पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्

From Samskrita Vyakaranam
पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्
Jump to navigation Jump to search


पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे एत्येधत्यूठसु ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं एङि पररूपं ( ६.१.९४), अतः तदेव बाधते न तु व्यवहितम् ओमाङोश्च (६.१.९५) इति पररूपम् |


तेन अव + एहि (आ + इहि ) इति स्थितिः | महाभाष्ये उक्तं उअत् धातूपसर्गयोः अन्तरङ्गत्वात्‌ आ + इहि इति प्रथमं कार्यम्‌ | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते आद्गुणः (६.१.८७) इत्यनेन सूत्रेण एहि इति रूपं प्राप्यते |


अव + एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि | अत्र सूत्रक्रमः एवमसति -

सूत्रक्रमः सूत्रार्थः सम्बन्धः
वृद्धिरेचि (६.१.८८) अवर्णात् एच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । उत्सर्गसूत्रम्
एत्येधत्यूठ्सु (६.१.८९) अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति । इदं सूत्रम् एङि पररूपं ( ६.१.९४) इत्यस्य अपवादः ।
एङि पररूपं ( ६.१.९४) अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति । इदं सूत्रं वृद्धिरेचि (६.१.८८) इत्यस्य अपवादः ।
ओमाङोश्च (६.१.९५) अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति । इदं सूत्रं वृद्धिरेचि (६.१.८८) इत्यस्य अपवादः ।


अव + एहि इति स्थितौ वृद्धिरेचि (६.१.८८) इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत्सूत्रं प्रबाध्य एङि पररूपं (६.१.९४) इत्यनेन पररूपादेशः प्राप्तः अस्ति | किन्तु एङि पररूपं (६.१.९४) इति सूत्रं बाधित्वा एत्येधत्यूठ्सु (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | अधुना ओमाङोश्च (६.१.९५) इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि अन्तादिवच्च (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते | अन्तादिवच्च (६.१.८४) इत्यनेन 'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति | एत्येधत्यूठ्सु (६.१.८९) इति सूत्रं यथा एङि पररूपं (६.१.९४) इति सूत्रस्य अपवादः तथा ओमाङोश्च (६.१.९५) इत्यस्यापि अपवादः अस्ति वा?


एत्येधत्यूठ्सु (६.१.८९) इति विशेषसूत्रम् एङि पररूपं (६.१.९४) इति सामान्यशास्त्रम् अस्ति | अतः एत्येधत्यूठ्सु (६.१.८९) इति विशेषसूत्रम् स्वस्मात् अव्यवहितस्य परस्य एङि पररूपं (६.१.९४) इति सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य ओमाङोश्च (६.१.९५) इति सूत्रस्य कार्यम् | पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति पारिभाषायाः बलेन अतः अत्र ओमाङोश्च (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः एत्येधत्यूठ्सु (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |


प्रकृतस्थितौ पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति पारिभाषायाः बलेन क्तस्य च वर्तमाने ( २.३.६७), अधिकरणवाचिनश्च ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रस्य बाधां करोति |