05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH/tadAdi-tadanta-grahaNaM-paribhAShA-23: Difference between revisions

05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH/tadAdi-tadanta-grahaNaM-paribhAShA-23
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:




<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रे अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' | तत्र '<nowiki/>'''श्नुधातुभ्रुवाम्'<nowiki/>''' इति भागः '<nowiki/>'''अङ्गानाम्‌'''' इत्यस्य विशेषणाम्‌ | अनेन '''श्नु''' इति भागः '''अङ्गस्य''' इत्यस्य विशेषणम्‌ | अत्र उच्यते यत्‌ '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन 'यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌' इत्यर्थः | न तु यत्‌ अङ्गं 'श्नु', तस्मात्‌ इति |</big>
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रे अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' | तत्र ''''श्नुधातुभ्रुवाम्'''' इति भागः ''''अङ्गानाम्‌'''' इत्यस्य विशेषणाम्‌ | अनेन '''श्नु''' इति भागः '''अङ्गस्य''' इत्यस्य विशेषणम्‌ | अत्र उच्यते यत्‌ '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन 'यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌' इत्यर्थः | न तु यत्‌ अङ्गं 'श्नु', तस्मात्‌ इति |</big>




<big>अत्र प्रश्नः उदेति, यतोहि '''श्नु''' इति भागः '''अङ्गस्य''' इत्यस्य विशेषणम्‌, अतः '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः किमर्थं न स्यात्‌ ? अत्र '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' इति परिभाषायाः का आवश्यकता ?</big>
<big>अत्र प्रश्नः उदेति, यतोहि '''श्नु''' इति भागः '''अङ्गस्य''' इत्यस्य विशेषणम्‌, अतः '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः किमर</big><big><nowiki/></big><big>्थं न स्यात्‌ ?</big> <big>'''<nowiki/>'''</big><big>अत्र '''प्रत्य'''</big><big><nowiki/></big><big>'''यग्रहणे तदन्ता ग्राह्याः''' इति परिभाषायाः का आवश्यकता ?</big>


<big>उच्यते | अत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः यः वर्तते, स एव तदन्तविधिः '''प्रत्ययग्रहणे''' इति परिभाषायाम्‌ अनुवर्तते | तर्हि पुनः प्रश्नः— एवं रीत्या द्विवारं कथनस्य का आवश्यकता ?</big>
<big>उच्यते | अत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः यः वर्तते, स एव तदन्तविधिः '''प्रत्ययग्रहणे''' इति परिभाषायाम्‌ अनुवर्तते | तर्हि पुनः प्रश्नः— एवं रीत्या द्विवारं कथनस्य का आवश्यकता ?</big>







Line 14: Line 17:




<big>अत्र '''यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌''' (१.४.१३) इति सूत्रे '<nowiki/>'''अङ्गम्'''<nowiki/>' इति भागं निष्कास्य '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इति भागः स्वीक्रियते | पुनः '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रे '<nowiki/>'''तदन्तस्य'''<nowiki/>' इति भागः स्वीक्रियते | द्वयोः अंशयोः ('<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>', ''''तदन्तस्य'''<nowiki/>' इत्यनयोः) संयोजनेन परिभाषा निर्मिता; अयं च 'योगविभागः' |</big>


<big>अत्र '''यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌''' (१.४.१३) इति सूत्रे ''''अङ्गम्'''<nowiki/>' इति भागं निष्कास्य '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इति भागः स्वीक्रियते | पुनः '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रे ''''तदन्तस्य'''<nowiki/>' इति भागः स्वीक्रियते | द्वयोः अंशयोः ('<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>', ''''तदन्तस्य'''<nowiki/>' इत्यनयोः) संयोजनेन परिभाषा निर्मिता; अयं च 'योगविभागः' |</big>




<big>तदानीं किं भवति, यस्मात्‌ प्रत्ययः विधीयते,</big> <big><nowiki/></big><big>'तदादि</big><big><nowiki/></big><big>' इति उपतिष्ठते 'प्रत्</big><big><nowiki/></big><big>यये गृह्यमाणे' | अर्थात्‌ '''यस्मात्प'''</big><big><nowiki/></big><big>'''्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌''' (१.४.१३) इति सूत्रम्‌ अस्माभिः पूर्व</big><big><nowiki/></big><big>मेव पठित</big><big><nowiki/></big><big>ं, तेन या अङ्ग-संज्ञा विधीयते सा च अस्य स</big><big><nowiki/></big><big>ूत्रस्य एकं प्रयोजनम्‌, एकः अर्थः</big> <big><nowiki/></big><big>| अपरः अर्थः</big><big><nowiki/></big> <big>जन्यते यदा '<nowiki/>'''अङ्गम्‌'''<nowiki/>' इति भागः पृथक्क्रियते | तदानीं सूत्रं भवति '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इति | सूत्रस्य प्रथमे अर्थे, अङ्ग-संज्ञा विधीयमाने अर्थे, '<nowiki/>'''प्रत्यये'''<nowiki/>' इत्यनेन 'प्रत्यये परे' इत्यर्थः; अधुना '<nowiki/>'''प्रत्यये गृह्यमाणे'''<nowiki/>' इत्यर्थः | अस्मिन्‌ नूतने अर्थे '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>', ''''तदन्तस्य'''<nowiki/>' इत्यनयोः संयोजनेन नवीना सम्मिलिता, समाहृता ['assembled'] परिभाषा | तदादिविधिः एकस्मात्‌ सूत्रात्‌ आनीयते; तदन्तविधिः अन्यस्मात्‌ आनीयते | मिलित्वा परिभाषा इत्युच्यते |</big>




<big>तदानीं किं भवति, यस्मात्‌ प्रत्ययः विधीयते, 'तदादि' इति उपतिष्ठते 'प्रत्यये गृह्यमाणे' | अर्थात्‌ '''यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌''' (१.४.१३) इति सूत्रम्‌ अस्माभिः पूर्वमेव पठितं, तेन या अङ्ग-संज्ञा विधीयते सा च अस्य सूत्रस्य एकं प्रयोजनम्‌, एकः अर्थः | अपरः अर्थः जन्यते यदा '<nowiki/>'''अङ्गम्‌'''<nowiki/>' इति भागः पृथक्क्रियते | तदानीं सूत्रं भवति '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इति | सूत्रस्य प्रथमे अर्थे, अङ्ग-संज्ञा विधीयमाने अर्थे, '<nowiki/>'''प्रत्यये'''<nowiki/>' इत्यनेन 'प्रत्यये परे' इत्यर्थः; अधुना '<nowiki/>'''प्रत्यये गृह्यमाणे'''<nowiki/>' इत्यर्थः | अस्मिन्‌ नूतने अर्थे '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>', ''''तदन्तस्य'''<nowiki/>' इत्यनयोः संयोजनेन नवीना सम्मिलिता, समाहृता ['assembled'] परिभाषा | तदादिविधिः एकस्मात्‌ सूत्रात्‌ आनीयते; तदन्तविधिः अन्यस्मात्‌ आनीयते | मिलित्वा परिभाषा इत्युच्यते |</big>




<big>'<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इत्यनेन तदादिविधिः | अङ्गसंज्ञा-विधायकसूत्रात्‌ '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इति भागं पृथक्कृत्य, अर्थं विपरणमय्य, ''''प्रत्यये'''<nowiki/>' इत्यस्य सप्तमीविभक्तिम्‌ आश्रित्य 'प्रत्यये गृह्यमाणे सति' इत्यर्थम्‌ उक्त्वा, ततः परं 'तदादि' इति अंशः साध्यते |</big>
<big>'<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इत्यनेन तदादिविधिः | अङ्गसंज्ञा-विधायकसूत्रात्‌ '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इति भागं पृथक्कृत्य, अर्थं विपरणमय्य, ''''प्रत्यये'''<nowiki/>' इत्यस्य सप्तमीविभक्तिम्‌ आश्रित्य 'प्रत्यये गृह्यमाणे सति' इत्यर्थम्‌ उक्त्वा, ततः परं</big><big><nowiki/></big> <big>'तदादि</big><big><nowiki/></big><big>' इति अंशः साध्यते |</big>




<big>अपि च व्याकरणशास्त्रे तदन्तविधिः यत्र यत्र आश्रीयते, यत्र यत्र उपयुज्यते, तत्र सर्वत्रापि '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रबोधित-तदन्तविधिरेव सः | अतः '''प्रत्ययग्रहण-'''परिभाषायां विद्यमान-तदन्तविधिरपि '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रबोधित-तदन्तविधिरेव | अतः सः परिभाषायां विद्यमान-तदन्तविधिः अन्यः न, अपि तु '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य एव |</big>
<big>अपि च व</big><big><nowiki/></big><big>्याकरणशास्त्रे त</big><big><nowiki/></big><big>दन्तविधिः यत्र यत्</big><big><nowiki/></big><big>र आश्रीयते, यत्र यत्र उपयुज्यते,</big> <big><nowiki/></big><big>तत्र सर्वत्रापि '''येन विधिस्तद'''</big><big><nowiki/></big><big>'''न्तस्य'''</big><big><nowiki/></big> <big>(</big><big><nowiki/></big><big>१.१.७२) इति सूत्रबोधित-तदन्तविधिरेव सः | अ</big><big><nowiki/></big><big>तः '''प्'''</big><big><nowiki/></big><big>'''रत्ययग्रहण-'''पर</big><big><nowiki/></big><big>िभाषायां विद्यमान-तदन्तविधिरपि '''येन'''</big> <big><nowiki/></big><big>'''विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रब</big><big><nowiki/></big><big>ोधित-तदन्तवि</big><big><nowiki/></big><big>धिरेव | अतः सः परिभाषायां विद्यमान-तदन्तविधिः अन्यः न, अपि तु '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य एव |</big>




Line 30: Line 37:




<big>अस्य प्रश्नस्य च उत्तरदानावसरे अस्माकं सर्वचर्चायाः मूलबीजम्‌ | यतोहि अत्रापि तदादि इति अपेक्षितम्‌ एव | नो चेत्‌ श्नुप्रत्ययः अन्ते अस्ति, प्रत्ययग्रहणे केवलं तदन्तस्य ग्रहणं स्वीकुर्मः चेत्‌, 'देवदत्तः फलं प्राप्नुवन्‌ पठति' इति वाक्ये, 'देवदत्तः फलं प्राप्नु' इति समुदाये प्रत्ययः अन्ते अस्ति | 'देवदत्तः फलं प्राप्नु' इति श्नुप्रत्ययान्त-पर्यन्त-भागे श्नु-प्रत्ययः अन्ते अस्ति इति कृत्वा 'देवदत्तः फलं प्राप्नु' इत्येव अङ्गम्‌ | यतोहि 'देवदत्तः फलं प्राप्नु' इत्यपि श्नु-प्रत्ययान्तम्‌ | तस्य अङ्गसंज्ञा-वारणार्थं 'यस्मात्‌ विहितः' इत्युक्ते 'देवदत्तः फलं प्राप्‌' इति समुदायात्‌ न अपि तु आप्‌-धातुतः एव श्नुप्रत्ययः विहितः | 'तदादि' इत्यस्य ग्रहणेन 'आप्नु' इत्यस्य एव अङ्गत्वं न तु 'देवदत्तः फलं प्राप्नु' इत्यस्य | तदादिविधेः प्रयोजनम्‌ इदम्‌ |</big>
<big>अस्य प्रश्नस्य च उत्तरदानावसरे अस्माकं सर्वचर्चायाः मूलबीजम्‌ | यतोहि अत्रापि</big><big><nowiki/></big> <big>तदादि इति अपेक्षितम्‌ एव | नो चेत्‌ श्नुप्रत्ययः अन्ते अस्ति, प्रत्ययग्रहणे केवलं तदन्तस्य ग्रहणं स्वीकुर्मः चेत्‌, 'देवदत्तः फलं प्राप्नुवन्‌ पठति' इति वाक्ये, 'देवदत्तः फलं प्राप्नु' इति समुदाये प्रत्ययः अन्ते अस्ति | 'देवदत्तः फलं प्राप्नु' इति श्नुप्रत्ययान्त-पर्यन्त-भागे श्नु-प्रत्ययः अन्ते अस्ति इति कृत्वा 'देवदत्तः फलं प्राप्नु' इत्येव अङ्गम्‌ | यतोहि 'देवदत्तः फलं प्राप्नु' इत्यपि श्नु-प्रत्ययान्तम्‌ | तस्य अङ्गसंज्ञा-वारणार्थं 'यस्मात्‌ विहितः' इत्युक्ते 'देवदत्तः फलं प्राप्‌' इति समुदायात्‌ न अपि तु आप्‌-धातुतः एव श्नुप्रत्ययः विहितः | 'तदादि' इत्यस्य ग्रहणेन 'आप्नु' इत्यस्य एव अङ्गत्वं न तु 'देवदत्तः फलं प्राप्नु' इत्यस्य | तदादिविधेः प्रयोजनम्‌ इदम्‌ |</big>




Line 36: Line 43:




<big>आहत्य '<nowiki/>'''प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्‌'''<nowiki/>' इति परिभाषा यत्र यत्र प्रवर्तते, तत्र सर्वत्रापि तदादिविधिः अपेक्षते | अधुना यत्र यत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) प्रवर्तते, तत्र सर्वत्र ''''प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्‌'''<nowiki/>' इति परिभाषा अपि प्रवर्तते इति नास्ति | केवलं यत्र प्रत्ययविधिः भवति, तत्र | तत्र सर्वत्र तदादिविधिः अपेक्षते | किन्तु '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य यः तदन्तविधिः, सः सर्वदा प्रत्ययविधौ एव इति नास्ति; प्रत्ययभिन्ने अपि भवति बहुत्र | यत्र केवलं वर्णस्य अथवा वर्णसमुदायस्य वार्ता न तु प्रत्ययस्य, तत्र तदादिविधिः न अपेक्षते |</big>
<big>आहत्य '<nowiki/>'''प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्‌'''<nowiki/>' इति परिभाषा यत्र यत्र प्रवर्तते, तत्र सर्वत्रापि तदादिविधिः अपेक्षते | अधुना यत्र यत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) प्रवर्तते, तत्र सर्वत्र ''''प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्‌'''<nowiki/>' इति परिभाषा अपि प्रवर्तते इति नास्ति | केवलं यत्र प्रत्ययविधिः भवति, तत्र | तत्र सर्वत्र तदादिविधिः अपेक्षते | किन्तु '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य यः तदन्तविधिः, सः सर्वदा प्रत्ययविधौ एव इति नास्ति; प्रत्ययभिन्ने अपि भवति बहुत्र | यत्र केवलं वर्णस्य अथवा वर्णसमुदायस्य वार्ता न तु प्रत्ययस्य, तत्र तदादिविधिः न अप</big><big><nowiki/></big><big>ेक्षते |</big>




<big><nowiki/></big>
Swarup – February 2017
Swarup – February 2017