अस्माकं मूल-यन्त्राणि

From Samskrita Vyakaranam
Jump to navigation Jump to search

अस्मिन्‌ पाठे मूल-ज्ञानं लभ्यते— माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम्‌, इत्‌-संज्ञा प्रकरणम्‌ च | इतः अग्रे गमनार्थम्‌ इदं ज्ञानम्‌ अत्यावश्यकम्‌ | अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीयाः | क्रमेण त्रयः पाठाः पठ्यन्ताम्‌—


०१ - माहेश्वराणि सूत्राणि


०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्


०३ - इत्‌संज्ञा-प्रकरणम्‌