9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam
Jump to navigation Jump to search
Content added Content deleted
(Completed)
(added link to go back to previous pages)
Line 1: Line 1:
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎[[12 - छात्रैः विरचितानि करपत्राणि|12 - छात्रैः विरचितानि करपत्राणि‎ >]] ‎</small>
{| class="wikitable"
{| class="wikitable"
| colspan="10" |<big>'''सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी'''</big>
| colspan="10" |<big>'''सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी'''</big>

Revision as of 07:04, 19 May 2021

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ >

सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी
परस्मैपदि लट् सूत्राणि
तिप् हलन्त्यम्‌ (१.३.३) ति तस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

तः झि झोऽन्तः > अन्त् + इ

जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ

अन्ति

(अति )

झोऽन्तः (७.१.३) — अङ्गस्य प्रत्ययस्य झः अन्तः |
सिप्‌ हलन्त्यम्‌ (१.३.३) सि थस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

थः
मिप्‌ हलन्त्यम्‌ (१.३.३) मि वस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

वः मस्‌‍ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

मः अतो दीर्घो यञि (७.३.१०१) — अतः अङ्गस्य दीर्घः

यञि सार्वधातुके |

-
परस्मैपदि लोट्

(लोटो लङ्वत् (३.४.८५), इतश्च (३.४.१००) )

लोटो लङ्वत् (३.४.८५) —

लोटः लङ्वत् |

तिप् इतश्च (३.४.१००) प्रबाध्य > एरुः

(३.४.८६)

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)

तु/ तात् तस्‌ न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

ताम् झि झोऽन्तः > अन्त् + इ > इतश्च

(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अन्त् + उ

जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ > इतश्च

(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अत् + उ

अन्तु

(अतु )

एरुः (३.४.८६) — लोटः लस्य एः उः |
सेर्ह्यपिच्च (३.४.८७) — लोटः लस्य सेः हि अपित्‌ च
सिप्‌ इतश्च (३.४.१००) प्रबाध्य > एरुः

(३.४.८६) प्रबाध्य> सेर्ह्यपिच्च

(३.४.८७) > अतो हेः (६.४.१०५)

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)

0/ तात् थस्‌ न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

तम् तस्थस्थमिपां तान्तन्तामः

(३.४.१०१)

अतो हेः (६.४.१०५) — अतः अङ्गात्‌ हेः लुक्‌ |
इतश्च (३.४.१००), एरुः (३.४.८६)

प्रबध्य > सेर्ह्यपिच्च (३.४.८७)

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)

हि/ तात् मेर्निः (३.४.८९) — लोटः लस्य मेः निः |
मिप्‌ आडुत्तमस्य पिच्च (३.४.९२) > आ + /

> इतश्च (३.४.१००) प्रबाध्य>

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

प्रबाध्य > एरुः (३.४.८६) प्रबाध्य >

मेर्निः (३.४.८९) > नि > आडुत्तमस्य

पिच्च (३.४.९२) > आ + नि

आनि वस्‌ आडुत्तमस्य पिच्च (३.४.९२) > आ +

/ > न विभक्तौ तुस्माः (१.३.४) प्रबाध्य

अपवादेन > नित्यंङितः (३.४.९९) >

आ + व

आव मस्‌‍ आडुत्तमस्य पिच्च (३.४.९२) आ +

/ > न विभक्तौ तुस्माः (१.३.४)

प्रबाध्य अपवादेन > नित्यं ङितः

(३.४.९९) > आ + म

आम आडुत्तमस्य पिच्च (३.४.९२) — लोटः लस्य

उत्तमस्य आट्‌ पित्‌ च |

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५) —

अङ्गस्य तुह्योः तातङ्‌ आशिषि अन्यतरस्याम्‌ |

परस्मैपदि लङ्(इतश्च (३.४.१००) )
तिप् इतश्च (३.४.१००) त् तस्‌ तस्थस्थमिपां तान्तन्तामः (३.४.१०१) ताम् झि इतश्च (३.४.१००) > झ् > झोऽन्तः

(७.१.३) > अन्त् > संयोगान्तस्य

लोपः (८.२.२३)

अन् इतश्च (३.४.१००) — ङितः लस्य इतः परस्मैपदस्य

लोपः |

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)— ङितः लस्य

तस्थस्थमिपां तान्तन्तामः |

सिप्‌ इतश्च (३.४.१००) स् थस्‌ तस्थस्थमिपां तान्तन्तामः (३.४.१०१) तम् तस्थस्थमिपां तान्तन्तामः

(३.४.१०१)

नित्यं ङितः (३.४.९९) — ङितः लस्य सः उत्तमस्य

नित्यं लोपः | न विभक्तौ तुस्मा: - प्रबाध्य ।

संयोगान्तस्य लोपः (८.२.२३) - संयोगान्तस्य पदस्य

लोपः|

मिप्‌ इतश्च (३.४.१००) प्रबध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

अम् वस्‌ नित्यं ङितः (३.४.९९) मस्‌‍ नित्यं ङितः (३.४.९९)
परस्मैपदि विधिलिङ्

(यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) , लिङः सलोपोऽनन्तस्य (७.२.७९), इतश्च (३.४.१००) ) ( अदन्तङ्गानाम् - अतो येयः (७.२.८०))

तिप् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + ति > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +ति

> इतश्च (३.४.१००)> या+ त् > अतो

येयः (७.२.८०) > इय् + त् > लोपो

व्योर्वलि (६.१.६६) > इ + त्

इत् तस्‌ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + तस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

तस् > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + ताम् > अतो येयः

७.२.८०) > इय् + ताम् > लोपो

व्योर्वलि (६.१.६६) > इ + ताम्

इताम् झि लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + झि > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ झि > झेर्जुस्‌ (३.४.१०८) > या +

उस् > अतो येयः ७.२.८०) > इय्

+ उस् > इयुस् > ससजुषो रुः

(८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

> इयुः

इयुः लिङः सीयुट्‌ (३.४.१०२) - लिङः लस्य सीयुट्‌
लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + ति > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +ति

> इतश्च (३.४.१००)> या+ त्

यात् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + तस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

तस् > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + ताम्

याताम् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + झि > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ झि > झेर्जुस्‌ (३.४.१०८) > या +

उस् > उस्यपदान्तात् (६.१.९५) >

युस् > ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

> युः

युः यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३)— लिङः लस्य

परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च |

सिप्‌ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + सि > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +सि

> इतश्च (३.४.१००)> या + स् > अतो

येयः ७.२.८०) > इय् + स् > लोपो

व्योर्वलि (६.१.६६) > इ + स् >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५) >

इः

इः थस्‌ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + थस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

थस् > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + तम् > अतो येयः

७.२.८०) > इय् + तम् > लोपो

व्योर्वलि (६.१.६६) > इ + तम्

इतम् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + थ > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ थ > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + त > अतो येयः

७.२.८०) > इय् + त > लोपो

व्योर्वलि (६.१.६६) > इ + त

इत लिङः सलोपोऽनन्तस्य (७.२.७९)— अङ्गात्‌

सार्वधातुकस्यलिङः अनन्तस्य सः लोपः |

लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + सि > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +सि

> इतश्च (३.४.१००)> या + स् >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

> याः

याः लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + थस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

थस् > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + तम्

यातम् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + थ > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ थ > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + त

यात अतो येयः (७.२.८०)— अतः अङ्गात्‌ सार्वधातुकस्य

या (इति स्थाने) इयः |

मिप्‌ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + मिप् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

मिप् > इतश्च (३.४.१००) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

> या + अम् > अतो येयः ७.२.८०) >

इय् + अम्

इयम् वस्‌ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + वस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

वस् > नित्यं ङितः (३.४.९९) > या +

व > अतो येयः ७.२.८०) > इय् + व

> लोपो व्योर्वलि (६.१.६६) > इ + व

इव मस्‌‍ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + मस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ मस् > नित्यं ङितः (३.४.९९) >

या + म > अतो येयः ७.२.८०) >

इय् + म > लोपो व्योर्वलि

(६.१.६६) > इ + म

इम झेर्जुस्‌ (३.४.१०८)— लिङः लस्य झेः जुस्‌ |
लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + मिप् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

मिप् > इतश्च (३.४.१००) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + अम्

य़ाम् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + वस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

वस् > नित्यं ङितः (३.४.९९) >

या + व

याव लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + मस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ मस् > नित्यं ङितः (३.४.९९) >

या + म

याम उस्यपदान्तात् (६.१.९५)— उसि अचि अपदान्तात्‌

आत्‌ एकः पूर्वपरयोः पररूपं संहितायाम्‌ |