9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(28 intermediate revisions by 6 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: 12 - छात्रैः विरचितानि करपत्राणि}}
[https://samskritavyakaranam.miraheze.org/w/index.php?title=12_-_%E0%A4%9B%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%88%E0%A4%83_%E0%A4%B5%E0%A4%BF%E0%A4%B0%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BF_%E0%A4%95%E0%A4%B0%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF&action=edit# 09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎]
09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎


<big><nowiki>अस्मिन्‌ जालपुटे अस्माकं छात्रैः विरचितानि करपत्राणि नियोजितानि भविष्यन्ति | कोऽपि करपत्रं रचयितुम्‌ इच्छति चेत्‌, अवश्यं करोतु— अनुमतेः न काऽपि आवश्यकता | कृत्वा मह्यं प्रेषयतु; अत्रैव भवतः/भवत्याः पत्रं स्थापयिष्यते | अनेन सर्वेषां प्रेरणोत्थापनं च शिक्षणवर्धनं च भविष्यति |</nowiki></big>
<big>अस्मिन्‌ जालपुटे अस्माकं छात्रैः शिक्षकैः च रचितानि करपत्राणि नियोजितानि भविष्यन्ति | कोऽपि करपत्रं रचयितुम्‌ इच्छति चेत्‌, अवश्यं करोतु— अनुमतेः न काऽपि आवश्यकता | कृत्वा मह्यं प्रेषयतु; अत्रैव भवतः/भवत्याः पत्रं स्थापयिष्यते | अनेन सर्वेषां प्रेरणोत्थापनं च शिक्षणवर्धनं च भविष्यति |</big>


<big>अत्र स्थितैः पत्रैः सर्वे प्रेरिताः प्रेषिताश्च भवेयुः— भवतां सर्वेषां करपत्राणां प्रतीक्षायां स्मः !</big>
<big>अत्र स्थितैः पत्रैः सर्वे प्रेरिताः प्रेषिताश्च भवेयुः— भवतां सर्वेषां करपत्राणां प्रतीक्षायां स्मः !</big>


<big>---------------------------------</big>


<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>


<big>Subpages (2):</big>
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].</big>
[[9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam|<small>01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च</small>]]
[[9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam|<small>02 - सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌</small>]]


* <small>[https://static.miraheze.org/samskritavyakaranamwiki/c/cf/%E0%A4%86%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%82_Summary_Rev_1.1.pdf आकारान्त_अङ्गं_Summary_Rev_1.1.pdf] (119k) Swarup Bhai, Mar 29, 2016, 9:42 AM v.1</small>
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
*<small>[https://static.miraheze.org/samskritavyakaranamwiki/6/69/%E0%A4%B9%E0%A4%B2%E0%A5%8D_%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF_Summary_Latest.pdf हल्_सन्धि_Summary_Latest.pdf] (151k) Swarup Bhai, Jul 8, 2016, 6:00 AM v.1</small>

<small>[[03. pAthyAmashAH uta pAthyabindavaH|03. पाठ्यांशाः उत पाठ्यबिन्दवः]] Mrinaalini bhagini, March 15, 2024, 11 AM</small>
<small>Subpages (2): 01 - [[01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च|सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च]] 02 - [[02 - सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌|सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌]]</small>

* <small>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjUyNmJmZTAyY2I4ZGM4ZTQ आकारान्त_अङ्गं_Summary_Rev_1.1.pdf] (119k) Swarup Bhai, Mar 29, 2016, 9:42 AM v.1</small>
* <small>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjdiMWJlYWZjMjdmNjYxNGM हल्_सन्धि_Summary_Latest.pdf] (151k) Swarup Bhai, Jul 8, 2016, 6:00 AM v.1</small>

Latest revision as of 01:54, 18 March 2024

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎

अस्मिन्‌ जालपुटे अस्माकं छात्रैः शिक्षकैः च रचितानि करपत्राणि नियोजितानि भविष्यन्ति | कोऽपि करपत्रं रचयितुम्‌ इच्छति चेत्‌, अवश्यं करोतु— अनुमतेः न काऽपि आवश्यकता | कृत्वा मह्यं प्रेषयतु; अत्रैव भवतः/भवत्याः पत्रं स्थापयिष्यते | अनेन सर्वेषां प्रेरणोत्थापनं च शिक्षणवर्धनं च भविष्यति |

अत्र स्थितैः पत्रैः सर्वे प्रेरिताः प्रेषिताश्च भवेयुः— भवतां सर्वेषां करपत्राणां प्रतीक्षायां स्मः !


Subpages (2):

01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च

02 - सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌

03. पाठ्यांशाः उत पाठ्यबिन्दवः Mrinaalini bhagini, March 15, 2024, 11 AM