परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(One intermediate revision by the same user not shown)
Line 14: Line 14:


<big>'''२) अधीगर्थदयेशां कर्मणि''' ( २.३.५२) = अधीगर्थाः धातवः स्मरणार्थकाः, दय दानगतिरक्षणेषु, ईश ऐश्वर्ये, इत्येतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीग् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीगः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''अधीगर्थदयेशां''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>
<big>'''२) अधीगर्थदयेशां कर्मणि''' ( २.३.५२) = अधीगर्थाः धातवः स्मरणार्थकाः, दय दानगतिरक्षणेषु, ईश ऐश्वर्ये, इत्येतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीग् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीगः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — '''अधीगर्थदयेशां''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>




Line 20: Line 20:




<big>'''३) कृञः प्रतियत्ने''' ( २.३.५३) = कृञः धातोः कर्मणि शेषे षष्ठी स्यात् गुणाधाने | सतः गुणान्तराधानं प्रतियत्नः | प्रतियत्नः नाम गुणाधानम्, अर्थात् नूतनगुणस्य उत्पादनम् | कृञः षष्ठ्यन्तं, प्रतियत्ने सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कृञः प्रतियत्ने कर्मणि''' '''शेषे षष्ठी |'''</big>
<big>'''३) कृञः प्रतियत्ने''' ( २.३.५३) = कृञः धातोः कर्मणि शेषे षष्ठी स्यात् गुणाधाने | सतः गुणान्तराधानं प्रतियत्नः | प्रतियत्नः नाम गुणाधानम्, अर्थात् नूतनगुणस्य उत्पादनम् | कृञः षष्ठ्यन्तं, प्रतियत्ने सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — '''कृञः प्रतियत्ने कर्मणि''' '''शेषे षष्ठी |'''</big>




Line 32: Line 32:




'''<big>४)</big>''' <big>'''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः | यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति , तर्हि तादृशधातोः यत् कर्मकारकम् अस्ति, तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते ज्वर् -धातुं वर्जयित्वा | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''रुजार्थानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्ठी''' '''|'''</big>
'''<big>४)</big>''' <big>'''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः | यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति , तर्हि तादृशधातोः यत् कर्मकारकम् अस्ति, तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते ज्वर् -धातुं वर्जयित्वा | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — '''रुजार्थानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्ठी''' '''|'''</big>




Line 41: Line 41:
<big>भावकर्तृकस्य रुजार्थकधातोः कर्म अस्ति चौरम् | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति | रुजा इति भावार्थे अस्ति इत्यतः अनुक्तस्य कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये तादृशकर्मणः शेषत्वेन विवक्षायां षष्ठी भवति '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, सः रुजा इत्यनेन अनुक्तः इति कृत्वा तस्य तृतीया स्यात् परन्तु रुजा इति कृदन्तस्य योग अनुक्तस्य कर्तुः '''कर्तृकर्मणोः कृतिः''' ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृक-कर्मीभूतचौरगता सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |</big>
<big>भावकर्तृकस्य रुजार्थकधातोः कर्म अस्ति चौरम् | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति | रुजा इति भावार्थे अस्ति इत्यतः अनुक्तस्य कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये तादृशकर्मणः शेषत्वेन विवक्षायां षष्ठी भवति '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, सः रुजा इत्यनेन अनुक्तः इति कृत्वा तस्य तृतीया स्यात् परन्तु रुजा इति कृदन्तस्य योग अनुक्तस्य कर्तुः '''कर्तृकर्मणोः कृतिः''' ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृक-कर्मीभूतचौरसम्बन्धि-सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |</big>





Latest revision as of 16:38, 12 November 2022

प्रतिपदविधाना षष्ठी


कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विधीयते सा प्रतिपदविधाना षष्ठी इत्युच्यते | अष्टाध्याय्यां ज्ञोऽविदर्थस्य करणे ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इत्येतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे यः षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् | षष्ठी विभक्तिः तु षष्ठी शेषे ( २.३.५०) इत्यनेनैव सूत्रेण सम्भवति तर्हि किमर्थं पाणिनिना पुनः एतानि अष्टसूत्राणि कृत्वा षष्ठी उच्यते इति चेत् समासनिषेधार्थमेव |


यद्यपि शेषत्वेन विवक्षिते षष्ठी शेषे ( २.३.५०) इत्यनेनैव सूत्रेण षष्ठी सम्भवति तथापि प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकस्य अनुरोधेन षष्ठ्यन्तेन सह समासस्य निषेधार्थमेव प्रतिपदविधाना षष्ठी इत्यस्य विधानं क्रियते | अतः एतैः सूत्रैः या षष्ठी उच्यते तैः सह समासः न सम्भवति | यैः सूत्रैः प्रतिपदविधाना षष्ठी जायते तेषां विवरणम् अग्रे दीयते —


१) ज्ञोऽविदर्थस्य करणे (२.३.५१) = जानातेः ( अर्थात् ज्ञा धातोः) अज्ञानार्थस्य करणे कारके शेषत्वेन विवक्षिते षष्ठी स्यात् | विद् अर्थः यस्य सः विदर्थः, न विदर्थः अविदर्थः तस्य, अविदर्थस्य | ज्ञः षष्ठ्यन्तम्, अविदर्थस्य षष्ठ्यन्तं, करणे सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— ज्ञः अविदर्थस्य करणे शेषे षष्ठी |


यथा - सर्पिषः ज्ञानम् | अर्थात् करणीभूतं यत्सर्पिः तत्संबन्धिनी प्रवृत्तिः इति अर्थः | सर्पिषः ज्ञानम् इति उदाहरणे ज्ञानम् इति पदम् ज्ञा इति धातुतः निष्पन्नः अस्ति, परन्तु अत्र ज्ञानम् इति अर्थः न विवक्षितः अपि तु प्रवृत्तिः इति अर्थः एव विवक्षितः | वस्तुतः सर्पिषा भोजने प्रवृत्तिः इत्यस्मिन् अर्थे सर्पिषा ज्ञानम् इति वाक्यं स्यात् परन्तु वक्त्रा सर्पिषा इति करणत्वेन वक्तुं नेष्यति इत्यतः करणस्य शेषत्वेन विवक्षिते सति, ज्ञोऽविदर्थस्य करणे (२.३.५१) इति सूत्रेण षष्ठी जायते | अनेन सर्पिषः ज्ञानम् इति वाक्यं सम्भवति | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |


२) अधीगर्थदयेशां कर्मणि ( २.३.५२) = अधीगर्थाः धातवः स्मरणार्थकाः, दय दानगतिरक्षणेषु, ईश ऐश्वर्ये, इत्येतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीग् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीगः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — अधीगर्थदयेशां कर्मणि शेषे षष्ठी |


यथा - १) मातुः स्मरणम् | अर्थात् कर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः | २) सर्पिषो दयनम् | दयनं नाम रक्षणम् अथवा दानमिति अर्थः | अर्थात् कर्मीभूतसर्पिःसंबन्धि दयनमित्यर्थः | ३) सर्पिषः ईशनम् | ईशनं नाम स्वामित्वम् इत्यर्थः | कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोगः इत्यर्थः | एतेषु सर्वेषु उदाहरणेषु कर्मणः शेषत्वेन विवक्षिते अधीगर्थदयेशां कर्मणि ( २.३.५२) इति सूत्रेण षष्ठी जायते | अतः एव मातुः स्मरणं, सर्पिषः दयनं, सर्पिषः ईशनम् इत्यादीनि वाक्यानि सम्भवन्ति | परन्तु इयं षष्ठी एतेषु वाक्येषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |


३) कृञः प्रतियत्ने ( २.३.५३) = कृञः धातोः कर्मणि शेषे षष्ठी स्यात् गुणाधाने | सतः गुणान्तराधानं प्रतियत्नः | प्रतियत्नः नाम गुणाधानम्, अर्थात् नूतनगुणस्य उत्पादनम् | कृञः षष्ठ्यन्तं, प्रतियत्ने सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — कृञः प्रतियत्ने कर्मणि शेषे षष्ठी |


यथा - एधोदकस्य उपस्करणम् | अर्थात् इन्धनं जलस्य शोधकं ( purifier) भवति | एधोदकम् इति शब्दस्य द्वेधा विभागः शक्यते | प्रथमः मार्गः अस्ति - एधस् इति शब्दः सकारान्तः नपुंसकलिङ्गे अस्ति, fuel इन्धनम् इत्यर्थः | दकशब्दः उदकवाची, जलम् इति अर्थः | अतः एधस् + दकम् = एधोदकम् ( fuel and water ) इति शब्दः निष्पन्नः भवति |


द्वितीयः मार्गः अस्ति - एधः इति शब्दः अकारान्तः पुंलिङ्गे अस्ति, fuel, इन्धनम् इत्येव अर्थः | उदकं तु जलम् इति एव अर्थः अस्ति | एधश्च उदकं चेति द्वन्द्वसमासः | एध + उदकम् = एधोदकम् |


वस्तुतः एधोदकस्य उपस्करणम् इत्यस्य कर्मीभूत-एधोदकसंबन्धि परिष्करणमित्यर्थः | कृ इति धातोः कर्म अस्ति एधोदकं, कर्मणः अविवक्षायां शेषत्वेन विवक्षायाम् कृञः प्रतियत्ने ( २.३.५३) इति सूत्रेण षष्ठी विभक्तिः जायते | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |


४) रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः | यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति , तर्हि तादृशधातोः यत् कर्मकारकम् अस्ति, तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते ज्वर् -धातुं वर्जयित्वा | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — रुजार्थानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्ठी |


यथा - रोगस्य चौरस्य रुजा | रोगकर्तृकं चौरसंबन्धपीडा इत्यर्थः | रोगस्य द्वारा चौरस्य पीडा भवति इत्यर्थः | रुजा इत्यस्य अर्थः पीडा इति | रुजा इति शब्दः रुज् इति धातुतः निष्पन्नः अस्ति | रुजा इति शब्दः भावार्थे विहितः इत्यतः कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति | पीडायाः कर्ता अस्ति रोगः | रोगः इति शब्दः रुज् इति धातुतः भावार्थे घञ्प्रत्ययं योजयित्वा निष्पन्नः, अतः रुजा इति शब्दे यः रुज् इति धातुः अस्ति सः भावकर्तृकः | अर्थात् भावः कर्ता यस्य सः भावकर्तृकः | रुज् इति धातुः भावकर्तृकः भवति यतोहि तस्य कर्ता रोगः भावप्रत्ययान्तः अस्ति | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति |


रुजा इति भावार्थे अस्ति इत्यतः कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये कर्मणः शेषत्वेन विवक्षिते षष्ठी जायते रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) इति सूत्रेण | चौरस्य रोगस्य रुजा इति वाक्ये चौरस्य इति शब्दे या षष्ठी सा प्रतिपदविधाना षष्ठी इत्यतः तस्य समासः न जायते |


भावकर्तृकस्य रुजार्थकधातोः कर्म अस्ति चौरम् | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति | रुजा इति भावार्थे अस्ति इत्यतः अनुक्तस्य कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये तादृशकर्मणः शेषत्वेन विवक्षायां षष्ठी भवति रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, सः रुजा इत्यनेन अनुक्तः इति कृत्वा तस्य तृतीया स्यात् परन्तु रुजा इति कृदन्तस्य योग अनुक्तस्य कर्तुः कर्तृकर्मणोः कृतिः ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृक-कर्मीभूतचौरसम्बन्धि-सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |


अज्वरिसन्ताप्योरिति वाच्यम् इति वार्तिकम् - ज्वर्, सन्तापि इति धातुभ्यां भावार्थे कृत्प्रत्ययं योजयित्वा ज्वरः, सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः | ज्वरः, सन्तापः इति द्वौ शब्दौ भावार्थे विहितौ इत्यतः तयोः कर्म, कर्ता च अनुक्तः भवति | चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु ज्वरः, तथा सन्तापः इति अनयोः शब्दयोः योगे कर्मणः शेषत्वविवक्षायां षष्ठिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौर-शब्दस्य षष्ठीविभक्तिः जायते षष्ठी शेषे ( २.३.५०) इति सूत्रेण | रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) इति सूत्रेण एव अज्वरेः इति उक्त्वात् ज्वरशब्दस्य कर्मणः शेषत्वेन विवक्षायां षष्ठी निषिद्धयते | अज्वरिसन्ताप्योरिति वाच्यम् इति वार्तिकेन स्पष्टीक्रियते यत् न केवलं ज्वर् शब्दः अपि तु सन्तापः इत्यस्य अपि ग्रहणं स्यात् प्रकृतसूत्रे | अतः सन्तापः इति शब्दस्य कर्मणः शेषत्वेन विवक्षायां षष्ठी निषिद्ध्यते अनेन वार्तिकेन | अतः चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु चौरस्य इति पदे कर्मकारकस्य अविवक्षायां षष्ठी जाता षष्ठी शेषे ( २.३.५०) इति सूत्रेण इति कृत्वा समासः अपि जायते | अनेन चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |


यदि चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु कर्मणः विवक्षा अस्ति तर्हि कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण अनुक्तस्य कर्मणः षष्ठी जायते | कृद्योगे षष्ठी जाता इत्यतः समासः अपि जायते | अतः चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |


५) आशिषि नाथः (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इयं प्रतिपदविधाना षष्ठी इत्यतः षष्ठी ( २.२.८) इति सूत्रेण समासः न भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— आशिषि नाथः कर्मणि शेषे षष्ठी |


यथा सर्पिषो नाथनम् | इदं मे भूयाद् इति इच्छा एव आशीः | वस्तुतः कर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः |


६) जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ( २.३.५६) = ण्यन्तः जासि -धातुः, नि,प्र, च उपसर्गपूर्वकः हन्-धातुः, चुरादिगणीयौ ण्यन्तौ नाटि, क्राथि च धातू , पिष् -धातुः इत्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | जासिश्च निप्रहणश्च नाटश्च क्राथश्च पिष् च तेषामितरेतरद्वन्द्वः, जासिनिप्रहणनाटक्राथपिषस्तेषां, जासिनिप्रहणनाटक्राथपिषाम् | जासिनिप्रहणनाटक्राथपिषाम् इति षष्ठ्यन्तं, हिंसायां सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— जासिनिप्रहणनाटक्राथपिषां हिंसायां कर्मणि शेषे षष्ठी |


यथा -


अ) ण्यन्तः जासिधातुः - चौरस्य उज्जासनम् |


आ) नि,प्र, च उपसर्गपूर्वकः हन्-धातुः = निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा | एतेषाम् उपसर्गाणां क्रमः नास्ति, यः कोपि पूर्वं भवितुम् अर्हति अपि च यः कोपि व्यस्तः अपि भवितुम् अर्हति | चौरस्य निप्रहणनम् | चौरस्य प्रणिहननम् | चौरस्य निहननम् | चौरस्य प्रहणनं वा |


इ) चुरादिगणीयः ण्यन्तः धातुः नाटि = नट अवस्कन्दने चुरादिः | चौरस्योन्नाटनम् |


ई) चुरादिगणीयः ण्यन्तः धातुः क्राथि = चौरस्य क्राथनम् |


उ) पिष् - धातुः = वृषलस्य ( ox) पेषणम् |


एतेषु सर्वेषु उदाहरणेषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते | जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ( २.३.५६) इति सूत्रे हिंसायाम् इति उक्तत्वात् यत्र हिंसा नास्ति तत्र तु समासः भवति एव | यथा धानानां पेषणम् इत्यत्र तु हिंसा नास्ति अतः धानापेषणम् इति समासः भवति एव |


७) व्यवहृपणोः समर्थयोः ( २.३.५७) = व्यवहृ, पण, इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | व्यवहृ, पण, इत्यनयोः धात्वोः द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थता | विश्च अवश्च तयोरितरेतरयोगद्वन्द्वः व्यवौ तौ पूर्वौ यस्य सः व्यवहा, व्यवहा च पण् च तयोरितरेतरयोगद्वन्द्वः व्यवहृपणौ, तयोः , व्यवहृपणोः | समोऽर्थः ययोः तौ समर्थौ तयोः समर्थयोः | व्यवहृपणोः षष्ठीद्विवचनान्तं, समर्थयोः षष्ठ्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— व्यवहृपणोः समर्थयोः कर्मणि शेषे षष्ठी |


यथा - शतस्य व्यवहरणं पणनं वा | अर्थात् शतं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः।


सहस्रस्य व्यवहरणम् =अर्थात् सहस्रं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः।


एवमेव शतस्य पणनं, सहस्रस्य पणनम् | एतेषु उदाहरणेषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |


व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रे समर्थयोः इति उक्तत्वात् यत्र क्रयविक्रयव्यवहार्थः नास्ति तत्र समासनिषेधः नास्ति यथा शलाकानां व्यवहारः = शलाकाव्यवहारः ( counting of pencils) , ब्राह्मणस्य पणनम् = ब्राह्मणपणनम् ( ब्राह्मणस्य स्तुतिः) | अनयोः उदाहरणयोः क्रयविक्रयव्यवहार्थः नास्ति अतः कारकस्य अविवक्षायां सम्बन्धार्थे षष्ठी भूत्वा समासः अपि जातः |


८) कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) = कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | कृत्वसुच्-प्रत्ययस्य अर्थः इव अर्थः येषां ते कृत्वोऽर्थाः तेषां प्रयोगः कृत्वोऽर्थप्रयोगः तस्मिन् कृत्वोऽर्थप्रयोगे, बहुव्रीहिगर्भतत्पुरुषः | कृत्वोऽर्थप्रयोगे सप्तम्यन्तं, काले सप्तम्यन्तम्, अधिकरणे सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— कृत्वोऽर्थप्रयोगे कालेऽधिकरणे शेषे षष्ठी |


यथा - पञ्चकृत्वः अह्नः भोजनम् | अर्थात् पञ्चवारं दिने भोजनम् | अस्मिन् उदाहरणे कालवाची अहन् इति शब्दः | सामान्यतया वाक्यमेवं भवति - पञ्चकृत्वः अह्नि भुङ्क्ते इति | परन्तु अहन् शब्दस्य अधिकरणत्वेन प्रयोक्तुं न इच्छामः चेत् तदानीं प्रकृतसूत्रेण कृत्वोर्थप्रयोगे षष्ठी जायते | अतः एव पञ्चकृत्वः अह्नः भोजनम् इति वाक्यम् | अहन् इति कालवाचिशब्दस्य अधिकरणकारके अविवक्षिते , शेषत्वेन विवक्षिते या षष्ठी भवति तस्याः समासः न भवति | अत्र प्रतिपदविधाना षष्ठी इत्यतः समासः न भवति |


एवमेव द्विः अह्नः भोजनम् | अर्थात् द्विवारं दिने भोजनम् |



कृत्वसुच् इति प्रत्ययसम्बद्धसूत्राणि अत्र उक्तानि सन्ति -


संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ( ५.४. १७) = सङ्ख्यावाचकशब्दात् कृत्वसुच् इति प्रत्ययः भवति क्रियायाः पौनःपुन्यस्य गणनार्थम् | कृत्वसुच् इति प्रत्यये चकारस्य इत्संज्ञा भूत्वा लोपः भवति | सकारोत्तरवर्ती उकारः उच्चारणार्थः | कृत्वस् इति अवशिष्यते |


पञ्चवारान् = पञ्चन् + कृत्वसुच् → पञ्चकृत्वः । रामः पञ्चकृत्वः भुङ्क्ते' इति उदाहरणम् |


द्वित्रिचतुर्भ्यः सुच् ( ५.४.१८) = द्वि, त्रि तथा चतुर् इत्येतेभ्यः शब्देभ्यः सुच् इति प्रत्ययः भवति क्रियायाः पौनः पुन्यस्य गणनार्थम् | सुच् इति प्रत्यये चकारस्य इत्संज्ञा, उकारः उच्चारणार्थः | सकारः एव अवशिष्यते |


द्वि + सुच् = द्विः | द्विवारं भुङ्क्ते इत्यस्मिन् अर्थे द्विः भुङ्क्ते |


त्रि + सुच् = त्रिः | त्रिवारं भुङ्क्ते इत्यस्मिन् अर्थे त्रिः भुङ्क्ते |


चतुर् + सुच् = चतुः | चतुर्वारं भुङ्क्ते इत्यस्मिन् अर्थे चतुः भुङ्क्ते |


एकस्य सकृच्च ( ५.४.१९) = एक इति शब्दात् सुच् इति प्रत्ययः भवति, तथा च एक इति शब्दस्य स्थाने सकृत् इति आदेशः अपि भवति क्रियायाः गणने कर्तव्ये | सुच् इति प्रत्यये चकारस्य इत्संज्ञा, उकारः उच्चारणार्थः | सकारः एव अवशिष्यते |


एक + सुच् = सकृत् + स् = सकृत् |


एकवारं भुङ्क्ते इत्यस्मिन् अर्थे सकृत् भुङ्क्ते इत्युच्यते |


विभाषा बहोर्धाविप्रकृष्टकाले ( ५.४.२०) = बहुशब्दात् क्रियाभ्यावृतिगणने वर्तमानात् विभाषा धा प्रत्ययो भवति | कृत्वसुचोऽपवादः इदं सूत्रम् | पक्षे कृत्वसुच् इति प्रत्ययः अपि विधीयते | अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम् | कस्मिंश्चित् अविप्रकृष्टे काले क्रियायाः पौनःपुन्यम् दर्शयितुं 'बहु' शब्दात् विकल्पेन धा इति प्रत्ययः भवति | पक्षे कृत्वसुच् इति प्रत्ययः अपि विधीयते | क्रियाणाम् उत्पत्तयः चेत् आसन्नकालाः भवन्ति, न विप्रकृष्टकालाः | अविप्रकृष्टकालः = when the recurring of the action takes place within a short time |


उदा - बहुधा दिवसस्य भुङ्क्ते |


अथवा बहुकृत्वः दिवसस्य भुङ्क्ते |


इति एवं रीत्या कृत्वसुच् इति अधिकारे कतिचन सूत्राणि सन्ति | कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इति सूत्रे कृत्वसुच् इत्यस्मिन् अर्थे ये ये प्रत्ययाः उक्ताः तेषां सर्वेषाम् अपि ग्रहणं भवति |