अस्माकं मूल-यन्त्राणि: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
(test नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
अस्मिन्‌ पाठे मूल-ज्ञानं लभ्यते— माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम्‌, इत्‌-संज्ञा प्रकरणम्‌ च | इतः अग्रे गमनार्थम्‌ इदं ज्ञानम्‌ '''अत्यावश्यकम्‌''' | अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीयाः | क्रमेण त्रयः पाठाः पठ्यन्ताम्‌—
test


०१ - माहेश्वराणि सूत्राणि


०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्


०३ - इत्‌संज्ञा-प्रकरणम्‌

Latest revision as of 02:04, 6 June 2021

अस्मिन्‌ पाठे मूल-ज्ञानं लभ्यते— माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम्‌, इत्‌-संज्ञा प्रकरणम्‌ च | इतः अग्रे गमनार्थम्‌ इदं ज्ञानम्‌ अत्यावश्यकम्‌ | अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीयाः | क्रमेण त्रयः पाठाः पठ्यन्ताम्‌—


०१ - माहेश्वराणि सूत्राणि


०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्


०३ - इत्‌संज्ञा-प्रकरणम्‌