9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 463: Line 463:





स्थानिवद्भावस्य अपि च प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनयोः कः सम्बन्धः इति ज्ञातुं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य अध्ययनम् आवश्यकम् |
<big>स्थानिवद्भावस्य अपि च प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनयोः कः सम्बन्धः इति ज्ञातुं '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इति सूत्रस्य अध्ययनम् आवश्यकम् |</big>





Line 500: Line 502:




<big>सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | अर्थात् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति | परिभाषायाः अर्थः प्रत्ययलक्षणं तदा एव भवति यदा केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् |यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, अपितु सम्पूर्णप्रत्ययम् आश्रित्य कार्यं भवति चेत् तदेव करणीयम् |</big>
<big>सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | अर्थात् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति '''वर्णाश्रये नास्ति प्रत्ययलक्षणम्''' इति | परिभाषायाः अर्थः प्रत्ययलक्षणं तदा एव भवति यदा केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् | यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, अपितु सम्पूर्णप्रत्ययम् आश्रित्य कार्यं भवति चेत् तदेव करणीयम् |</big>