04 - अष्टाध्यायी-परिचयः

From Samskrita Vyakaranam
Revision as of 11:37, 28 June 2021 by Sharmila (talk | contribs)

04---aShTAdhyAyI-paricayaH
Jump to navigation Jump to search

अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ अष्टाध्याय्याः पाठं कुर्वन्ति, ते अधस्तन-प्रथमान्‌ चतुरः पाठान्‌ पठेयुः | ततः अस्य जालस्थानस्य धातुपाठं किञ्चित्‌ अनुभूय पुनः अत्र प्रत्यागत्य अवशिष्टभागं पठन्तु | येषां पूर्वमेव धातुपाठस्य कश्चन अनुभावः जातः, ते अत्रे सर्वं पठित्वा अग्रे गच्छेयुः |

अस्य पाठस्य अन्तर्भूताः भागाः --

01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च

02 - अष्टाध्याय्याः समग्रदृष्टिः

03 - तिङ्‌-सिद्धेः च लकारांंणां च समग्रदृष्टिः

04 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च

05 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌

06 - बलाबलस्य बोधनम्‌ अभ्यास-समाधानञ्च

07 - मातुः पाठस्य वैलक्षण्यम्‌

08 -  पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः  [Presented at Jahnavii-Shibiram August 30, 2014]

09 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः [Presented at Jahnavii-Shibiram August 31, 2014]

10 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः [Appendix in Presention at Jahnavii-Shibiram August 2014]

11 - द्वौ धात्वधिकारौ— आकृतिः कारणं च

-----------------------



Subpages (12): 01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च 02 - अष्टाध्याय्याः समग्रदृष्टिः 03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः 04 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌ 05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः 06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च 07 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌ 08 - मातुः पाठस्य वैलक्षण्यम्‌ 09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः 10 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः 11 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः 12 - द्वौ धात्वधिकारौ— आकृतिः कारणं च