01---dhAtugaNaparicayah/1---dhAtugaNAH: Difference between revisions

From Samskrita Vyakaranam
01---dhAtugaNaparicayah/1---dhAtugaNAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(42 intermediate revisions by 5 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:1 - धातुगणाः}}
{{DISPLAYTITLE:1 - धातुगणाः}}


'''<big>[[01---dhAtugaNaparicayah|पूर्वम्]] धातुगणाः [[01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH|परम्]]</big>'''
----

{| style="text-align:center; width: 100%; height: 50px" ; "margin: 1em 2em 0;"
|+
!'''<big>[[01---dhAtugaNaparicayah|पूर्वम्]]</big>'''
! '''<big>धातुगणाः</big>'''
!'''<big>[[01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH|परम्]]</big>'''
|}
----
{| style="text-align:center; width: 100%; height: 50px" ; "margin: 1em 2em 0;"
![[File:Aiga-left-arrow-bg.jpg|none|35x35px|link=01---dhAtugaNaparicayah ]]
! '''<big>धातुगणाः</big>'''
![[File:Aiga-right-arrow-bg.jpg|35x35px|link=01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH]]
|}
----
{| style="text-align:center; width: 100%; height:50px" ; "margin: 1em 2em 0;"
![[File:Aiga-left-arrow-bg.jpg|none|35x35px|thumb| link=01---dhAtugaNaparicayah |पूर्वम् ]]
! '''<big>धातुगणाः</big>'''
![[File:Aiga-right-arrow-bg.jpg|35x35px| thumb|link=01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH |परम्]]
|}
----

{| style="margin-left: auto; margin-right: auto; border: none;"height:50px" ; "margin: 1em 2em 0;"
![[File:Aiga-left-arrow-bg.jpg|left|thumb|30x30px]]


परम्
! '''<big>धातुगणाः</big>'''
![[File:Aiga-right-arrow-bg.jpg|35x35px| link=01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH |alt=परम्]]
|}



<big>ध्वनिमुद्रणानि--</big>[[01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH]]
{| class="wikitable mw-collapsible mw-collapsed"
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि--</big>
!<big>ध्वनिमुद्रणानि--</big>
Line 49: Line 15:
|<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/03_dasha_dhatuganah_2_2014-09-16.mp3 दश धातुगणाः-2 2014-09-16]</big>
|<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/03_dasha_dhatuganah_2_2014-09-16.mp3 दश धातुगणाः-2 2014-09-16]</big>
|}
|}
<big>'''दशगणाः'''</big>





Line 64: Line 30:
<big>ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |</big>
<big>ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |</big>


<big><br />
<br />अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |</big>


<big><br /></big>
<big><br />अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |</big>


=== <big>१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “'''भवति'''" इत्यादीनि क्रियापदानि)</big> ===

<big><br />

१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “'''भवति'''" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |</big>

<big>१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “'''भवति'''" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |</big>


<big>विकरण प्रत्ययः शप्‌ → अ</big>
<big>विकरण प्रत्ययः शप्‌ → अ</big>
Line 76: Line 43:
<big>उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)</big>
<big>उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)</big>


=== <big> २. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “'''अत्ति'''" इत्यादीनि क्रियापदानि)</big> ===
<big><br />
२. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “'''अत्ति'''" इत्यादीनि क्रियापदानि)</big>

<big>विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]</big>
<big>विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]</big>


<big>उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)</big>
<big>उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)</big>


=== <big> ३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “'''जुहोति'''" इत्यादीनि क्रियापदानि)</big> ===
<big><br />
३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “'''जुहोति'''" इत्यादीनि क्रियापदानि)</big>

<big>विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |</big>
<big>विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |</big>


<big>उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)</big>
<big>उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)</big>


=== <big> ४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “'''दीव्यति'''" इत्यादीनि क्रियापदानि)</big> ===
<big><br />
४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “'''दीव्यति'''" इत्यादीनि क्रियापदानि)</big>

<big>विकरण प्रत्ययः श्यन्‌ → य</big>
<big>विकरण प्रत्ययः श्यन्‌ → य</big>


<big>उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)</big>
<big>उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)</big>


=== <big> ५. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“'''सुनोति'''" इत्यादीनि क्रियापदानि)</big> ===
<big><br />
. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“'''सुनोति'''" इत्यादीनि क्रियापदानि)</big>

<big>विकरण प्रत्ययः श्नु → नु → नो</big>
<big>विकरण प्रत्ययः श्नु → नु → नो</big>


<big>उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)</big>
<big>उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)</big>


=== <big> ६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“'''तुदति'''" इत्यादीनि क्रियापदानि)</big> ===
<big><br />
६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“'''तुदति'''" इत्यादीनि क्रियापदानि)</big>

<big>विकरण प्रत्ययः श → अ</big>
<big>विकरण प्रत्ययः श → अ</big>


<big>उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)</big>
<big>उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)</big>


=== <big> ७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“'''रुणद्धि'''" इत्यादीनि क्रियापदानि)</big> ===
<big><br />
७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“'''रुणद्धि'''" इत्यादीनि क्रियापदानि)</big>

<big>विकरण प्रत्ययः श्नम्‌ → न</big>
<big>विकरण प्रत्ययः श्नम्‌ → न</big>


<big>उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)</big>
<big>उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)</big>


=== <big> ८. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“'''तनोति'''" इत्यादीनि क्रियापदानि)</big> ===
<big><br />
. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“'''तनोति'''" इत्यादीनि क्रियापदानि)</big>

<big>विकरण प्रत्ययः उ → ओ</big>
<big>विकरण प्रत्ययः उ → ओ</big>


<big>उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)</big>
<big>उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)</big>


=== <big> ९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "'''क्रीणाति'''" इत्यादीनि क्रियापदानि)</big> ===
<big><br />
९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "'''क्रीणाति'''" इत्यादीनि क्रियापदानि)</big>

<big>विकरण प्रत्ययः श्ना → ना</big>
<big>विकरण प्रत्ययः श्ना → ना</big>


<big>उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), बन्ध्‌ (बध्नाति), सि (सिनाति)</big>
<big>उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), बन्ध्‌ (बध्नाति), सि (सिनाति)</big>

<big><br />
१०. चुरादिः (दशमः गणः = चुर्‌ इत्यादयः धातवः; “'''चोरयति'''" इत्यादीनि क्रियापदानि)</big>


=== <big> १०. चुरादिः (दशमः गणः = चुर्‌ इत्यादयः धातवः; “'''चोरयति'''" इत्यादीनि क्रियापदानि)</big> ===
<big>स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]</big>
<big>स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]</big>


Line 140: Line 89:





<big>[https://static.miraheze.org/samskritavyakaranamwiki/f/fc/1_-_dhAtugaNAH.pdf 1 - dhAtugaNaH.pdf] (30k) -- Swarup Bhai, Sep 23, 2020, 10:45 PM</big>
<big>[https://static.miraheze.org/samskritavyakaranamwiki/f/fc/1_-_dhAtugaNAH.pdf 1 - dhAtugaNaH.pdf] (30k)</big>
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"

|+
<big>Swarup - July 2012</big>
![[#top | ''उपरि गम्यताम्'']]

|}
<big>Swarup - July 2012<br /></big>
<big><br /></big>

<big><br />
<br /></big>

Latest revision as of 08:00, 21 September 2023


ध्वनिमुद्रणानि--
१) dasha-dhAtugaNAH_2019-09-18
२) dasha-dhAtugaNAH_2019-09-16
३) dasha_dhAtugaNAH _2015-09-16`
४) दश धातुगणाः 2014-09-09
५) दश धातुगणाः-2 2014-09-16

दशगणाः


पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति | एते दश गणाः अधः सूचिताः सन्ति; परन्तु सर्वप्रथमं कानिचन नूतन-नामानि अस्माभिः ज्ञातव्यानि | कर्तरिप्रयोगस्य लट्‌-लकारे, क्रियापदं भागत्रये विभज्यते—


पठति = पठ्‌ + अ + ति

पठ्‌ – धातुः [अर्थं निर्दिशति]

अ – विकरण-प्रत्ययः [गणं निर्दिशति]

ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |



अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |


१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “भवति" इत्यादीनि क्रियापदानि)


१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “भवति" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |

विकरण प्रत्ययः शप्‌ → अ

उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)

२. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “अत्ति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]

उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)

३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “जुहोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |

उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)

४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “दीव्यति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्यन्‌ → य

उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)

५. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“सुनोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्नु → नु → नो

उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)

६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“तुदति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श → अ

उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)

७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“रुणद्धि" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्नम्‌ → न

उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)

८. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“तनोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः उ → ओ

उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)

९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "क्रीणाति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्ना → ना

उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), बन्ध्‌ (बध्नाति), सि (सिनाति)

१०. चुरादिः (दशमः गणः = चुर्‌ इत्यादयः धातवः; “चोरयति" इत्यादीनि क्रियापदानि)

स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]

उदा-- क्षल्‌ (क्षालयति), प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति), गण्‌ (गणयति), चिन्त्‌ (चिन्तयति), भक्ष्‌ (भक्षयति)


1 - dhAtugaNaH.pdf (30k)

Swarup - July 2012