च
 
(३.४.१००) प्रबाध्य अपवादेन >
 
एरुः (३.४.८६) > अत् + उ
| rowspan="2" |अन्तु
(अतु )
|<nowiki>एरुः (३.४.८६) — लोटः लस्य एः उः |</nowiki>
|-
|सेर्ह्यपिच्च (३.४.८७) — लोटः लस्य सेः हि अपित्‌ च
|-
| rowspan="2" |सिप्‌
|इतश्च (३.४.१००) प्रबाध्य > एरुः
(३.४.८६) प्रबाध्य> सेर्ह्यपिच्च
 
(३.४.८७) > अतो हेः (६.४.१०५)
 
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌
 
(७.१.३५)
|0/ तात्
| rowspan="2" |थस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >
तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |तम्
| rowspan="2" |थ
| rowspan="2" |तस्थस्थमिपां तान्तन्तामः
(३.४.१०१)
| rowspan="2" |त
|<nowiki>अतो हेः (६.४.१०५) — अतः अङ्गात्‌ हेः लुक्‌ |</nowiki>
|-
|इतश्च (३.४.१००), एरुः (३.४.८६)
प्रबध्य > सेर्ह्यपिच्च (३.४.८७)
 
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌
 
(७.१.३५)
|हि/ तात्
|<nowiki>मेर्निः (३.४.८९) — लोटः लस्य मेः निः |</nowiki>
|-
| rowspan="2" |मिप्‌
| rowspan="2" |आडुत्तमस्य पिच्च (३.४.९२) > आ + /
> इतश्च (३.४.१००) प्रबाध्य>
 
तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
 
प्रबाध्य > एरुः (३.४.८६) प्रबाध्य >
 
मेर्निः (३.४.८९) > नि > आडुत्तमस्य
 
पिच्च (३.४.९२) > आ + नि
| rowspan="2" |आनि
| rowspan="2" |वस्‌
| rowspan="2" |आडुत्तमस्य पिच्च (३.४.९२) > आ +
/ > न विभक्तौ तुस्माः (१.३.४) प्रबाध्य
 
अपवादेन > नित्यंङितः (३.४.९९) >
 
आ + व
| rowspan="2" |आव
| rowspan="2" |मस्‌‍
| rowspan="2" |आडुत्तमस्य पिच्च (३.४.९२) आ +
/ > न विभक्तौ तुस्माः (१.३.४)
 
प्रबाध्य अपवादेन > नित्यं ङितः
 
(३.४.९९) > आ + म
| rowspan="2" |आम
|आडुत्तमस्य पिच्च (३.४.९२) — लोटः लस्य
उत्तमस्य आट्‌ पित्‌ च |
|-
|तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५) —
अङ्गस्य तुह्योः तातङ्‌ आशिषि अन्यतरस्याम्‌ |
|-
! colspan="9" |<big>परस्मैपदि लङ्</big><big>(इतश्च (३.४.१००) )</big>
|
|-
| rowspan="2" |तिप्
| rowspan="2" |इतश्च (३.४.१००)
| rowspan="2" |त्
| rowspan="2" |तस्‌
| rowspan="2" |तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |ताम्
| rowspan="2" |झि
| rowspan="2" |इतश्च (३.४.१००) > झ् > झोऽन्तः
 
(७.१.३) > अन्त् > संयोगान्तस्य
 
लोपः (८.२.२३)
| rowspan="2" |अन्
|इतश्च (३.४.१००) — ङितः लस्य इतः परस्मैपदस्य
 
लोपः |
|-
|तस्थस्थमिपां तान्तन्तामः (३.४.१०१)— ङितः लस्य
 
तस्थस्थमिपां तान्तन्तामः |
|-
| rowspan="2" |सिप्‌
| rowspan="2" |इतश्च (३.४.१००)
| rowspan="2" |स्
| rowspan="2" |थस्‌
| rowspan="2" |तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |तम्
| rowspan="2" |थ
| rowspan="2" |तस्थस्थमिपां तान्तन्तामः
(३.४.१०१)
| rowspan="2" |त
|नित्यं ङितः (३.४.९९) — ङितः लस्य सः उत्तमस्य
नित्यं लोपः | न विभक्तौ तुस्मा: - प्रबाध्य ।
|-
|संयोगान्तस्य लोपः (८.२.२३) - संयोगान्तस्य पदस्य
लोपः|
|-
| rowspan="2" |मिप्‌
| rowspan="2" |इतश्च (३.४.१००) प्रबध्य >
तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |अम्
| rowspan="2" |वस्‌
| rowspan="2" |नित्यं ङितः (३.४.९९)
| rowspan="2" |व
| rowspan="2" |मस्‌‍
| rowspan="2" |नित्यं ङितः (३.४.९९)
| rowspan="2" |म
|
|-
|
|-
! colspan="9" |परस्मैपदि विधिलिङ्
(यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) , लिङः सलोपोऽनन्तस्य (७.२.७९), इतश्च (३.४.१००) )
( अदन्तङ्गानाम् - अतो येयः (७.२.८०))
|
|-
| rowspan="2" |तिप्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + ति > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +ति
 
> इतश्च (३.४.१००)> या+ त् > अतो
 
येयः (७.२.८०) > इय् + त् > लोपो
 
व्योर्वलि (६.१.६६) > इ + त्
|इत्
| rowspan="2" |तस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + तस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
तस् > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + ताम् > अतो येयः
 
७.२.८०) > इय् + ताम् > लोपो
 
व्योर्वलि (६.१.६६) > इ + ताम्
|इताम्
| rowspan="2" |झि
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + झि > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ झि > झेर्जुस्‌ (३.४.१०८) > या +
 
उस् > अतो येयः ७.२.८०) > इय्
 
+ उस् > इयुस् > ससजुषो रुः
 
(८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५)
 
> इयुः
|इयुः
|लिङः सीयुट्‌ (३.४.१०२) - लिङः लस्य सीयुट्‌
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + ति > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +ति
 
> इतश्च (३.४.१००)> या+ त्
|यात्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + तस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
तस् > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + ताम्
|याताम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + झि > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ झि > झेर्जुस्‌ (३.४.१०८) > या +
 
उस् > उस्यपदान्तात् (६.१.९५) >
 
युस् > ससजुषो रुः (८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५)
 
> युः
|युः
|यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३)— लिङः लस्य
परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च |
|-
| rowspan="2" |सिप्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + सि > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +सि
 
> इतश्च (३.४.१००)> या + स् > अतो
 
येयः ७.२.८०) > इय् + स् > लोपो
 
व्योर्वलि (६.१.६६) > इ + स् >
 
ससजुषो रुः (८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५) >
 
इः
|इः
| rowspan="2" |थस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + थस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
थस् > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + तम् > अतो येयः
 
७.२.८०) > इय् + तम् > लोपो
 
व्योर्वलि (६.१.६६) > इ + तम्
|इतम्
| rowspan="2" |थ
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + थ > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ थ > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + त > अतो येयः
 
७.२.८०) > इय् + त > लोपो
 
व्योर्वलि (६.१.६६) > इ + त
|इत
|लिङः सलोपोऽनन्तस्य (७.२.७९)— अङ्गात्‌
सार्वधातुकस्यलिङः अनन्तस्य सः लोपः |
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + सि > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +सि
 
> इतश्च (३.४.१००)> या + स् >
 
ससजुषो रुः (८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५)
 
> याः
|याः
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + थस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
थस् > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + तम्
|यातम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + थ > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ थ > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + त
|यात
|अतो येयः (७.२.८०)— अतः अङ्गात्‌ सार्वधातुकस्य
या (इति स्थाने) इयः |
|-
| rowspan="2" |मिप्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + मिप् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
मिप् > इतश्च (३.४.१००) प्रबाध्य >
 
तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
 
> या + अम् > अतो येयः ७.२.८०) >
 
इय् + अम्
|इयम्
| rowspan="2" |वस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + वस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
वस् > नित्यं ङितः (३.४.९९) > या +
 
व > अतो येयः ७.२.८०) > इय् + व
 
> लोपो व्योर्वलि (६.१.६६) > इ + व
|इव
| rowspan="2" |मस्‌‍
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + मस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ मस् > नित्यं ङितः (३.४.९९) >
 
या + म > अतो येयः ७.२.८०) >
 
इय् + म > लोपो व्योर्वलि
 
(६.१.६६) > इ + म
|इम
|<nowiki>झेर्जुस्‌ (३.४.१०८)— लिङः लस्य झेः जुस्‌ |</nowiki>
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + मिप् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
मिप् > इतश्च (३.४.१००) प्रबाध्य >
 
तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + अम्
|य़ाम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + वस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
वस् > नित्यं ङितः (३.४.९९) >
 
या + व
|याव
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + मस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ मस् > नित्यं ङितः (३.४.९९) >
 
या + म
|याम
|उस्यपदान्तात् (६.१.९५)— उसि अचि अपदान्तात्‌
आत्‌ एकः पूर्वपरयोः पररूपं संहितायाम्‌ |
|}

Revision as of 06:43, 28 May 2021

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ >