शनिवासरस्य वर्गस्य ध्वनिमुद्रणम्‌ (यशोवर्धनमहोदयेन चालितवर्गः)

From Samskrita Vyakaranam
08---vargasya-dhvanimudraNAni-karapatrANi-ca/06---pANiniiya-nyAya-sandhi-ca-vargAH-2019/06---paNiniiyavyAkaraNam---Sept-2019--shanivAsarasya vargaH
Jump to navigation Jump to search

06 - पाणिनीयव्याकरणम्‌ - Sept 2019

अत्र Sept 2019 इत्यारभ्य नूतनवर्गस्य पाणिनीयव्याकरणसम्बद्धध्वनिमुद्रणानि लभ्यन्ते |

शनिवासरस्य वर्गस्य ध्वनिमुद्रणम्‌ (यशोवर्धनमहोदयेन चालितवर्गः)‌ करपत्रम्‌
001_dasha-dhAtugaNAH_2019-09-21 1 - धातुगणाः
002_guNa-dhAtugaNAbhyAsa_2019-09-28 2 - धातुगण-परिचयः
3 - गुणः
4 - धातुगणाभ्यासः
003_dhAtugaNAbhyAsa_2019-10-05 4 - धातुगणाभ्यासः
004_mUla-yantrANi_2019-10-12 1 - माहेश्वराणि सूत्राणि
2 - पाणिनीयं सूत्रं‌ कथं पठनीयम्
005_mUla-yantrANi_2019-10-19 2 - पाणिनीयं सूत्रं‌ कथं पठनीयम्
006_mUla-yantrANi_2019-11-02 2 - पाणिनीयं सूत्रं‌ कथं पठनीयम्
2a - निमित्तम्‌
3 - इत्‌संज्ञा-प्रकरणम्‌
007_mUla-yantrANi_2019-11-09 3 - इत्‌संज्ञा-प्रकरणम्‌
008_mUla-yantrANi_2019-11-16 3 - इत्‌संज्ञा-प्रकरणम्‌
009_guNa-sUtrasahitA-drshtiH_2019-11-23 गुणः, सूत्रसहिता दृष्टिः
010_updhAyAm_api_guNaH_2019-12-08 गुणः, सूत्रसहिता दृष्टिः,
उपधायाम् अपि गुण:- सूत्रसहितदृष्टिः
011_upadayAm guNa + tudAdi gaNa_ 2019-12-15 उपधायाम् अपि गुण:- सूत्रसहितदृष्टिः
012_tudAdigaNe_guNaniSedhaH_2019-12-22     तुदादिगणे न गुणः
013_guNakAryAbhyAsaH-pratigaNam_guNaparizIlanam_(1)_2020-01-12 गुणकार्यस्य अभ्यासः
4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?