10---nyAyashAstram/13---AtmA-manaH-ca

From Samskrita Vyakaranam
Revision as of 04:12, 11 May 2021 by Ramapriya (talk | contribs) (Added text and audio links)

10---nyAyashAstram/13---AtmA-manaH-ca
Jump to navigation Jump to search


ध्वनिमुद्रणानि -

१) Ishvarasya-kriyAH_+_jiivAtmanaH-vibhutvaM-pratyakShaM-ca_+_manasaH-paricayaH_2016-06-18

२) manaH---sukhAdyupalabdhisAdhanamindriyam-iti-vivaraNam_+_lakShaNavAkye-daladvayam_2016-06-25

३) Ishvarasya-kriyAH_+_jiivAtmanaH-vibhutvaM-pratyakShaM-ca_2016-06-20


आत्मा


पिपीलिकादिगजपर्त्यन्तं सर्वेषाम्‌ एकैकम्‌ आत्मा | प्रत्येकं च जीवात्मा विभुः, किन्तु ज्ञानाश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति; जीवात्मा सर्वत्र, परन्तु तस्मिन्‌ ज्ञानम्‌ उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति | अन्यत्र सर्वत्र जीवात्मा अस्त्येव, परन्तु तस्मिन्‌ ज्ञानं न उत्पद्यते | यत्र जीवात्मनः संयोगः अपरस्य शरीरेण सह, तत्र तस्मिन्‌ आत्मनि ज्ञानं न उत्पद्यते; यत्र च अन्यजीवात्मनः संयोगः भवति प्रथमस्य शरीरेण सह, तत्रापि ज्ञानं न उत्पद्यते | एवं च द्वौ आत्मानै उभौ अपि सर्वव्यापिनौ, उभयोः अपि संयोगः सर्वस्मिन्‌ शरीरे, परन्तु ज्ञानं एकस्मिन्‌ आत्मनि उत्पद्यते केवलं यत्र स्वशरीरेण सह संयोगसम्बन्धः |


तथा चेत्‌ विभुत्वात्‌ को लाभः, अथवा किमर्थम्‌ ? जीवात्मा विभुः यतोहि यदि स्वस्य परिमाणं शरीरपर्यन्तम्‌ एव अभविष्यत्‌, तर्हि जीवात्मनि मध्यमपरिमाणत्वात्‌ अनित्यत्वम्‌; अनित्यत्वात्‌ मोक्षः असम्भवः अपि च पूर्वजन्मनः धर्माधर्मयोः अभावात्‌ वर्तमानस्य सुखदुःखयोः कारणं नाभविष्यत्‌ | अतः जीवात्मा विभुः इत्युच्यते | विभुत्वात्‌ सर्वमूर्तद्रव्यसंयोगित्वं जीवात्मनि | तथा सति सर्वैः शरीरैः सह संयोगसम्बन्धः; किन्तु ज्ञानाश्रयत्वं केवलं स्वस्य शरीरे, किमर्थम्‌ इति चेत्‌ तत्र विलक्षणसंयोगसम्बन्धः इत्युच्यते | जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च |


जीवात्मनः प्रत्यक्षं भवति मनसा | परमात्मनः प्रत्यक्षं न जायते, अतः अनुमानप्रमाणेन परमात्मा साधनीयः, यथा पूर्वं प्रदर्शितम्‌ | अङ्कुरः जायते बीजात्‌ | यत्‌ यत्‌ उत्पद्यते, तस्य कश्चन कर्ता भवति एव | पुस्तकनिर्माणं करोति कश्चन, घटनिर्माणं करोति कश्चन | यत्‌ उत्पद्यते तस्य नाम कार्यम्‌ | यत्‌ यत्‌ कार्यं भवति, तस्य कार्यस्य कर्ता नितरां भवति | कर्तारं विना कार्यं न उत्पद्यते | अङ्कुरादिकम्‌ अपि उत्पद्यते; अङ्कुरादीनां कर्तृत्वम्‌ अस्माकं न सम्भवति | अतः सः कर्ता अन्यः एव भवेत्‌ | स एव कर्ता ईश्वरः इत्युच्यते | क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात्‌ घटवत्‌, इति अनुमानम् | क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात्, यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घट:।


जीवात्मनः किन्तु प्रत्यक्षं जायते | प्रत्यक्षं द्विविधं—बाह्यप्रत्यक्षं आन्तरप्रत्यक्षं च | बाह्यप्रत्यक्षं पुनः पञ्चविधं— चाक्षुषं, रासनं, घ्राणजं, श्रावणं, त्वाचञ्च | आन्तरप्रत्यक्षम्‌ एकविधं, मानसप्रत्यक्षम्‌ | मनसा जायमानं प्रत्यक्षं मानसम्‌ | “अहं जानामि, अहम्‌ इच्छामि, अहं खादामि"—“अहम्‌, अहम्‌" इति भवति किल, तदेव प्रत्यक्षम्‌ | अहम्‌ इति प्रतीतिः भवति, अहम्‌ इति पदस्य अर्थः आत्मा | इदं मानसप्रत्यक्षम्‌ | मनः अपि इन्द्रियं; मनः इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः | मनसा आत्मनः प्रत्यक्षम्‌, आत्मनि विद्यानां ज्ञानादीनां च प्रत्यक्षम्‌ | ज्ञानस्य प्रत्यक्षम्‌, इच्छायाः प्रत्यक्षं, दुःखस्य प्रत्यक्षम्‌, एषु नवसु विशिष्टगुणेषु षण्णां प्रत्यक्षं भवति मनः इति इन्द्रियेण | त्रयः गुणाः अतीन्द्रियाः— धर्मः, अधर्मः, संस्कारः च; एते त्रयः विशिष्टगुणाः मनसा न गृह्यन्ते | घटपटादीनां प्रत्यक्षं जायते चक्षुरिन्द्रियेण | मनसा यत्‌ ज्ञानं जायते, तस्य ज्ञानस्य विषयः आत्मनि विद्यमानाः इच्छासुखदुःखादयः गुणाः, जीवात्मा स्वयं च |


मनः


सुखाद्युपलब्धिसाधनमिन्द्रियं मनः | तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च | सुखादीनाम्‌ उपलब्धिः इति सुखाद्युपलब्धिः, षष्ठीतत्पुरुषसमासः | उपलब्धिः नाम प्रत्यक्षं | कस्य प्रत्यक्षम्‌ ? सुखादीनां प्रत्यक्षम्‌ | सुखस्य प्रत्यक्षं, दुःखस्य प्रत्यक्षं, ज्ञानस्य प्रत्यक्षम्‌, इच्छायाः प्रत्यक्षम्‌, एतादृशाः षड्गुणाः इति 'आदि' पदेन स्वीकार्यम्‌ | आत्मनि विद्यमानाः गुणाः—ज्ञानं, सुखं, दुःखम्‌, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, भावनाख्यसंस्कारः | उपलब्धिः इति प्रत्यक्षं; प्रत्यक्षम्‌ इति एकविधज्ञानम्‌ | ज्ञानं चतुर्विधं—प्रत्यक्षम्‌, अनुमितिः, उपमितिः, शाब्दबोधः च | प्रत्यक्षम्‌ अन्यतमं ज्ञानम्‌; इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्‌ | चक्षुरिन्दिर्येण एकं ज्ञानं जायते; किं ज्ञानम्‌ ? 'इदं पुस्तकम्‌' इति ज्ञानम्‌ | 'इदं पुस्तकम्‌' इति ज्ञानं मम उत्पन्नम्‌ | अपि च एतदेव—"'इदं पुस्तकम्‌' इति ज्ञानं मम उत्पन्नम्‌"— एतदपि एकं ज्ञानम्‌ | एतत्‌ ज्ञानं, नाम 'अहं जानामि' इति ज्ञानम्‌, एतदपि एकं ज्ञानम्‌ | अहं ज्ञानस्य आश्रयः, अहम्‌ इति पदार्थः जीवात्मा; अहम्‌ इत्यनेन जीवात्मनः प्रत्यक्षं जायते अपि च 'जानामि' इत्यनेन ज्ञानं भासते | तादृशज्ञानस्य प्रत्यक्षं भवति मनसा |


'अहं सुखी' इति पुनः एकं ज्ञानम्‌ | भोजनानन्तरं तृप्तिः भवति चेत्‌ 'अहं सुखी' इति ज्ञानम्‌ एकं जायते | अथवा किमपि सौन्दर्यं दृश्यते चेत्‌ सुखम्‌ उत्पद्यते आत्मनि, 'अहं सुखी' इति ज्ञानम्‌ एकं तत्रापि जायते | पुनः ध्यानेन अलौकिकसुखम्‌ उत्पद्यते | अनेन 'अहं सुखी' इति ज्ञानम्‌ एकं तत्रापि जायते | सुखी नाम किम्‌ ? सुखवान्‌ | 'सुखं मयि अस्ति' इति अत्र सुखस्य प्रत्यक्षं जायते | तादृशसुखस्य प्रत्यक्षं केन इन्द्रियेण जायते ? चिक्षुरिन्द्रियेण न जायते, त्वगिन्द्रियेण न जायते; किन्तु मनसा तादृशसुखस्य ज्ञानम्‌ उत्पद्यते; सुखस्य प्रत्यक्षम्‌ उत्पद्यते |


तादृशसुखादीनाम्‌ उपलब्धेः, प्रत्यक्षस्य यत्‌ साधनं; साधनं नाम कारणम्‌ | प्रत्यक्षम्‌ इति ज्ञानस्य कारणम्‌ इन्द्रियम्‌ | उपलब्धिः नाम प्रत्यक्षं; तादृशप्रत्यक्षस्य साधनं, कारणं, इन्द्रियं, तदेव इन्द्रियं मनः | उपलब्धिः, प्रत्यक्षम्‌, अस्य अन्यत्‌ नाम साक्षात्कारः | तर्हि सुखस्य साक्षात्कारः, सुखस्य उपलब्धिः | ज्ञानं, प्रत्यक्षम्‌, उपलब्धिः, साक्षात्कारः, प्रतीतिः, प्रत्ययः—सर्वं समानम्‌ | पुस्तकस्य साक्षात्कारः केन इन्द्रियेण जायते ? चक्षुरिन्द्रियेण 'इदं पुस्तकम्‌" इति साक्षात्कारः जायते | एवं सुखस्य साक्षात्कारः, प्रत्यक्षम्‌, उपलब्धिः | मानसम्‌ इति साक्षात्कारः, मानसोपलब्धिः, मानसप्रत्यक्षम्‌ | तर्हि अग्रे सुखाद्युपलब्धिसाधनम्—साधनम्‌ इत्युक्तौ कारणम्‌ | सुखादीनाम्‌ उपलब्धेः, सात्क्षात्कारस्य यत्‌ कारणं भवति, तदेव इन्द्रियं मनः इत्युच्यते | तथा च मनसः लक्षणस्य एकं दलं सुखाद्युपलब्धिसाधनत्वं—सुखाद्युपलब्धेः कारणत्वम्‌ | कारणं मनः, कारणत्वं मनसि अस्ति | कार्यं ('अहं सुखी' इति ज्ञानं) वर्तते चेत्‌, तस्य कारणं (मनः) वर्तते एव | कारणं विना कार्यं नोत्पद्यते | यत्र कार्यम्‌ उत्पन्नम्‌, अवश्यं तत्र कारणेन भाव्यं—कारणं भवेत्‌ एव, साधनं भवेत्‌ एव |


तच्च प्रत्यात्मनियतत्वं, संयुक्तत्वं, मनसि | ज्ञानाधिकरणमात्मा इति लक्षणवाक्येन सर्वेषु आत्मसु ज्ञानम्‌ उत्पद्यते एव | मम आत्मनि 'अहं सुखी' इति ज्ञानम्‌ उत्पद्यते | भवतः आत्मनि 'अहं सुखी' इति ज्ञानम्‌ उत्पद्यते | सर्वदा कस्मिन्नपि आत्मनि ज्ञानम्‌ उत्पद्यते एव | अन्यच्च इदानीमेव इदमपि बुद्धं यत्‌ ज्ञानस्य उत्पत्त्यर्थं मनः अवश्यम्‌ अपेक्षते; मनः एव कारणं ज्ञानस्य | कारणं विना कार्यं न उत्पद्यते, अतः मनः विना ज्ञानं न उत्पद्यते | मनः विना साक्षात्कारः—सुखसाक्षात्कारः, दुःखसाक्षात्कारः—न भवति | सर्वेषां सुखसाक्षात्कारः, दुःखसाक्षात्कारः च भवति, अतः मनः अवश्यं वर्तते इति वक्तव्यम्‌ | सुखसाक्षात्कारः इति कार्यं, मनः कारणं; कार्यं दृष्ट्वा कारणम्‌ अस्ति इति अनुमीयते | तर्हि सर्वेषाम्‌ आत्मनां ज्ञान-आश्रयत्वात्‌—सर्वेषु आत्मसु ज्ञान-उत्पत्ति-सम्भवात्‌—तत्र मनः अवश्यं वर्तते इति वक्तव्यम्‌ | सारांशः एवं यत्‌ प्रत्यात्मनियतत्वं, संयुक्तत्वं, मनसि—प्रत्येकम्‌ आत्मनः एकं मनः |


तथा च प्रत्यात्मनियतत्वादनन्तम्—आत्मनाम्‌ अनेकत्वात्‌ मनसः अपि अनेकत्वम्‌ | मम एकं मनः, भवतः एकं मनः, अन्यस्य अन्यत्‌ मनः इति आत्मानः भिन्नभिन्नाः भवन्ति किल; एकैकस्य आत्मनः एकैकं मनः | प्रत्यात्मनियतः— अयम्‌ आत्मा चैत्रात्मा, तस्यापि एकं मनः वर्तते | मैत्रः अपि कश्चन, मैत्रात्मा, तस्यापि एकं मनः | अन्यः देवदत्तः, तस्यापि एकं मनः, अन्यः यज्ञदत्तः, तस्यापि एकं मनः | इति सर्वेषाम्‌ आत्मनाम्‌ एकैकं मनः वर्तते | अपि च आत्मानः अनन्ताः | तर्हि प्रत्यात्मनियतत्वात्‌ मनः अपि अनन्तम्‌ | मनांसि कति वर्तन्ते ? अनन्तानि | न तु एकं द्वे वा; अनन्तानि | आत्मनाम्‌ अनेकत्वात्‌ मनसः अपि अनन्तत्वम्‌ |


एवं परमाणुरूपम्‌ | कीदृशं परिमाणं वर्तते मनसः ? अणुस्वरूपं मनः | अणुपरिमाणं वर्तते तत्र | अणोः प्रत्यक्षं न भवति, अणुः न दृश्यते | पार्थिवाः, जलीयाः, तैजसाः, वायवीयाः च परमाणवः भवन्ति | परमाणुः इति एकम्‌ आरम्भकद्रव्यम्‌ | उभाभ्यां परमाणुभ्यां संयोगेन एकं द्व्यणुकम्‌ उत्पद्यते | तदा क्रमेण त्रिभिः द्व्यणुकैः त्र्यणुकं, चतुर्भिः त्र्यणुकैः चतुरणुकम्‌ इत्यादिकम्‌ | परमाणुः अन्तिमः अवयवः | तस्य स्वरूपं किम्‌ ?


सूर्यजालमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः |

तस्य षष्ठतमो भागः परमाणुस्सः उच्यते ||


मरीचिः नाम किरणः; रजस्‌ इत्युक्तौ चूर्णं, धूलिः | रन्ध्रं वर्तते गृहस्य, रन्ध्रात्‌ सूर्यकिरणाः आगच्छन्ति गृहस्य अन्तः | तेषु सूर्यकिरणेषु सूक्ष्मरजांसि दृश्यन्ते | तानि सूक्ष्मरजांसि त्र्यणुकम्‌ इत्युच्यते | त्र्यणुकं दृश्यते; लोके यत्‌ अस्माभिः दृश्यते तस्य सर्वलघुभागः त्र्यणुकम्‌ | तादृशत्र्यणुकस्य षड्‌ भागाः क्रियन्ते चेत्‌, तत्र प्रत्येकं भागः परमाणुः | स च परमाणुः न दृश्यते | तादृशसूक्ष्मस्वरूपं मनः | अत्यन्तं लघु | परमाणुरूपं नाम परमाणुवत्‌ लघु |


नित्यं च—नोत्पद्यते, न वा नश्यति | सर्वदा वर्तते | तर्हि मनः नित्यं, परमाणुस्वरूपं च | तादृशम्‌ इन्द्रियं ज्ञानादीनां कारणम्‌ | सुखादीनाम्‌ उपलब्धेः, प्रत्यक्षस्य साधनम्‌ |


अधुना प्रश्नः उदेति, मनः कुत्र वर्तते ? शरीरस्य अन्तर्भावे वर्तते | आत्मा शरीरे वर्तते, मनः अपि शरीरे भवति | किन्तु जीवात्मनः विभुत्वात्‌ सदा सर्वशरीरे भवति जीवात्मा | मनः एकस्मिन्‌ समये शरीरस्य एकस्मिन्नेव स्थले भवति; किन्तु सर्वशरीरे सञ्चरति | चक्षुरिन्द्रियेण यदा प्रत्यक्षं जायते, तदा मनः तत्र आगच्छति | चक्षुरिन्द्रियस्य मनसा सह तदा संयोगो भवति | तस्मिन्‌ क्षणे मनः अन्यत्र नास्ति, तत्रैव अस्ति | घ्राणेन्द्रियेण यदा प्रत्यक्षं जायते, तदानीं घ्राणेन्द्रियेण सह मनसः संयोगः अपेक्षते | अतः तस्मिन्‌ समये मनः तत्र आगच्छति | अपि च यदा गन्धस्य प्रत्यक्षं भवति, तस्मिन्‌ क्षणे न त्वगिन्द्रियेण, चक्षुरिन्द्रियेण, श्रवणेन्द्रियेण वा प्रत्यक्षं भवति | एकस्मिन्‌ समये एकमेव ज्ञानम्‌ | मनः बहु वेगेन गच्छति | एकस्य अनन्तरम्‌ अन्यत्‌ प्रत्यक्षम्‌, एकस्य अनन्तरम्‌ अन्यत्‌ प्रत्यक्षम्‌ | मनः अत्यन्तं वेगशालि | एकस्मिन्‌ एव समये सर्वं ज्ञानम्‌ उत्पन्नम्‌ इति भ्रान्तिः अस्माकम्‌ | इति च मनः क्षणात्मकज्ञानादीनां कारणम्‌ |


तदेव उक्तं सुखाद्युपलब्धिसाधनमिन्द्रियं मनः | तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च |


Swarup – June 2016


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].