9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 430: Line 430:


<big>स्मर्तव्यं यत् '''द्विर्वचनेऽचि''' (१.१.५९) इति सूत्रस्य अर्थः कौमुदीकारस्य मतम् अनुसृत्य अस्माभिः ज्ञातम् उपर्युक्तायां प्रक्रियायाम् | काशिकारस्य मतानुसारम् अस्य सूत्रस्य अर्थः भिन्नरीत्या स्वीकृतः अस्ति इति ज्ञातव्यम् |</big>
<big>स्मर्तव्यं यत् '''द्विर्वचनेऽचि''' (१.१.५९) इति सूत्रस्य अर्थः कौमुदीकारस्य मतम् अनुसृत्य अस्माभिः ज्ञातम् उपर्युक्तायां प्रक्रियायाम् | काशिकाकारस्य मतानुसारम् अस्य सूत्रस्य अर्थः भिन्नरीत्या स्वीकृतः अस्ति इति ज्ञातव्यम् |</big>


<big>काशिकारस्य मतानुसारं '''द्विर्वचनेऽचि''' (१.१.५९) इति सूत्रस्य अर्थः एवम् अस्ति –</big>
<big>काशिकाकारस्य मतानुसारं '''द्विर्वचनेऽचि''' (१.१.५९) इति सूत्रस्य अर्थः एवम् अस्ति –</big>




Line 463: Line 463:





'''<big><u>परिशिष्टम्</u></big>''' –

<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२)</big>


<big>स्थानिवद्भावस्य अपि च प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनयोः कः सम्बन्धः इति ज्ञातुं '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इति सूत्रस्य अध्ययनम् आवश्यकम् |</big>
<big>स्थानिवद्भावस्य अपि च प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनयोः कः सम्बन्धः इति ज्ञातुं '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इति सूत्रस्य अध्ययनम् आवश्यकम् |</big>
Line 468: Line 472:




'''<big>५)</big>''' <big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययलुप्तेऽपि तदाश्रितं कार्यं स्यादित्यर्थः | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |</big>
<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययलुप्तेऽपि तदाश्रितं कार्यं स्यादित्यर्थः | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |</big>





<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | अर्थात् प्रत्ययस्य इति पूर्वसूत्रे विद्यमाने सति प्रत्ययग्रहणं किमर्थम् अस्मिन् सूत्रे ? कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>
<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | अर्थात् प्रत्ययस्य इति पूर्वसूत्रे विद्यमाने सति प्रत्ययग्रहणं किमर्थम् अस्मिन् सूत्रे ? कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>

<big>यथा –</big>

<big>प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययलक्षणं साधयितुं न शक्यते इति दर्शनार्थं हन् हिंसागत्योः इति अदादिगणीयधातोः विधिलिङ्लकारे उत्तमपुरुषैकवचनस्य प्रक्रियां पश्यामः | आङ् पूर्वकः हन् इति धातुः अकर्मकप्रयोगेषु आत्मनेपदी भवति '''आङो यमनहनः''' (१.३.२८) इत्यनेन सूत्रेण |</big>

<big>आङ् + हन् + लिङ् → विधिलिङ्लकारस्य विवक्षायां हन् इति धातुतः लिङ्लकारः विधीयते |</big>

<big>आ + हन् + इट् → आङ् इति उपसर्गपूर्वकः हन् इति धातुतः आत्मनेपदिसंज्ञकः इट् इति तिङ्प्रत्ययः विधीयते विधिलिङ्लकारस्य स्थाने | इड् इति तिङ्प्रत्ययः अपित् इत्यतः '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण इड् इति प्रत्ययः ङिद्वत् भवति | इड् इति प्रत्यये डकारस्य इत्संज्ञा भूत्वा, लोपः च भवति अतः इ इति अवशिष्यते |</big>

<big>आ + हन् + शप् + इ → अधुना '''कर्तरि शप्''' ( ३.१.६८) इति सूत्रेण शप् इति विकरणप्रत्ययः विधीयते कर्त्रर्थे सार्वधातुकप्रत्यये परे |</big>

<big>आ + हन् + इ → '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इति सूत्रेण अदिप्रभृतिभ्यः उत्तरस्य शपः लुग् भवति |</big>

<big>→ आ + हन् + सीयुट् + इ [लिङस्सीयुट् ३.४.१०२ इति इ-प्रत्ययस्य सीयुट्-आगमः । टित्त्वात् आद्यन्तौ टकितौ १.१.४६ इति आद्यवयवः ।]</big>

<big>→ आ + हन् + सीय् + इ [टकारस्य इत्संज्ञालोपः । यकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते । अत्र इट्-प्रत्ययस्य विहितः सीय्-आगमः यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते इति परिभाषया प्रत्ययग्रहणेन अवश्यं गृह्यते । अतः अत्र 'सीयि' इति झलादि-ङित्-प्रत्ययः अस्ति इति मन्यते ।]</big>

<big>→ आ + हन् + ईय् + इ [लिङ्लकारस्य प्रत्ययस्य अवयवः यः सकारः, तस्य लिङः सलोपोऽनन्त्यस्य ७.२.७९ इति सूत्रेण लोपः भवति । अत्र सम्पूर्णस्य प्रत्ययस्य लोपः न क्रियते, अपितु तस्य केवलम् एकस्य अंशस्यैव लोपः कृतः अस्ति । अस्य लुप्त-अंशस्य लक्षणम् उपयुज्य अत्र प्रत्ययलक्षणनिमित्तकम् कार्यम् न भवति । अतः अत्र अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति ६.४.३७ इत्यनेन जायमानम् झलादि-ङित्-प्रत्ययनिमित्तकम् अनुनासिकादिलोपकार्यं नैव सम्भवति ।]</big>

<big>→ आ + ह् न् + ईय् + इ [गमहनजनखनघसां लोपः क्ङित्यनङि ६.४.९८ इत्यनेन अङ्गस्य उपधावर्णस्य अजादि-ङित्-प्रत्यये परे लोपः]</big>

<big>→ आ + घ् न् + ईय् + इ [हो हन्तेर्ञ्णिन्नेषु ७.३.५४ इति हकारस्य कुत्वे घकारः]</big>

<big>→ आ + घ् न् + ईय् + अ [इटोऽत् ३.४.१०६ इति प्रत्ययस्य अकारादेशः]</big>

<big>→ आघ्नीय</big>