04---aShTAdhyAyI-paricayaH: Difference between revisions

From Samskrita Vyakaranam
04---aShTAdhyAyI-paricayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 4: Line 4:
<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>
<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>


<big>01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च</big>
<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/01---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca 01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च]</big>


<big>02 - अष्टाध्याय्याः समग्रदृष्टिः</big>
<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH 02 - अष्टाध्याय्याः समग्रदृष्टिः]</big>


<big>03 - तिङ्‌-सिद्धेः च लकारांंणां च समग्रदृष्टिः</big>
<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/03---ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH 03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः]</big>


[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam <big>04 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌</big>]
<big>04 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च</big>


<big>05 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌</big>
[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/05---aShTAdhyAyyAM-pratyayaH-prakriyA-ca---samagradRuShTiH <big>05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः</big>]


<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca 06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च]</big>
<big>06 - बलाबलस्य बोधनम्‌ अभ्यास-समाधानञ्च</big>


<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam 07 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌]</big>
<big>07 - मातुः पाठस्य वैलक्षण्यम्‌</big>


<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam 08 - मातुः पाठस्य वैलक्षण्यम्‌]</big>
<big>08 -  पाणिनीयव्याकरण-परिचयः १ - '''प्रकरण-प्रक्रिया-भेदः'''  [Presented at Jahnavii-Shibiram August 30, 2014]</big>


<big>09 - पाणिनीयव्याकरण-परिचयः - '''अष्टाध्याय्याः समग्रदृष्टिः''' [Presented at Jahnavii-Shibiram August 31, 2014]</big>
[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/09---pANinIyavyAkraNa-paricayaH-1---prakaraNa-prakriyA-bhedaH <big>09 - पाणिनीयव्याकरण-परिचयः - प्रकरण-प्रक्रिया-भेदः</big>] <big> [Presented at Jahnavii-Shibiram August 30, 2014]</big>


<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/10---pANinIyavyAkraNa-paricayaH-2---aShTAdhyAyyAH-samagradRuShTiH 10 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः] [Presented at Jahnavii-Shibiram August 31, 2014]</big>
<big>10 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः [Appendix in Presention at Jahnavii-Shibiram August 2014]</big>


<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/11---parishiShTam---pANineH-sUtrANAM-paddhatiH 11 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः] [Appendix in Presention at Jahnavii-Shibiram August 2014]</big>
<big>11 - द्वौ धात्वधिकारौ— आकृतिः कारणं च</big>


<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca 12 - द्वौ धात्वधिकारौ— आकृतिः कारणं च]</big>
<big>-----------------------</big>




Subpages (12): [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/01---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca 01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH 02 - अष्टाध्याय्याः समग्रदृष्टिः] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/03---ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH 03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam 04 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/05---aShTAdhyAyyAM-pratyayaH-prakriyA-ca---samagradRuShTiH 05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca 06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam 07 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam 08 - मातुः पाठस्य वैलक्षण्यम्‌] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/09---pANinIyavyAkraNa-paricayaH-1---prakaraNa-prakriyA-bhedaH 09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/10---pANinIyavyAkraNa-paricayaH-2---aShTAdhyAyyAH-samagradRuShTiH 10 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/11---parishiShTam---pANineH-sUtrANAM-paddhatiH 11 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः] [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca 12 - द्वौ धात्वधिकारौ— आकृतिः कारणं च]

Revision as of 11:46, 28 June 2021

अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ अष्टाध्याय्याः पाठं कुर्वन्ति, ते अधस्तन-प्रथमान्‌ चतुरः पाठान्‌ पठेयुः | ततः अस्य जालस्थानस्य धातुपाठं किञ्चित्‌ अनुभूय पुनः अत्र प्रत्यागत्य अवशिष्टभागं पठन्तु | येषां पूर्वमेव धातुपाठस्य कश्चन अनुभावः जातः, ते अत्रे सर्वं पठित्वा अग्रे गच्छेयुः |

अस्य पाठस्य अन्तर्भूताः भागाः --

01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च

02 - अष्टाध्याय्याः समग्रदृष्टिः

03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः

04 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌

05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः

06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च

07 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌

08 - मातुः पाठस्य वैलक्षण्यम्‌

09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः  [Presented at Jahnavii-Shibiram August 30, 2014]

10 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः [Presented at Jahnavii-Shibiram August 31, 2014]

11 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः [Appendix in Presention at Jahnavii-Shibiram August 2014]

12 - द्वौ धात्वधिकारौ— आकृतिः कारणं च