9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam
Jump to navigation Jump to search
Content added Content deleted
(5 rows)
(8 rows)
Line 2: Line 2:
| colspan="10" |<big>'''सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी'''</big>
| colspan="10" |<big>'''सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी'''</big>
|-
|-
! colspan="9" |<big>परस्मैपदि लट्</big>
! colspan="9" |<big>परस्मैपदि लट्</big>
!'''<big>सूत्राणि</big>'''
!'''<big>सूत्राणि</big>'''
|-
|-
Line 83: Line 83:
(३.४.८६)
(३.४.८६)
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)
(७.१.३५)
| rowspan="2" |तु/ तात्
| rowspan="2" |तु/ तात्
Line 103: Line 104:


एरुः (३.४.८६) > अत् + उ
एरुः (३.४.८६) > अत् + उ
| rowspan="2" |अन्तु (अतु )
| rowspan="2" |अन्तु
(अतु )
|<nowiki>एरुः (३.४.८६) — लोटः लस्य एः उः |</nowiki>
|<nowiki>एरुः (३.४.८६) — लोटः लस्य एः उः |</nowiki>
|-
|-
Line 113: Line 115:


(३.४.८७) > अतो हेः (६.४.१०५)
(३.४.८७) > अतो हेः (६.४.१०५)

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)
|0/ तात्
|0/ तात्
Line 125: Line 128:
|<nowiki>अतो हेः (६.४.१०५) — अतः अङ्गात्‌ हेः लुक्‌ |</nowiki>
|<nowiki>अतो हेः (६.४.१०५) — अतः अङ्गात्‌ हेः लुक्‌ |</nowiki>
|-
|-
|इतश्च (३.४.१००), एरुः (३.४.८६) प्रबध्य > सेर्ह्यपिच्च (३.४.८७)
|इतश्च (३.४.१००), एरुः (३.४.८६)
प्रबध्य > सेर्ह्यपिच्च (३.४.८७)
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)
|हि/ तात्
|हि/ तात्
|<nowiki>मेर्निः (३.४.८९) — लोटः लस्य मेः निः |</nowiki>
|<nowiki>मेर्निः (३.४.८९) — लोटः लस्य मेः निः |</nowiki>
|-
| rowspan="2" |मिप्‌
| rowspan="2" |आडुत्तमस्य पिच्च (३.४.९२) > आ + /
> इतश्च (३.४.१००) प्रबाध्य>

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

प्रबाध्य > एरुः (३.४.८६) प्रबाध्य >

मेर्निः (३.४.८९) > नि > आडुत्तमस्य

पिच्च (३.४.९२) > आ + नि
| rowspan="2" |आनि
| rowspan="2" |वस्‌
| rowspan="2" |आडुत्तमस्य पिच्च (३.४.९२) > आ +
/ > न विभक्तौ तुस्माः (१.३.४) प्रबाध्य

अपवादेन > नित्यंङितः (३.४.९९) >

आ + व
| rowspan="2" |आव
| rowspan="2" |मस्‌‍
| rowspan="2" |आडुत्तमस्य पिच्च (३.४.९२) आ +
/ > न विभक्तौ तुस्माः (१.३.४)

प्रबाध्य अपवादेन > नित्यं ङितः

(३.४.९९) > आ + म
| rowspan="2" |आम
|आडुत्तमस्य पिच्च (३.४.९२) — लोटः लस्य
उत्तमस्य आट्‌ पित्‌ च |
|-
|तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)
अङ्गस्य तुह्योः तातङ्‌ आशिषि अन्यतरस्याम्‌ |
|-
! colspan="9" |<big>परस्मैपदि लङ्</big><big>(इतश्च (३.४.१००) )</big>
|
|-
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
! rowspan="2" |
|
|-
|
|}
|}

Revision as of 15:06, 18 May 2021

सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी
परस्मैपदि लट् सूत्राणि
तिप् हलन्त्यम्‌ (१.३.३) ति तस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

तः झि झोऽन्तः > अन्त् + इ

जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ

अन्ति

(अति )

झोऽन्तः (७.१.३) — अङ्गस्य प्रत्ययस्य झः अन्तः |
सिप्‌ हलन्त्यम्‌ (१.३.३) सि थस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

थः
मिप्‌ हलन्त्यम्‌ (१.३.३) मि वस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

वः मस्‌‍ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

मः अतो दीर्घो यञि (७.३.१०१) — अतः अङ्गस्य दीर्घः

यञि सार्वधातुके |

परस्मैपदि लोट्

(लोटो लङ्वत् (३.४.८५), इतश्च (३.४.१००) )

लोटो लङ्वत् (३.४.८५) —

लोटः लङ्वत् |

तिप् इतश्च (३.४.१००) प्रबाध्य > एरुः

(३.४.८६) तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)

तु/ तात् तस्‌ न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

ताम् झि झोऽन्तः > अन्त् + इ > इतश्च

(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अन्त् + उ

जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ > इतश्च

(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अत् + उ

अन्तु

(अतु )

एरुः (३.४.८६) — लोटः लस्य एः उः |
सेर्ह्यपिच्च (३.४.८७) — लोटः लस्य सेः हि अपित्‌ च
सिप्‌ इतश्च (३.४.१००) प्रबाध्य > एरुः

(३.४.८६) प्रबाध्य> सेर्ह्यपिच्च

(३.४.८७) > अतो हेः (६.४.१०५)

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)

0/ तात् थस्‌ न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

तम् तस्थस्थमिपां तान्तन्तामः

(३.४.१०१)

अतो हेः (६.४.१०५) — अतः अङ्गात्‌ हेः लुक्‌ |
इतश्च (३.४.१००), एरुः (३.४.८६)

प्रबध्य > सेर्ह्यपिच्च (३.४.८७) तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)

हि/ तात् मेर्निः (३.४.८९) — लोटः लस्य मेः निः |
मिप्‌ आडुत्तमस्य पिच्च (३.४.९२) > आ + /

> इतश्च (३.४.१००) प्रबाध्य>

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

प्रबाध्य > एरुः (३.४.८६) प्रबाध्य >

मेर्निः (३.४.८९) > नि > आडुत्तमस्य

पिच्च (३.४.९२) > आ + नि

आनि वस्‌ आडुत्तमस्य पिच्च (३.४.९२) > आ +

/ > न विभक्तौ तुस्माः (१.३.४) प्रबाध्य

अपवादेन > नित्यंङितः (३.४.९९) >

आ + व

आव मस्‌‍ आडुत्तमस्य पिच्च (३.४.९२) आ +

/ > न विभक्तौ तुस्माः (१.३.४)

प्रबाध्य अपवादेन > नित्यं ङितः

(३.४.९९) > आ + म

आम आडुत्तमस्य पिच्च (३.४.९२) — लोटः लस्य

उत्तमस्य आट्‌ पित्‌ च |

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५) —

अङ्गस्य तुह्योः तातङ्‌ आशिषि अन्यतरस्याम्‌ |

परस्मैपदि लङ्(इतश्च (३.४.१००) )