9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi
Jump to navigation Jump to search
No edit summary
m (Protected "12 - छात्रैः विरचितानि करपत्राणि" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
(No difference)

Revision as of 01:51, 18 July 2021

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎

अस्मिन्‌ जालपुटे अस्माकं छात्रैः विरचितानि करपत्राणि नियोजितानि भविष्यन्ति | कोऽपि करपत्रं रचयितुम्‌ इच्छति चेत्‌, अवश्यं करोतु— अनुमतेः न काऽपि आवश्यकता | कृत्वा मह्यं प्रेषयतु; अत्रैव भवतः/भवत्याः पत्रं स्थापयिष्यते | अनेन सर्वेषां प्रेरणोत्थापनं च शिक्षणवर्धनं च भविष्यति |

अत्र स्थितैः पत्रैः सर्वे प्रेरिताः प्रेषिताश्च भवेयुः— भवतां सर्वेषां करपत्राणां प्रतीक्षायां स्मः !


Subpages (2):

01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च

02 - सिद्ध-तिङ्प्रत्ययानां निष्पादनम्‌