9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 397: Line 397:




<big>पा + तस् → अधुना '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति | पा + अतुस् इति भवति |</big>
<big>पा + तस् → अधुना '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति | पा + अतुस् इति भवति | '''लिट् च''' (३.४.११५) इति सूत्रेण सर्वे तिङ्प्रत्ययाः आर्धधातुकाः भवन्ति लिट्लकारे |</big>




Line 403: Line 403:




<big>१) '''आतो लोप इटि च''' (६.४.६४) इत्यनेन अजादौ किति ङिति आर्धधातुकप्रत्यये परे पा-इत्यस्य आकारस्य लोपः | अयम् आकारलोपः अजादेशः |</big>
<big>१) '''आतो लोप इटि च''' (६.४.६४) इत्यनेन अजादौ किति ङिति आर्धधातुकप्रत्यये परे पा-इत्यस्य आकारस्य लोपः | अयम् आकारलोपः अजादेशः | '''असंयोगाल्लिट् कित्''' ( १.२.५) इत्यनेन असंयोगान्ताद् धातोः परः लिट् प्रत्ययः अपित् कित् च भवति | अतः अतुस् प्रत्ययः किद्वत् भवति यतोहि पा धातुः असंयोगान्तः; अतुस् प्रत्ययः अपित् अपि अस्ति |</big>




Line 468: Line 468:


<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | अर्थात् प्रत्ययस्य इति पूर्वसूत्रे विद्यमाने सति प्रत्ययग्रहणं किमर्थम् अस्मिन् सूत्रे ? कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>
<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | अर्थात् प्रत्ययस्य इति पूर्वसूत्रे विद्यमाने सति प्रत्ययग्रहणं किमर्थम् अस्मिन् सूत्रे ? कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>





Line 496: Line 497:





सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | अर्थात् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति | परिभाषायाः अर्थः प्रत्ययलक्षणं तदा एव भवति यदा केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् |यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, अपितु सम्पूर्णप्रत्ययम् आश्रित्य कार्यं भवति चेत् तदेव करणीयम् |
<big>सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | अर्थात् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति | परिभाषायाः अर्थः प्रत्ययलक्षणं तदा एव भवति यदा केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् |यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, अपितु सम्पूर्णप्रत्ययम् आश्रित्य कार्यं भवति चेत् तदेव करणीयम् |</big>