9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 474: Line 474:
<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययलुप्तेऽपि तदाश्रितं कार्यं स्यादित्यर्थः | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |</big>
<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययलुप्तेऽपि तदाश्रितं कार्यं स्यादित्यर्थः | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |</big>


यथा


राजन्‌ + सु → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन स्‌-लोपः → '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सुप्‌-प्रत्ययात्मक-प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन्‌ सुबन्तम्‌ इति मत्वा '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन प्रातिपदिकान्तस्य पदान्त-नकारस्य लोपो जायते |</big>


<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | अर्थात् प्रत्ययस्य इति पूर्वसूत्रे विद्यमाने सति प्रत्ययग्रहणं किमर्थम् अस्मिन् सूत्रे ? कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>


<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | अर्थात् प्रत्ययस्य इति पूर्वसूत्रे विद्यमाने सति प्रत्ययग्रहणं किमर्थम् अस्मिन् सूत्रे ? कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>




<big>यथा –</big>
<big>यथा –</big>



<big>प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययलक्षणं साधयितुं न शक्यते इति दर्शनार्थं हन् हिंसागत्योः इति अदादिगणीयधातोः विधिलिङ्लकारे उत्तमपुरुषैकवचनस्य प्रक्रियां पश्यामः | आङ् पूर्वकः हन् इति धातुः अकर्मकप्रयोगेषु आत्मनेपदी भवति '''आङो यमनहनः''' (१.३.२८) इत्यनेन सूत्रेण |</big>
<big>प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययलक्षणं साधयितुं न शक्यते इति दर्शनार्थं हन् हिंसागत्योः इति अदादिगणीयधातोः विधिलिङ्लकारे उत्तमपुरुषैकवचनस्य प्रक्रियां पश्यामः | आङ् पूर्वकः हन् इति धातुः अकर्मकप्रयोगेषु आत्मनेपदी भवति '''आङो यमनहनः''' (१.३.२८) इत्यनेन सूत्रेण |</big>



<big>आङ् + हन् + लिङ् → विधिलिङ्लकारस्य विवक्षायां हन् इति धातुतः लिङ्लकारः विधीयते |</big>
<big>आङ् + हन् + लिङ् → विधिलिङ्लकारस्य विवक्षायां हन् इति धातुतः लिङ्लकारः विधीयते |</big>



<big>आ + हन् + इट् → आङ् इति उपसर्गपूर्वकः हन् इति धातुतः आत्मनेपदिसंज्ञकः इट् इति तिङ्प्रत्ययः विधीयते विधिलिङ्लकारस्य स्थाने | इड् इति तिङ्प्रत्ययः अपित् इत्यतः '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण इड् इति प्रत्ययः ङिद्वत् भवति | इड् इति प्रत्यये डकारस्य इत्संज्ञा भूत्वा, लोपः च भवति अतः इ इति अवशिष्यते |</big>
<big>आ + हन् + इट् → आङ् इति उपसर्गपूर्वकः हन् इति धातुतः आत्मनेपदिसंज्ञकः इट् इति तिङ्प्रत्ययः विधीयते विधिलिङ्लकारस्य स्थाने | इड् इति तिङ्प्रत्ययः अपित् इत्यतः '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण इड् इति प्रत्ययः ङिद्वत् भवति | इड् इति प्रत्यये डकारस्य इत्संज्ञा भूत्वा, लोपः च भवति अतः इ इति अवशिष्यते |</big>



<big>आ + हन् + शप् + इ → अधुना '''कर्तरि शप्''' ( ३.१.६८) इति सूत्रेण शप् इति विकरणप्रत्ययः विधीयते कर्त्रर्थे सार्वधातुकप्रत्यये परे |</big>
<big>आ + हन् + शप् + इ → अधुना '''कर्तरि शप्''' ( ३.१.६८) इति सूत्रेण शप् इति विकरणप्रत्ययः विधीयते कर्त्रर्थे सार्वधातुकप्रत्यये परे |</big>



<big>आ + हन् + इ → '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इति सूत्रेण अदिप्रभृतिभ्यः उत्तरस्य शपः लुग् भवति |</big>
<big>आ + हन् + इ → '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इति सूत्रेण अदिप्रभृतिभ्यः उत्तरस्य शपः लुग् भवति |</big>
Line 500: Line 507:


<big>उत्तरम् अस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इति कृत्वा सकारस्य लक्षणं स्वीकर्तुं न शक्यते यतोहि सम्पूर्णस्य प्रत्ययस्य लोपः न कृतः अपितु केवलम् एकस्य अंशस्यैव लोपः कृतः अस्ति | अनेन कारणेन '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति''' (६.४.३७) इति सूत्रेण झलादि-ङित्-प्रत्ययं निमित्तीकृत्य अनुनासिकस्य लोपः न सिद्धयति |</big>
<big>उत्तरम् अस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इति कृत्वा सकारस्य लक्षणं स्वीकर्तुं न शक्यते यतोहि सम्पूर्णस्य प्रत्ययस्य लोपः न कृतः अपितु केवलम् एकस्य अंशस्यैव लोपः कृतः अस्ति | अनेन कारणेन '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति''' (६.४.३७) इति सूत्रेण झलादि-ङित्-प्रत्ययं निमित्तीकृत्य अनुनासिकस्य लोपः न सिद्धयति |</big>





Line 507: Line 513:


<big>आ + ह् न् + ईय् + इ</big> <big>→ अग्रे '''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) इति सूत्रेण हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परे नकारे च परे | अतः हकारस्य स्थाने ककारादेशः जायते स्थानेऽन्तरतमः इत्यनेन → आ + घ् न् + ईय् + इ इति भवति |</big>
<big>आ + ह् न् + ईय् + इ</big> <big>→ अग्रे '''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) इति सूत्रेण हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परे नकारे च परे | अतः हकारस्य स्थाने ककारादेशः जायते स्थानेऽन्तरतमः इत्यनेन → आ + घ् न् + ईय् + इ इति भवति |</big>





<big>आ + घ् न् + ईय् + इ → अधुना '''इटोऽत्''' (३.४.१०६) इति सूत्रेण लिङादेशस्य इटः अत् स्यात् | अतः इ इति प्रत्ययस्य स्थाने अ इति आदेशः भवति</big> <big>→ आ + घ् न् + ईय् + अ</big> <big>→</big> <big>आघ्नीय</big> <big>इति रूपं सिद्धं भवति |</big>
<big>आ + घ् न् + ईय् + इ → अधुना '''इटोऽत्''' (३.४.१०६) इति सूत्रेण लिङादेशस्य इटः अत् स्यात् | अतः इ इति प्रत्ययस्य स्थाने अ इति आदेशः भवति</big> <big>→ आ + घ् न् + ईय् + अ</big> <big>→</big> <big>आघ्नीय</big> <big>इति रूपं सिद्धं भवति |</big>





Line 520: Line 523:
<big>सामाधानत्वेन उच्यते यत् प्रत्ययलोपे तल्लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात् | यदि प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः अस्ति | अल्विधौ एव प्रत्ययलोपे प्रत्ययलक्षणम् इष्यते तदर्थम् एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् आवश्यकम् | स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् |</big>
<big>सामाधानत्वेन उच्यते यत् प्रत्ययलोपे तल्लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात् | यदि प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः अस्ति | अल्विधौ एव प्रत्ययलोपे प्रत्ययलक्षणम् इष्यते तदर्थम् एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् आवश्यकम् | स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् |</big>



'''<big>प्रत्ययलोपे प्रत्ययलक्षणम्‌</big>''' <big>(१.१.६२) इति सूत्रस्य कार्यक्षेत्रं किम्?</big>
'''<big>प्रत्ययलोपे प्रत्ययलक्षणम्‌</big>''' <big>(१.१.६२) इति सूत्रस्य कार्यक्षेत्रं किम्?</big>