01---dhAtugaNaparicayah/1---dhAtugaNAH: Difference between revisions

From Samskrita Vyakaranam
01---dhAtugaNaparicayah/1---dhAtugaNAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(106 intermediate revisions by 5 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:1 - धातुगणाः}}
<big><nowiki>[[ध्वनिमुद्रणानि]]</nowiki></big>


<big>१) [https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-II/001_dasha-dhAtugaNAH_2019-09-18.mp3 dasha-dhAtugaNAH_2019-09-18]</big>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि--</big>
|-
|<big>१) [https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-II/001_dasha-dhAtugaNAH_2019-09-18.mp3 dasha-dhAtugaNAH_2019-09-18]</big>
|-
|<big>२) [https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/001_dasha-dhAtugaNAH_2019-09-16.mp3 dasha-dhAtugaNAH_2019-09-16]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/01_dasha_dhatuganah_2015-09-16.mp3 dasha_dhAtugaNAH _2015-09-16`]</big>
|-
|<big>४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/02_dasha_dhatuganah_2014-09-09.mp3 दश धातुगणाः 2014-09-09]</big>
|-
|<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/03_dasha_dhatuganah_2_2014-09-16.mp3 दश धातुगणाः-2 2014-09-16]</big>
|}
<big>'''दशगणाः'''</big>


<big>२) [https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/001_dasha-dhAtugaNAH_2019-09-16.mp3 dasha-dhAtugaNAH_2019-09-16]</big>


<big>पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति | एते दश गणाः अधः सूचिताः सन्ति; परन्तु सर्वप्रथमं कानिचन नूतन-नामानि अस्माभिः ज्ञातव्यानि | कर्तरिप्रयोगस्य लट्‌-लकारे, क्रियापदं भागत्रये विभज्यते—</big>
<big>३)  [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/01_dasha_dhatuganah_2015-09-16.mp3 dasha_dhAtugaNAH _2015-09-16]</big>


<big><br /></big>
<big>४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/02_dasha_dhatuganah_2014-09-09.mp3 दश धातुगणाः 2014-09-09]</big>

<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/03_dasha_dhatuganah_2_2014-09-16.mp3 दश धातुगणाः-2 2014-09-16]</big>

<big><br />
पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति | एते दश गणाः अधः सूचिताः सन्ति; परन्तु सर्वप्रथमं कानिचन नूतन-नामानि अस्माभिः ज्ञातव्यानि | कर्तरिप्रयोगस्य लट्‌-लकारे, क्रियापदं भागत्रये विभज्यते—</big>


<big>पठति = पठ्‌ + अ + ति</big>
<big>पठति = पठ्‌ + अ + ति</big>
Line 22: Line 30:
<big>ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |</big>
<big>ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |</big>


<big><br />
<big>अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |</big>
<br />अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |</big>


<big><br /></big>
<big>१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “'''भवति'''" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |</big>

=== <big>. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “'''भवति'''" इत्यादीनि क्रियापदानि)</big> ===
<big><br />
१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “'''भवति'''" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |</big>


<big>विकरण प्रत्ययः शप्‌ → अ</big>
<big>विकरण प्रत्ययः शप्‌ → अ</big>
Line 30: Line 43:
<big>उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)</big>
<big>उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)</big>


<big>२. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “'''अत्ति'''" इत्यादीनि क्रियापदानि)</big>
=== <big> २. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “'''अत्ति'''" इत्यादीनि क्रियापदानि)</big> ===

<big>विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]</big>
<big>विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]</big>


<big>उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)</big>
<big>उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)</big>


<big>३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “'''जुहोति'''" इत्यादीनि क्रियापदानि)</big>
=== <big> ३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “'''जुहोति'''" इत्यादीनि क्रियापदानि)</big> ===

<big>विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |</big>
<big>विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |</big>


<big>उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)</big>
<big>उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)</big>


<big>४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “'''दीव्यति'''" इत्यादीनि क्रियापदानि)</big>
=== <big> ४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “'''दीव्यति'''" इत्यादीनि क्रियापदानि)</big> ===

<big>विकरण प्रत्ययः श्यन्‌ → य</big>
<big>विकरण प्रत्ययः श्यन्‌ → य</big>


<big>उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)</big>
<big>उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)</big>


<big>५. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“'''सुनोति'''" इत्यादीनि क्रियापदानि)</big>
=== <big> ५. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“'''सुनोति'''" इत्यादीनि क्रियापदानि)</big> ===

<big>विकरण प्रत्ययः श्नु → नु → नो</big>
<big>विकरण प्रत्ययः श्नु → नु → नो</big>


<big>उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)</big>
<big>उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)</big>


<big>६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“'''तुदति'''" इत्यादीनि क्रियापदानि)</big>
=== <big> ६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“'''तुदति'''" इत्यादीनि क्रियापदानि)</big> ===

<big>विकरण प्रत्ययः श → अ</big>
<big>विकरण प्रत्ययः श → अ</big>


<big>उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)</big>
<big>उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)</big>


<big>७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“'''रुणद्धि'''" इत्यादीनि क्रियापदानि)</big>
=== <big> ७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“'''रुणद्धि'''" इत्यादीनि क्रियापदानि)</big> ===

<big>विकरण प्रत्ययः श्नम्‌ → न</big>
<big>विकरण प्रत्ययः श्नम्‌ → न</big>


<big>उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)</big>
<big>उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)</big>


<big>८. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“'''तनोति'''" इत्यादीनि क्रियापदानि)</big>
=== <big> ८. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“'''तनोति'''" इत्यादीनि क्रियापदानि)</big> ===

<big>विकरण प्रत्ययः उ → ओ</big>
<big>विकरण प्रत्ययः उ → ओ</big>


<big>उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)</big>
<big>उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)</big>


<big>९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "'''क्रीणाति'''" इत्यादीनि क्रियापदानि)</big>
=== <big> ९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "'''क्रीणाति'''" इत्यादीनि क्रियापदानि)</big> ===

<big>विकरण प्रत्ययः श्ना → ना</big>
<big>विकरण प्रत्ययः श्ना → ना</big>


<big>उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), बन्ध्‌ (बध्नाति), सि (सिनाति)</big>
<big>उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), बन्ध्‌ (बध्नाति), सि (सिनाति)</big>

<big>१०. चुरादिः (दशमः गणः = चुर्‌ इत्यादयः धातवः; “'''चोरयति'''" इत्यादीनि क्रियापदानि)</big>


=== <big> १०. चुरादिः (दशमः गणः = चुर्‌ इत्यादयः धातवः; “'''चोरयति'''" इत्यादीनि क्रियापदानि)</big> ===
<big>स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]</big>
<big>स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]</big>


<big>उदा-- क्षल्‌ (क्षालयति), प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति), गण्‌ (गणयति), चिन्त्‌ (चिन्तयति), भक्ष्‌ (भक्षयति)</big>
<big>उदा-- क्षल्‌ (क्षालयति), प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति), गण्‌ (गणयति), चिन्त्‌ (चिन्तयति), भक्ष्‌ (भक्षयति)</big>


<big><nowiki>[[ध्वनिमुद्रणानि]]</nowiki></big>


<big>Swarup - July 2012</big><big><br /><nowiki>---------------------------------</nowiki></big>


<big>[https://static.miraheze.org/samskritavyakaranamwiki/f/fc/1_-_dhAtugaNAH.pdf 1 - dhAtugaNaH.pdf] (30k)</big>
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>


<big>Swarup - July 2012</big>
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>


<big><br /></big>
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>


<big><br />

<br /></big>
[https://static.miraheze.org/samskritavyakaranamwiki/f/fc/1_-_dhAtugaNAH.pdf 1 - dhAtugaNaH.pdf] (30k) Swarup Bhai, Sep 23, 2020, 10:45 PM

Latest revision as of 08:00, 21 September 2023


ध्वनिमुद्रणानि--
१) dasha-dhAtugaNAH_2019-09-18
२) dasha-dhAtugaNAH_2019-09-16
३) dasha_dhAtugaNAH _2015-09-16`
४) दश धातुगणाः 2014-09-09
५) दश धातुगणाः-2 2014-09-16

दशगणाः


पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति | एते दश गणाः अधः सूचिताः सन्ति; परन्तु सर्वप्रथमं कानिचन नूतन-नामानि अस्माभिः ज्ञातव्यानि | कर्तरिप्रयोगस्य लट्‌-लकारे, क्रियापदं भागत्रये विभज्यते—


पठति = पठ्‌ + अ + ति

पठ्‌ – धातुः [अर्थं निर्दिशति]

अ – विकरण-प्रत्ययः [गणं निर्दिशति]

ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |



अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |


१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “भवति" इत्यादीनि क्रियापदानि)


१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “भवति" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |

विकरण प्रत्ययः शप्‌ → अ

उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)

२. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “अत्ति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]

उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)

३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “जुहोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |

उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)

४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “दीव्यति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्यन्‌ → य

उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)

५. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“सुनोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्नु → नु → नो

उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)

६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“तुदति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श → अ

उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)

७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“रुणद्धि" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्नम्‌ → न

उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)

८. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“तनोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः उ → ओ

उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)

९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "क्रीणाति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्ना → ना

उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), बन्ध्‌ (बध्नाति), सि (सिनाति)

१०. चुरादिः (दशमः गणः = चुर्‌ इत्यादयः धातवः; “चोरयति" इत्यादीनि क्रियापदानि)

स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]

उदा-- क्षल्‌ (क्षालयति), प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति), गण्‌ (गणयति), चिन्त्‌ (चिन्तयति), भक्ष्‌ (भक्षयति)


1 - dhAtugaNaH.pdf (30k)

Swarup - July 2012