9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 288: Line 288:




<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण अनुस्वारविधौ | अतः अत्र अनुस्वारवर्णे कर्तव्ये अकारलोपः स्थानिवतद् न भवति → अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः जायते → शिंष् + अन्ति →‌ शिंषन्ति इति रूपं सिद्धयति |</big>
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण अनुस्वारविधौ | अतः अत्र अनुस्वारवर्णे कर्तव्ये अकारलोपः स्थानिवद् न भवति → अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः जायते → शिंष् + अन्ति →‌ शिंषन्ति इति रूपं सिद्धयति |</big>


Line 312: Line 312:




<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण दीर्घविधौ | अत्र दीर्घविधौ कर्तव्ये अकारलोपः स्थानिवतद् '''न''' भवति, अतः '''हलि च''' (८.२.७७) इत्यनेन दीर्घादेशः प्राप्यते येन '''प्रतिदीव्ना''' इति रूपं सिद्धयति | एवमेव चतुर्थीविभक्तौ प्रतिदीव्ने इति रूपं लभ्यते | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च प्रतिदीव्नः इति रूपं प्राप्यते |</big>
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण दीर्घविधौ | अत्र दीर्घविधौ कर्तव्ये अकारलोपः स्थानिवद् '''न''' भवति, अतः '''हलि च''' (८.२.७७) इत्यनेन दीर्घादेशः प्राप्यते येन '''प्रतिदीव्ना''' इति रूपं सिद्धयति | एवमेव चतुर्थीविभक्तौ प्रतिदीव्ने इति रूपं लभ्यते | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च प्रतिदीव्नः इति रूपं प्राप्यते |</big>


Line 342: Line 342:


<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण जश्त्वविधौ | अत्र जश्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>घ् + धि इत्यत्र '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण घकारस्य जश्त्वे गकारं कृत्वा ग् + धि → ‌ग्धि इति रूपं लभ्यते |</big>
<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण जश्त्वविधौ | अत्र जश्त्वविधौ कर्तव्ये अकारलोपः स्थानिवद् न भवति, अतः</big> <big>घ् + धि इत्यत्र '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण घकारस्य जश्त्वे गकारं कृत्वा ग् + धि → ‌ग्धि इति रूपं लभ्यते |</big>


Line 375: Line 375:




<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>जघ् ष् + अतुस् इत्यत्र '''खरि च''' (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारे कृते जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा '''जक्षतुः''' इति रूपं लभ्यते |</big>
<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवद् न भवति, अतः</big> <big>जघ् ष् + अतुस् इत्यत्र '''खरि च''' (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारे कृते जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा '''जक्षतुः''' इति रूपं लभ्यते |</big>