9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 463: Line 463:




'''<big>५)</big>''' <big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययलुप्तेऽपि तदाश्रितकार्यं स्यादित्यर्थः | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |</big>
'''<big>५)</big>''' <big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययलुप्तेऽपि तदाश्रितं कार्यं स्यादित्यर्थः | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |</big>






<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् प्रत्ययत्वपर्याप्तधिकरणस्य लोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | अर्थात् प्रत्ययस्य इति पूर्वसूत्रे विद्यमाने सति प्रत्ययग्रहणं किमर्थम् ? कृत्स्नप्रत्ययलोपे यथा स्यात् | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>
<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | अर्थात् प्रत्ययस्य इति पूर्वसूत्रे विद्यमाने सति प्रत्ययग्रहणं किमर्थम् अस्मिन् सूत्रे ? कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>





<big>'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति अतिदेशसूत्रेण एव प्रत्ययलोपेऽपि स्थानिवद्भावेन तत्प्रयुक्तकार्यस्य सिद्धत्वात् '''प्रत्ययलोपे प्रत्ययलक्षणम्''' ( १.१.६२) इति सूत्रं किमर्थम् इति प्रश्नः उदेति |</big>
<big>'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति अतिदेशसूत्रेण एव प्रत्ययलोपेऽपि स्थानिवद्भावेन तत्प्रयुक्तकार्यस्य सिद्धत्वात् '''प्रत्ययलोपे प्रत्ययलक्षणम्''' ( १.१.६२) इति सूत्रं किमर्थम् इति प्रश्नः उदेति |</big>


<big>सामाधानत्वेन उच्यते यत् प्रत्ययलोपे तल्लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात् | यदि</big>
<big>सामाधानत्वेन उच्यते यत् प्रत्ययलोपे तल्लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात्| यदि
<big>प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः | उदाहरणार्थं -</big> <big>'''तृणह इम्‌''' (७.३.९२) इत्यनेन तृनह्‌ इत्यङ्गस्य इम्‌-आगमो भवति हलादौ पिति सार्वधातुकप्रत्यये परे इति उक्तम्, तस्मिन् सन्दर्भे द्रष्टव्यं यत् इदं कार्यं तदैव भवति यदा हलादिः सार्वधातुकप्रत्ययः परः अस्ति | एतादृशसन्दर्भेषु यदा तिङ्प्रत्ययस्य लोपः जायते तदा हलादिसार्वधातुकापेक्षत्वात् अल्विधित्वेन स्थानिवद्भावः न सिद्धयति यतोहि '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रे अनल्विधौ इति निषेधात् | अतः एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् आवश्यकम् | स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् |</big>
प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः अस्ति | अल्विधौ एव प्रत्ययलोपे प्रत्ययलक्षणम् इष्यते तदर्थम् एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् आवश्यकम् | स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् |</big>





'''<big>प्रत्ययलोपे प्रत्ययलक्षणम्‌</big>''' <big>(१.१.६२) इति सूत्रस्य कार्यक्षेत्रं किम्?</big>
'''<big>प्रत्ययलोपे प्रत्ययलक्षणम्‌</big>''' <big>(१.१.६२) इति सूत्रस्य कार्यक्षेत्रं किम्?</big>


Line 484: Line 481:




<big>यथा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वम्‌, आदेशस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वं आत्मनेपदत्वस्य कारणम्‌ | अतः अत्र '''प्रत्ययलक्षणेन''' आत्मनेपदत्वं ग्रहीतुं न शक्यते | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति |</big>
<big>यथा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वम्‌, आदेशस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वम् आत्मनेपदत्वस्य कारणम्‌ | अतः अत्र '''प्रत्ययलक्षणेन''' आत्मनेपदत्वं ग्रहीतुं न शक्यते | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति |</big>


<big>यथा यङ्लुगन्तधातोः प्रसङ्गे यङ्प्रत्ययस्य लुक् भवति तदा धातुः यङ्लुगन्तधातुः इति वदामः | यङ्लुगन्तधातुभ्यः परस्मैपदसंज्ञकाः तिङ्प्रत्ययाः एव विधीयन्ते यद्यपि यङ्प्रत्ययः तु ङित् अस्ति | उदाहरणार्थम् - पठ् इति धातुतः यङ्प्रत्ययः विधीयते चेत् पठ् + यङ् इति भवति | यदा यङ्प्रत्ययस्य विकल्पेन लुक् भवति तदा पापठ् इति यङ्लुगन्तधातुः निष्पद्यते द्वित्वानन्तरम् | पापठ् इति धातौ यङ्प्रत्ययस्य विधानं कृत्वा तस्य लुक् जातम् | तर्हि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन यङ्प्रत्ययस्य लक्षणं कृत्वा धातुः ङित् इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन आत्मनपदसंज्ञकानां तिङ्प्रत्ययानां विधानं शक्यते वा इति प्रश्नः? अर्थात् पापठ् इत्यत्र यङ्प्रत्ययस्य लोपे कृते अपि तस्य लक्षणं तिष्ठति इति स्वीकृत्य धातुः ङित् इति स्वीकर्तुं शक्यते वा येन पापठ् इति धातुतः आत्मनपदसंज्ञकस्य तिङ्प्रत्ययस्य विधानं स्यात् इति प्रश्नः।</big>


<big>यथा यङ्लुगन्तधातोः प्रसङ्गे यङ्प्रत्ययस्य लुक् भवति येन यङ्लुगन्तधातुः इति वदामः | यङ्लुगन्तधातुभ्यः परस्मैपदसंज्ञकाः तिङ्प्रत्ययाः एव विधीयन्ते यद्यपि यङ्प्रत्ययः तु ङित् अस्ति | उदाहरणार्थम् - पठ् इति धातुतः यङ्प्रत्ययः विधीयते चेत् पठ् + यङ् इति भवति | यदा यङ्प्रत्ययस्य विकल्पेन लुक् भवति तदा पापठ् इति यङ्लुगन्तधातुः निष्पद्यते द्वित्वानन्तरम् | पापठ् इति धातौ यङ्प्रत्ययस्य विधानं कृत्वा तस्य लुक् जातम् | तर्हि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन यङ्प्रत्ययस्य लक्षणं कृत्वा धातुः ङित् इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन आत्मनपदसंज्ञकानां तिङ्प्रत्ययानां विधानं शक्यते वा इति प्रश्नः? अर्थात् पापठ् इत्यत्र यङ्प्रत्ययस्य लोपे कृते अपि तस्य लक्षणं तिष्ठति इति स्वीकृत्य धातुः ङित् इति स्वीकर्तुं शक्यते वा येन पापठ् इति धातुतः आत्मनपदसंज्ञकस्य तिङ्प्रत्ययस्य विधानं स्यात् इति प्रश्नः।</big>
<big>समाधानमेवम् अस्ति -</big>


<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन सूत्रेण उक्तं यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी इति | अस्मिन् सूत्रे</big> <big>'''अनुदात्तेत्‌''' च '''ङित्‌''' चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति | अर्थात् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं प्रत्ययस्य ङित्वम् , आदेशस्य ङित्वं, धातोः ङित्वं यत्किमपि ङित्वं स्वीकर्तुं शक्यते | शीङ् इति धातौ, धातोः ङित्वं स्वीकृत्य आत्मनेपदसंज्ञकः प्रत्ययः विधीयते, तदर्थं शेते इति रूपं सिद्धयति लटि प्रथमपुरुषे एकवचने | पठ् इति धातुतः यङ्प्रत्ययः क्रियते चेत् तदा पापठ्य इति यङन्तधातुः सिद्धयति | अयं धातुः ङित् अस्ति यतोहि अत्र यङ्प्रत्यये ङित्वम् अस्ति | तर्हि प्रत्ययस्य ङित्वं स्वीकृत्य पापठ्य इति धातुतः आत्मनेपदसंज्ञकानां प्रत्ययानां विधानं शक्यते | अतः एव पापठ्यते इति रूपं सिद्धयति लटि प्रथमपुरुषे एकवचने | सारांशः यत् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं यत्किमपि ङित्वं स्वीकर्तुं शक्यते , प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते |</big>


<big>समाधानमेवम् एवमस्ति -</big>


<big>तर्हि यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्‌-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | इति कृत्वा यङ्लुगन्तप्रसङ्गे '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सूत्रेण यङ्प्रत्ययस्य लक्षणम् अस्ति इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यं न शक्यते यतोहि '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते |</big> <big>प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति |</big>


<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन सूत्रेण यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी इति | अस्मिन् सूत्रे</big> <big>'''अनुदात्तेत्‌''' च '''ङित्‌''' चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति | अर्थात् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं प्रत्ययस्य ङित्वम्, आदेशस्य ङित्वं, धातोः ङित्वं यत्किमपि ङित्वं स्वीकर्तुं शक्यते | शीङ् इति धातौ, धातोः ङित्वं स्वीकृत्य आत्मनेपदसंज्ञकः प्रत्ययः विधीयते, तदर्थं शेते इति रूपं सिद्धयति लटि प्रथमपुरुषे एकवचने | पठ् इति धातुतः यङ्प्रत्ययः क्रियते चेत् तदा पापठ्य इति यङन्तधातुः सिद्धयति | अयं धातुः ङित् अस्ति यतोहि अत्र यङ्प्रत्यये ङित्वम् अस्ति | तर्हि प्रत्ययस्य ङित्वं स्वीकृत्य पापठ्य इति धातुतः आत्मनेपदसंज्ञकानां प्रत्ययानां विधानं क्रियते| अतः एव पापठ्यते इति रूपं सिद्धयति लटि प्रथमपुरुषे एकवचने | सारांशः यत् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं यत्किमपि ङित्वं स्वीकर्तुं शक्यते, प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते | अतः अस्य सूत्रस्य कार्यार्थं प्रत्ययलक्षणं स्वीकर्तुं न शक्यते | </big>




<big>तर्हि यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्‌-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | इति कृत्वा यङ्लुगन्तप्रसङ्गे '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सूत्रेण यङ्प्रत्ययस्य लक्षणम् अस्ति इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यं न शक्यते यतोहि '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते |</big> <big>प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति |</big>
<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌''' |</big>




सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | अर्थात् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति | परिभाषायाः अर्थः प्रत्ययलक्षणं तदा एव भवति यदा केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् |यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, अपितु सम्पूर्णप्रत्ययम् आश्रित्य कार्यं भवति चेत् तदेव करणीयम् |



<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌''' |</big>