9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi
Jump to navigation Jump to search
Content added Content deleted
(pdf file uploaded and linked)
(pdf file uploaded and linked)
Line 8: Line 8:
<small>Subpages (2): 01 - [[01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च|सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च]] 02 - [[02 - सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌|सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌]]</small>
<small>Subpages (2): 01 - [[01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च|सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च]] 02 - [[02 - सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌|सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌]]</small>


* <small>[https://samskritavyakaranam.miraheze.org/wiki/File:%E0%A4%86%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%82_Summary_Rev_1.1.pdf आकारान्त_अङ्गं_Summary_Rev_1.1.pdf] (119k) Swarup Bhai, Mar 29, 2016, 9:42 AM v.1</small>
* <small>[https://static.miraheze.org/samskritavyakaranamwiki/c/cf/%E0%A4%86%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%82_Summary_Rev_1.1.pdf आकारान्त_अङ्गं_Summary_Rev_1.1.pdf] (119k) Swarup Bhai, Mar 29, 2016, 9:42 AM v.1</small>
* <small>[https://samskritavyakaranam.miraheze.org/wiki/File:%E0%A4%B9%E0%A4%B2%E0%A5%8D_%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF_Summary_Latest.pdf हल्_सन्धि_Summary_Latest.pdf] (151k) Swarup Bhai, Jul 8, 2016, 6:00 AM v.1</small>
* <small>[https://static.miraheze.org/samskritavyakaranamwiki/6/69/%E0%A4%B9%E0%A4%B2%E0%A5%8D_%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF_Summary_Latest.pdf हल्_सन्धि_Summary_Latest.pdf] (151k) Swarup Bhai, Jul 8, 2016, 6:00 AM v.1</small>

Revision as of 12:28, 17 May 2021

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎

अस्मिन्‌ जालपुटे अस्माकं छात्रैः विरचितानि करपत्राणि नियोजितानि भविष्यन्ति | कोऽपि करपत्रं रचयितुम्‌ इच्छति चेत्‌, अवश्यं करोतु— अनुमतेः न काऽपि आवश्यकता | कृत्वा मह्यं प्रेषयतु; अत्रैव भवतः/भवत्याः पत्रं स्थापयिष्यते | अनेन सर्वेषां प्रेरणोत्थापनं च शिक्षणवर्धनं च भविष्यति |

अत्र स्थितैः पत्रैः सर्वे प्रेरिताः प्रेषिताश्च भवेयुः— भवतां सर्वेषां करपत्राणां प्रतीक्षायां स्मः !


Subpages (2): 01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च 02 - सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌