9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam
Jump to navigation Jump to search
Content added Content deleted
(word wrap last few rows)
(Completed)
Line 226: Line 226:
|
|
|-
|-
|
|-
! colspan="9" |परस्मैपदि विधिलिङ्
(यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) , लिङः सलोपोऽनन्तस्य (७.२.७९), इतश्च (३.४.१००) )
( अदन्तङ्गानाम् - अतो येयः (७.२.८०))
|
|
|-
|-
Line 372: Line 377:
व्योर्वलि (६.१.६६) > इ + त
व्योर्वलि (६.१.६६) > इ + त
|इत
|इत
|लिङः सलोपोऽनन्तस्य (७.२.७९)— अङ्गात्‌ सार्वधातुकस्य
|लिङः सलोपोऽनन्तस्य (७.२.७९)— अङ्गात्‌
लिङः अनन्तस्य सः लोपः |
सार्वधातुकस्यलिङः अनन्तस्य सः लोपः |
|-
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
Line 500: Line 505:
|उस्यपदान्तात् (६.१.९५)— उसि अचि अपदान्तात्‌
|उस्यपदान्तात् (६.१.९५)— उसि अचि अपदान्तात्‌
आत्‌ एकः पूर्वपरयोः पररूपं संहितायाम्‌ |
आत्‌ एकः पूर्वपरयोः पररूपं संहितायाम्‌ |
|}
{| class="wikitable"
| rowspan="2" |
|
|
| rowspan="2" |
|
|
| rowspan="2" |
|
|
|
|-
|
|
|
|
|
|
|
|}
|}