08---vargasya-dhvanimudraNAni-karapatrANi-ca/03---pANinIyaH-pAThaH-2014---I---dhvanimudraNAni

From Samskrita Vyakaranam

08---vargasya-dhvanimudraNAni-karapatrANi-ca/03---pANinIyaH-pAThaH-2014---I---dhvanimudraNAni
Jump to navigation Jump to search

पाणिनीयपाठे सर्वेषां स्वागतम्‌ ! अस्मिन्‌ जालपुटे अस्माकं ध्वनिमुद्रणानि सङ्गृहीतानि सन्ति | वामतः अस्ति वर्गस्य ध्वनिमुद्रणम्‌; दक्षिणतः अस्ति तस्य दिनस्य करपत्रम्‌ |

धेयम्‌-- To listen directly to a file, left-click on it. To download a file to your computer, right click on the file and select "save link as".

निमुद्रणम्‌   करपत्रम्‌
01_sUtraM_kathaM-paThanIyam +_sArvadhAtuka-ArdhadhAtuka_lakArAH _2014-09-02 (1) पाणिनेः सूत्राणां पद्धतिः, (2) तिङ्‌-सिद्धेः च लकारांंणां च समग्रदृष्टिः [केवलं 1st two paras]
02_dasha_dhAtugaNAH _2014-09-09                       (1) धातुगणाः, (2) धातुगण-परिचयः  (3) धातुगणाभ्यासः
03_dasha_dhAtugaNAH _2_ 2014-09-16                   (1) धातुगणाः  (2) गुणः  (3) धातुगणाभ्यासः
04_guNaH_--_sUtra-sahita-dRuShTiH_ 2014-09-23 गुणः, सूत्रसहिता दृष्टिः
05_it-sangyA-prakaraNam_ 2014-09-30 इत्‌संज्ञा-प्रकरणम्‌
06_it-sangyA-prakaraNam_(dvitIyavAram)_ 2014-10-02 इत्‌संज्ञा-प्रकरणम्‌
07_ punassmaraNam_+_upadhAyAm_api_guNaH - sUtrasahitA_dRuShtiH_ 2014-10-14 उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः
08_ tudAdigaNe_na_guNaH_ 2014-10-21 तुदादिगणे न गुणः
09_ keShu_gaNeShu_guNaH_sambhavati_dhAtvange_ 2014-10-28 केषु गणेषु गुणः सम्भवति धात्वङ्गे ?
10_ dhAtu-vigyAnam_1_&_2_ 2014-11-04 धातुविज्ञानम्‌ - २