9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam
Jump to navigation Jump to search
Content added Content deleted
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
(5 rows)
Line 1: Line 1:
{| class="wikitable"
<please replace this with content from corresponding Google Sites page>
| colspan="10" |<big>'''सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी'''</big>
|-
! colspan="9" |<big>परस्मैपदि लट्</big>
!'''<big>सूत्राणि</big>'''
|-
|
|
|
|
|
|
|
|
|
|
|-
| rowspan="2" |तिप्
| rowspan="2" |हलन्त्यम्‌ (१.३.३)
| rowspan="2" |ति
| rowspan="2" |तस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |तः
| rowspan="2" |झि
| rowspan="2" |झोऽन्तः > अन्त् + इ
जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ
| rowspan="2" |अन्ति
(अति )
|<nowiki>झोऽन्तः (७.१.३) — अङ्गस्य प्रत्ययस्य झः अन्तः |</nowiki>
|-
!
|-
| rowspan="2" |सिप्‌
| rowspan="2" |हलन्त्यम्‌ (१.३.३)
| rowspan="2" |सि
| rowspan="2" |थस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |थः
| rowspan="2" |थ
| rowspan="2" |
| rowspan="2" |थ
|
|-
|
|-
| rowspan="2" |मिप्‌
| rowspan="2" |हलन्त्यम्‌ (१.३.३)
| rowspan="2" |मि
| rowspan="2" |वस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |वः
| rowspan="2" |मस्‌‍
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) >
ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)
| rowspan="2" |मः
|अतो दीर्घो यञि (७.३.१०१) — अतः अङ्गस्य दीर्घः
यञि सार्वधातुके |
|-
|
|-
! colspan="9" |<big>परस्मैपदि लोट्</big>

<big>(लोटो लङ्वत् (३.४.८५), इतश्च (३.४.१००) )</big>
!'''<big>लोटो लङ्वत् (३.४.८५) —</big>'''

'''<big>लोटः लङ्वत् |</big>'''
|-
| rowspan="2" |तिप्
| rowspan="2" |इतश्च (३.४.१००) प्रबाध्य > एरुः
(३.४.८६)
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌
(७.१.३५)
| rowspan="2" |तु/ तात्
| rowspan="2" |तस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |ताम्
| rowspan="2" |झि
| rowspan="2" |झोऽन्तः > अन्त् + इ > इतश्च
(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अन्त् + उ

जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ > इतश्च

(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अत् + उ
| rowspan="2" |अन्तु (अतु )
|<nowiki>एरुः (३.४.८६) — लोटः लस्य एः उः |</nowiki>
|-
|सेर्ह्यपिच्च (३.४.८७) — लोटः लस्य सेः हि अपित्‌ च
|-
| rowspan="2" |सिप्‌
|इतश्च (३.४.१००) प्रबाध्य > एरुः
(३.४.८६) प्रबाध्य> सेर्ह्यपिच्च

(३.४.८७) > अतो हेः (६.४.१०५)
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)
|0/ तात्
| rowspan="2" |थस्‌
| rowspan="2" |न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >
तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |तम्
| rowspan="2" |थ
| rowspan="2" |तस्थस्थमिपां तान्तन्तामः
(३.४.१०१)
| rowspan="2" |त
|<nowiki>अतो हेः (६.४.१०५) — अतः अङ्गात्‌ हेः लुक्‌ |</nowiki>
|-
|इतश्च (३.४.१००), एरुः (३.४.८६) प्रबध्य > सेर्ह्यपिच्च (३.४.८७)
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)
|हि/ तात्
|<nowiki>मेर्निः (३.४.८९) — लोटः लस्य मेः निः |</nowiki>
|}

Revision as of 14:46, 18 May 2021

सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी
परस्मैपदि लट् सूत्राणि
तिप् हलन्त्यम्‌ (१.३.३) ति तस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

तः झि झोऽन्तः > अन्त् + इ

जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ

अन्ति

(अति )

झोऽन्तः (७.१.३) — अङ्गस्य प्रत्ययस्य झः अन्तः |
सिप्‌ हलन्त्यम्‌ (१.३.३) सि थस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

थः
मिप्‌ हलन्त्यम्‌ (१.३.३) मि वस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

वः मस्‌‍ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

मः अतो दीर्घो यञि (७.३.१०१) — अतः अङ्गस्य दीर्घः

यञि सार्वधातुके |

परस्मैपदि लोट्

(लोटो लङ्वत् (३.४.८५), इतश्च (३.४.१००) )

लोटो लङ्वत् (३.४.८५) —

लोटः लङ्वत् |

तिप् इतश्च (३.४.१००) प्रबाध्य > एरुः

(३.४.८६) तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)

तु/ तात् तस्‌ न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

ताम् झि झोऽन्तः > अन्त् + इ > इतश्च

(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अन्त् + उ

जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ > इतश्च

(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अत् + उ

अन्तु (अतु ) एरुः (३.४.८६) — लोटः लस्य एः उः |
सेर्ह्यपिच्च (३.४.८७) — लोटः लस्य सेः हि अपित्‌ च
सिप्‌ इतश्च (३.४.१००) प्रबाध्य > एरुः

(३.४.८६) प्रबाध्य> सेर्ह्यपिच्च

(३.४.८७) > अतो हेः (६.४.१०५) तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)

0/ तात् थस्‌ न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

तम् तस्थस्थमिपां तान्तन्तामः

(३.४.१०१)

अतो हेः (६.४.१०५) — अतः अङ्गात्‌ हेः लुक्‌ |
इतश्च (३.४.१००), एरुः (३.४.८६) प्रबध्य > सेर्ह्यपिच्च (३.४.८७)

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)

हि/ तात् मेर्निः (३.४.८९) — लोटः लस्य मेः निः |