जयन्ती-भगिन्याः व्याख्यानम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/jayanti-bhaginyahvyakhyanam
Jump to navigation Jump to search

भेदः एव पृथक्त्वम् इति आक्षेपस्य निरास:

----------------------------------------------


विद्याधर्या: ग्रन्थकार: भेदपृथक्त्वयो: वैलक्षण्यं कथं प्रतिपादयति इति द्रक्ष्याम:


अस्य विषये तस्य मतं प्राचीनानां  मतम् अनुसरति I


भेदपृथक्तवविषये द्वयो: पक्षिणो: मध्ये कुत्रचित् सम्मति: , कुत्रचित् मतभेद: I


१. भेद: इति अन्योन्याभावक: पदार्थ: I सप्त पदार्थवृत्ति : I द्रव्ये, गुणे, सामान्ये, विशेषे, समवाये, अभावे, कर्मणि च वर्तते I घट: पटो  न , घट:  पटात्  भिन्न:  इत्यादौ   प्रत्ययौ घटे विध्यमानम् पटाभावं  सूचयत: I अस्य विषये द्वयोः  पक्षिणो: सम्मति: I


२. पृथक्त्वं  कदापि अपरस्मिन् गुणे न भवितुम् अर्हति I रूपं घटात् पृथक् इति प्रत्ययेन घटपृथक्त्वं  रूपे  वर्तते इति दृश्यते I परन्तु  गुणरूपं  " रूपम्" कथं वा पृथक्त्वम् इति अन्यत् कार्यम् जनयितुं शक्नोति ? अत: रूपम् घटात्  भिन्नम् । इयं भिन्नता अन्योन्याभावं सूचयति । अपि सर्वत्र वर्तते । पृथक्त्वस्य वैलक्षण्यं नवद्रव्यवृतित्वम् अस्ति । अत: द्वयो: साम्यत्वं न ।


३. पृथक्त्वस्य लक्षणम् अस्ति यत् पृथक्त्वम् पृथक्  व्यवहारस्य  असाधाराणं कारणम्  ।


कुत्रचित् व्याकरणरीत्या पृथक्त्वभेदयो: वैलक्षण्यं साध्यते । ”पृथक्त्वे अवधिवाचकपदस्य पञ्चम्या: , आश्रयवाचकपदस्य प्रथम्या: च प्रयोग: । भेदस्स्थले द्वयो: पदयो: प्रथम्या: प्रयोग:” I परन्तु भेदस्स्थले अपि  घटः पटात् भिन्न: इत्यस्य वाक्यं भेदम् एव सूचयति I भेदस्स्थले ‘ नञ्’ पदप्रयोगात् विभक्ति भिन्नता दृश्यते I अनेन तयोः अर्थभेद: न साध्यते इति नवीना: तर्कयन्ति I   यथा 'कृ'  धातु: 'यत्' धातो: भिन्न: इति बोध: केवलं कर्मपदप्रयोगेन  न  जायते । तथैव  व्याकरणेन तयो: वैलक्षण्यम् न विशदी क्रियते ।


‘भेद: एव पृथक्त्वम् ' इत्यस्य निराकरणं ग्रन्थकार: अर्थरीत्या कथं व्यवस्थापयति इति अग्रे पश्याम ।


अस्य प्रारूप: एवं भवति - प्रथमं  पूर्वपक्षिण: वादं आक्षेपरूपेण  , अनन्तरं ग्रन्थकारस्य प्रतिभाषा इति  ।


आक्षेप: १:


भेदेन सर्वं निर्वाह्यते । पृथक्त्वस्य अपेक्षा एव न उदेति ।


परिहार:


संयोगस्य आधारेण पृथक्त्वस्य गुणरूपं  अपि च पृथक्त्वस्य अपेक्षां प्रकटयति ग्रन्थकार: ।


संयोग: तत्र तत्र जायते यत्र  क्रियया, संयोगेन वा एकस्य मूर्तद्रव्यस्य मूर्तान्तरेण संयोग: उद्भवतिI   नियमानुसरेण यदा हस्तपुस्तकयो: संयोग: जायते हस्तगतक्रियया तदा अवयविनि अपि पुस्तकशरीरयो: संयोगज: संयोग: उद्भवति । यथा  हस्तक्रिया हस्तपुस्तकसंयोगं प्रति कारणम्, तथा हस्तपुस्तकसंयोग: एतं संयोगज: संयोगं प्रति कारणम् भवति ।


परन्तु मूर्तान्तरस्य अविध्यमानत्वे, यया क्रियया  वा संयोगेन अवयवसंयोग: जायते, अवयविनि संयोगः न जायते । नाम कपाले विध्यमानया  क्रियया घटस्य निर्माणम् । परन्तु  कपालद्वयसंयोगेन वा  कपालक्रियया घटे संयोग: सर्वथा न जायते । यदि  घटे संयोग: जायते इति स्वीक्रियेत, तर्हि घटकपालयोः संयोग: भवति  इति आपद्यते  । परन्तु अयं संयोग: असम्भव:,  अनुभवविरुद्ध: । तर्हि संयोग:  कुत्र  कुत्र जायते , कुत्र न ? अस्मिन्  प्रक्रमे, कपालघटौ  युतसिद्धौ न । स्वाश्रयौ स्वातन्त्र्येण न तिष्ठत:। समानाश्रयौ  तिष्ठत: । अत: न तयो: पृथगाश्रयाशृतत्वम् । एतस्मात् संयोग: न सम्भवति । आहत्य पृथगाश्रयाशृतत्वयो: एव संयोग:  भवति । अत: पृथक्त्वेन एव साधयितुं शक्यते  संयोगस्य  उपपत्तिः  I अनेन पृथक्त्वस्य अपेक्षा साधिता  I पृथक्त्वम् इति कश्चित् गुण: येन द्वयोः मूर्तद्रव्ययोः संयोग: संभवति I


आक्षेप: २:

पृथक्त्वस्य गुणत्वेन न अङ्गीकार: । पृथक्त्वम्  द्रवोत्पत्तिद्वितीये क्षणे सृष्टं   गुणरूपं चेत् तस्य नियतावधिकत्वं न स्यात् । दोषपूर्णम्  । संयोगादि सिद्धानां गुणानां नियतावधिकत्वं न दृश्यते । अत: पृथक्त्वस्य नियतावधिकत्वात् गुणेषु न गणनीय:।


परिहार:

पृथक्त्वं  भेदेन असदृशं  द्रव्येषु एव विध्यते । द्रव्योत्पत्ते: अनन्तरक्षणे एव उद्भवति यथा अन्या: गुणा: उद्भवन्ति । गुणेषु विभाग:, संयोग: च सावधिकौ,  यद्यपि तयो: नियतावधिकत्वं न ।


आक्षेप: ३ :

यदि पृथक्त्वम् गुण: इति स्वीक्रियेत, तर्हि विनानियमनं अवधिकत्वं भवेत् यतोहि कोपि नियमः न स्थापितः । पृथक्त्वस्य निखिलावधिकत्वं स्यात् । यथा भूतलावधिकत्वं घटे , तथा कपालावधिकत्वं अपि घटे भवतु ।


परिहार:

विभाग: इति गुण: द्रव्योत्पत्ते:अनन्तरक्षणे जायते । संयोगस्य नाशेन जायमानस्य विभागस्य आश्रय: अवधि: च संयोगस्य आश्रय: अवधि: चैव। संयोगस्स्थले घटावधिक संयोगः भूतले इति चेत् घटभूतलयो: विभाग: य: अनयो: संयोगनाशेन जायते, एतस्मिन् विभागस्स्थले  घटावधिक विभाग: भूतले इति नियमेन स्वीक्रियते । अपर: अवधि: न स्वीक्रियते  । तथैव द्रव्योत्पत्ते: अनन्तरक्षणे जायमाने पृथक्त्वे अपि अवधिकत्वं नियम्यते । द्रव्यपरंपरायां परमाण्वन्तम् ये अवयवा: समवायेन सन्ति, तदवधिकत्वं पृथक्त्वे न स्वीक्रियते  । अत: कपालावधिक पृथक्त्वं न कदापि घटे । अनेन पृथक्त्वस्य निखिलावधिकत्वं न विध्यते ।


आक्षेप: ४:

द्रव्यपरम्परायां विध्यमानयो: परमाणुद्वयो: संयोग: कथं वा जायते यद्यपि अनाश्रितयो: तयोः अवयवरूपेण समवायी कारणं न विध्यते ?


परिहार:

परमाणव:  स्वतन्त्रक्रियावन्त: । स्वतन्त्रक्रियावत्वात्   परमाणुद्वयो: स्थानभेद: येन संयोग: जायते । अत: परमाणुविषये विनाश्रयं संयोग: उत्पद्यते  ।


आक्षेप: ५:  

मूर्तद्रव्यस्य विभुना संयोग: कथं जायते यद्यपि  पृथगाश्रयाशृतत्वम्  विभुद्रव्यस्य  नास्ति ?


परिहार:

मूर्तविभुसंयोगे मूर्तद्रव्यस्य एकस्य पृथगाश्रयाशृतत्वम् पर्याप्तम् येन द्वयो: संयोग: भवति ।


आक्षेप: ६:

घटकपालविषये घटस्य आश्रय: कपाल:, कपालस्य आश्रय: कपालिका । द्वयो: पृथगाश्रयाशृतत्वम् दृश्यते येन घटकपालयोः संयोग: स्यात् ।


परिहार:

समानदेशवर्तत: घटकपालौ । घटस्य परम्परायां विध्यमानानां अवयवा: समानदिग्व्याभागव्यापिना : । समानदेशवृत्तित्वात् दिगुपाधिभूतेषु मूर्तद्रव्येषु परस्परपृथक्त्वं न सम्भवति ।


इत्थं ग्रन्थकारेण ' भेद: एव पृथक्त्वम् ' इति पूर्वपक्षिण: स्वीकार: निरस्त:  । पृथक्त्वं भेदात् अतिरिक्तं इति व्यवस्थापित: ।