9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 47: Line 47:




==== <big>स्थानिवद्भावचिन्तनक्रमं - चित्ररूपेण</big> ====
==== <big>स्थानिवद्भावचिन्तनक्रमम्</big> ====
<big>अस्माकं वशीसुधा भगिनि, सुन्दररीत्या स्थानिवद्भावचिन्तनक्रमम् अग्रे चित्रे निरूपितवती, तस्यैव चित्रस्य किञ्चित् विस्तारः कृतः अत्र</big> <big>–</big>
<big>अस्माकं वशीसुधा भगिनि, सुन्दररीत्या स्थानिवद्भावचिन्तनक्रमम् अग्रे चित्रे निरूपितवती, तस्यैव चित्रस्य किञ्चित् विस्तारः कृतः अत्र</big> <big>–</big>


Line 76: Line 76:
<big>एतन्निवारणाय एव पदान्तविधिप्रसङ्गे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः न भवति | इदानीं कानि + स् + अन्ति → इत्यत्र वर्णमेलनेन '''कानि सन्ति''' इति इष्टरूपं निष्पद्यते |</big>
<big>एतन्निवारणाय एव पदान्तविधिप्रसङ्गे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः न भवति | इदानीं कानि + स् + अन्ति → इत्यत्र वर्णमेलनेन '''कानि सन्ति''' इति इष्टरूपं निष्पद्यते |</big>


===== <big>स्थानिवद्भावचिन्तनक्रमं - चित्ररूपेण</big> =====
===== <big>स्थानिवद्भावचिन्तनक्रमम्</big> =====