9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 6: Line 6:


<googlespreadsheet width="1126" height="400">e/2PACX-1vRRu_eHeJbfawq75C05LOY2fgX9ZZ36hmE0PH4vMyW3SzQWS3H3685BQW3F29e7aYVsnBCDscySVl01/pubhtml?</googlespreadsheet>
<googlespreadsheet width="1126" height="400">e/2PACX-1vRRu_eHeJbfawq75C05LOY2fgX9ZZ36hmE0PH4vMyW3SzQWS3H3685BQW3F29e7aYVsnBCDscySVl01/pubhtml?</googlespreadsheet>

<googlespreadsheet width="1126" height="400">e/2PACX-1vToX5nHPD3T4QDT5zu6V-G9Vba6Vbzuzv3LbtTqP7pzSmUUgLN1Ajh-Qog03DkvEbr4tEYaCiGkBsSn/pubhtml?</googlespreadsheet>


<small>Subpages (2):</small>
<small>Subpages (2):</small>

Revision as of 12:45, 22 May 2021

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎

अस्मिन्‌ जालपुटे अस्माकं छात्रैः विरचितानि करपत्राणि नियोजितानि भविष्यन्ति | कोऽपि करपत्रं रचयितुम्‌ इच्छति चेत्‌, अवश्यं करोतु— अनुमतेः न काऽपि आवश्यकता | कृत्वा मह्यं प्रेषयतु; अत्रैव भवतः/भवत्याः पत्रं स्थापयिष्यते | अनेन सर्वेषां प्रेरणोत्थापनं च शिक्षणवर्धनं च भविष्यति |

अत्र स्थितैः पत्रैः सर्वे प्रेरिताः प्रेषिताश्च भवेयुः— भवतां सर्वेषां करपत्राणां प्रतीक्षायां स्मः !

Subpages (2):

01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च

02 - सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌