9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam
Jump to navigation Jump to search
Content added Content deleted
(Formatting)
(few more rows added)
Line 1: Line 1:
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎</small>
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎</small>

{| class="wikitable sortable"
{| class="wikitable"
! colspan="8" |
| colspan="8" |
=== <small>सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः</small> ===
===<small>सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः</small>===
|-
|-
|
|
=== <small>सूत्रम्</small> ===
===<small>सूत्रम्</small>===
|
|
=== <small>अनुवृत्ति-सहितसूत्रम्‌</small> ===
===<small>अनुवृत्ति-सहितसूत्रम्‌</small>===
|
|
=== <small>भ्वादि गण</small> ===
===<small>भ्वादि गण</small>===


=== <small>कार्यम्</small> ===
===<small>कार्यम्</small>===
|
|
=== <small>भ्वादि गण निमित्तम्</small> ===
===<small>भ्वादि गण निमित्तम्</small>===
|
|
=== <small>दिवादि गण</small> ===
===<small>दिवादि गण</small>===


=== <small>कार्यम्</small> ===
===<small>कार्यम्</small>===
|
|
=== <small>दिवादि गण निमित्तम्</small> ===
===<small>दिवादि गण निमित्तम्</small>===
|
|
=== <small>तुदादि गण</small> ===
===<small>तुदादि गण</small>===


=== <small>कार्यम्</small> ===
===<small>कार्यम्</small>===
|
|
=== <small>तुदादि गण निमित्तम्</small> ===
===<small>तुदादि गण निमित्तम्</small>===
|-
|-
|तिङ्‌शित्‌ सार्वधातुकम्‌
|तिङ्‌शित्‌ सार्वधातुकम्‌
Line 94: Line 95:
|-
|-
|कर्तरि शप्‌ (३.१.६८)
|कर्तरि शप्‌ (३.१.६८)
|<nowiki>धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |</nowiki>
|धातोः शप्‌ प्रत्ययः परश्च कर्तरि
सार्वधातुके |
|अ/अ/अ
|अ/अ/अ
|कर्तर्यर्थे सार्वधातुके प्रत्यये परे
|कर्तर्यर्थे सार्वधातुके प्रत्यये परे
Line 101: Line 103:
|अ/न
|अ/न
|तुदादिभ्यः शः
|तुदादिभ्यः शः
|-
|सार्वधातुकमपित्‌ (१.२.४)
|<nowiki>सार्वधातुकम्‌ अपित्‌ ङित् |</nowiki>
|न
|शप् पित् अस्ति
|अ/अ/अ
|श्यन् अपित् , शित् इत्यस्मात्
तिङ्‌शित्‌ सार्वधातुकम्‌ इत्यनेन

सार्वधातुकम्
|अ/अ/अ
|श अपित् , शित् इत्यस्मात् तिङ्‌शित्‌
सार्वधातुकम्‌ इत्यनेन सार्वधातुकम्
|-
|क्क्ङिति च (१.१.५)
|<nowiki>क्क्ङिति च इकः गुणवृद्धी न |</nowiki>
|न
|शप् पित् अस्ति
|अ/अ/अ
|सार्वधातुकमपित्‌
|अ/अ/अ
|सार्वधातुकमपित्‌
|-
|दिवादिभ्यः श्यन्‌ (३.१.६९)
|दिवादिभ्यः धातुभ्यः श्यन्‌ प्रत्ययः
परश्च कर्तरि सार्वधातुके |
|न
|
|अ/अ/अ
|
|न
|
|-
|तुदादिभ्यः शः (३.१.७७)
|तुदादिभ्यः धातुभ्यः श प्रत्ययः
परश्च कर्तरि सार्वधातुके |
|न
|
|न
|
|अ/अ/अ
|
|-
| rowspan="2" |अनिदितां हल उपधाया क्ङिति
(६.४.२४)
| rowspan="2" |अनिदितां हलः अङ्गस्य
उपधायाः नः लोपः क्ङिति |
| rowspan="2" |न
|<nowiki>शप् पित् अस्ति | </nowiki>
सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्

नास्ति
| rowspan="2" |अ/अ/अ
|सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्
| rowspan="2" |अ/अ/अ
|सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्
|-
!
|रञ्ज्‌, भ्रंश् - द्वौ धातू
|<nowiki>शे तृम्फादीनां नुम्वाच्यः - इति वार्तिकेन पुनः नुमागमः आनीयते |</nowiki>
|}
|}
{| class="wikitable"
{| class="wikitable"