त्रयः नूतनपाठाः संयुक्ताः

From Samskrita Vyakaranam
Revision as of 11:54, 24 May 2021 by Aurobind Padiyath (talk | contribs) (Created page with "<small>posted Sep 5, 2014, 12:45 AM by Swarup Bhai   [ updated Sep 5, 2014, 12:45 AM ]</small> <big>- 4 Sept 2014 त्रयः नूतनपाठाः संयुक...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

posted Sep 5, 2014, 12:45 AM by Swarup Bhai   [ updated Sep 5, 2014, 12:45 AM ]

- 4 Sept 2014 त्रयः नूतनपाठाः संयुक्ताः --

       1. पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः अत्र लभ्यते | (अयं विषयः संस्कृतभारत्याः जाह्नवी-शिबिरे उपस्थापितः August 30, 2014; तत्र इदं करपत्रं सर्वेभ्यः दत्तम्‌ |)

       2. पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः अत्र लभ्यते | (अयं विषयः संस्कृतभारत्याः जाह्नवी-शिबिरे उपस्थापितः August 31, 2014; तत्र इदं करपत्रं सर्वेभ्यः दत्तम्‌ |)

       3. परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः अत्र लभ्यते | (जाह्नवी-शिबिरे August 30-31, 2014, पाणिनीयव्याकरणस्य विषयोपस्थापनं कृतम्‌; तत्र इदं परिशिष्टं सर्वेभ्यः दत्तम्‌ |)