विषय: - प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
(Created page with " ")
 
No edit summary
 
Line 1: Line 1:

== '''<big>विषय: - प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था</big>''' ==
<big>'''प्रश्नः'''</big>

'''<big>"शिक्षकः छात्रां व्याकरणं बोधयति" उत "शिक्षकः छात्रायै व्याकरणं बोधयति" ? कः प्रयोगः साधुः ?</big>'''

<big>किञ्चित्‌ चिन्तनं कृत्वा मनसि समाधानम्‌ ऊहताम्‌ |</big>

<big>तदा उत्तरार्थं प्रतिपादनार्थञ्च अयं जालपुटः अवलोकनीयः--</big>

'''<big>[[प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था]]</big>'''

<big>तत्र सर्वोपरि लभ्यते अद्यतनपत्रम्‌ | ततः अधोभागे क्रमेण "व्यावहारिकी शिक्षिका" इत्यस्य सर्वाणि पत्राणि लभ्यन्ते |  </big>

<big>धन्यवादः</big>

<big>रक्षा</big>

Latest revision as of 13:35, 21 May 2021

विषय: - प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था

प्रश्नः

"शिक्षकः छात्रां व्याकरणं बोधयति" उत "शिक्षकः छात्रायै व्याकरणं बोधयति" ? कः प्रयोगः साधुः ?

किञ्चित्‌ चिन्तनं कृत्वा मनसि समाधानम्‌ ऊहताम्‌ |

तदा उत्तरार्थं प्रतिपादनार्थञ्च अयं जालपुटः अवलोकनीयः--

प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था

तत्र सर्वोपरि लभ्यते अद्यतनपत्रम्‌ | ततः अधोभागे क्रमेण "व्यावहारिकी शिक्षिका" इत्यस्य सर्वाणि पत्राणि लभ्यन्ते |  

धन्यवादः

रक्षा