धातुगण-परिचयः

From Samskrita Vyakaranam
Revision as of 00:32, 6 June 2021 by Haritosh (talk | contribs)

01---dhAtugaNaparicayah
Jump to navigation Jump to search

स्वागतम्‌ !


ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |


Subpages (4): 1 - धातुगणाः 2 - धातुगण-परिचयः 3 - गुणः 4 - धातुगणाभ्यासः