10---nyAyashAstram/20---saMyoga-vibhAgayoH-svabhAva-prasange-punaH-kincit

From Samskrita Vyakaranam
Revision as of 05:49, 11 May 2021 by Ramapriya (talk | contribs) (Added text and audio links)

10---nyAyashAstram/20---saMyoga-vibhAgayoH-svabhAva-prasange-punaH-kincit
Jump to navigation Jump to search


ध्वनिमुद्रणानि -

2017 वर्गः

१) saMyoga-vibhAgayoH-svabhAva-prasange-punaH-kincit_2017-05-13

२) saMyoga-vibhAgayoH-avadhi-prasange_2017-05-20


द्विनिष्ठत्वं, तस्य च फलम्‌


पूर्वम्‌ उक्तं यत्‌ संयोगः द्विनिष्ठः, विभागश्च द्विनिष्ठः | पृथक्त्वम्‌ एकनिष्ठम्‌ | एकनिष्ठ-द्विनिष्ठयोः वैलक्षण्यात्‌ स्वभावभेदः | द्रव्योत्पत्तेः तदुत्तरक्षणे रूपम्‌, एकत्वं, पृथक्त्वम्‌ इत्यादयः गुणाः जायन्ते | पृथक्त्वं चिरकालं तिष्ठति तदाश्रयद्रव्ये; यावत्‌ तच्च द्रव्यं तिष्ठति, तावत्‌ पर्यन्तं तस्मिन्‌ विद्यमानं पृथक्त्वमपि तिष्ठति | यथा घटे पृथक्त्वम्‌ एकम्‌ एव; यावत्‌ स च घटः न नश्यति, तावत्‌ तस्मिन्‌ तच्च एकमेव पृथक्त्वं तिष्ठति एव |


किन्तु संयोगः विभागः च तथा न स्तः | यस्मिन्‌ काले घटः अपरेण द्रव्येण सह संयुक्तो भवति, तस्मिन्नेव काले घटे संयोगरूपगुणः जायते | घटपुस्तकयोः संयोगः यदा जायते, तस्मिन्‌ समये संयोगः जायते घटे पुस्तके च | अपि च यदा घटपुस्तकयोः विभागो जायते, तदा स च संयोगः नश्यति | एवं कृत्वा एकस्य घटस्य 'जीवने' बहवः संयोगरूपगुणाः जायन्ते, नश्यन्ति च | प्रत्येकं संयोगः कालसम्बद्धः, भिन्नः च | एकस्मिन्‌ घटे संयोगाः नाना भवन्ति; अस्य बहुत्वस्य एकं कारणम्‌ इदम्‌ कालसम्बद्धत्वम्‌ |


संयोग-बहुत्वस्य द्वितीयं कारणं यत्‌ संयोगः द्विनिष्ठः | द्विनिष्ठत्वात्‌ घटपुस्तकयोः संयोगः विलक्षणः, घटपटयोः संयोगः पुनः विलक्षणः | यद्यपि द्वावपि संयोगौ घटे स्तः, किन्तु द्वौ भिन्नौ— घटपुस्तकसंयोगः भिन्नः, घटपटसंयोगः भिन्नः | अनेन एकस्मिन्नेव काले, युगपत्‌ द्वौ भिन्नौ संयोगौ घटे भवितुम्‌ अर्हतः |


विभागः


एवमेव घटपुस्तकयोः विभागः द्विनिष्ठः— अयं विभागः घटे अपि अस्ति, पुस्तके अपि अस्ति | घटपटयोः विभागः अपि द्विनिष्ठः, घटे पटे च | घटपुस्तकयोः विभागः, घटपटयोः विभागः च भिन्नः | यद्यपि विभागद्वयमपि घटे |


संयोगनाशको गुणो विभागः | संयोगनाशकत्वात्‌ विभागः स्वीक्रियते | विभागः इति विलक्षणगुणः किमर्थं स्वीक्रियते इति चेत्‌, संयोगस्य नाशः कल्पनीयः | संयोगः विभागेन नाश्यते; तदर्थमेव विभागः कल्प्यते | अपि च यावत्‌ तस्य कार्यम्‌ आवश्यकं, तावत्‌ कालमेव सः विभागः कल्प्यते— यदा प्रत्ययः विद्यते, तदैव स च विभागः कल्प्यते; अनेन 'विभक्तः' इति प्रत्ययकाले एव भवति |


घटपटयोः संयोगः, तदा तयोः विभागः, पुनः संयोगः, पुनः विभागः इति रीत्या नाना विभागाः स्वीक्रियन्ते | एवञ्च संयोगभेदेन विभागः भिद्यते | घटपटयोः क्रमेण संयोगः, विभागः, संयोगः, विभागः इति स्थितौ प्रथमसंयोगस्य तन्नाशकः विभागः, पुनः द्वितीयसंयोगस्य तन्नाशकः विभागः द्वावपि विभागौ भिन्नौ | अस्य बोधनार्थम्‌ एते गुणाः कियान्‌ कालपर्यन्तं तिष्ठन्ति इति विषये चिन्तनीयम्‌ | यदा संयोगः नाशनीयः, तदा एव विभागः उत्पद्यते |


अनेन बोधो जायते यत्‌ एकस्मिन्‌ द्रव्ये बहवः संयोगाः विभागाः च भवन्ति | एकस्मिन्‌ द्रव्ये पृथक्त्वम्‌ एकं, किन्तु तस्मिन्नेव द्रव्ये संयोगाः विभागाः च बहवः, प्रत्येकं च भिन्नः |


पूर्वम्‌ उक्तं यत्‌ द्रव्योत्पत्तेः तदुत्तरक्षणे पृथक्त्वं जायते; संयोगः अपि तथा— यथा घटः उत्पद्यते संयोगसम्बन्धेन चक्रे | प्रथमं घटोत्पत्तिः, तदुत्तरक्षणे घटचक्रयोः संयोगोत्पत्तिः |


घटाकाशयोरपि संयोगो तदुत्तरक्षणे जन्यते | ततः अग्रे च कालान्तरे घटेन सह बहूनां द्रव्याणां कर्मजाः संयोगजाश्च संयोगाः उत्पद्यन्ते | विभागस्तु द्रव्यस्योत्पत्तेः तदुत्तरक्षणे न जायते यतोहि विभागः संयोगनाशकः | प्रथमतया संयोगो भवति, तदनन्तरं क्रियया विभागो जायते |


पृथक्त्वं कालसम्बद्धं च क्रियासम्बद्धं च नास्ति | संयोगः विभागश कालसम्बद्धः | संयोगः क्रियासम्बद्धस्तु न वक्तव्यं यतोहि कर्मजसंयोगोऽपि भवति, अवयवसंयोगजसंयोगोऽपि भवति | अवयवसंयोगात्‌ अवयविनि संयोगः जायते; तादृशे संयोगे क्रिया न निमित्तम्‌ |


घटे एक एव विभागः इति नास्ति | यदा यदा संयोगः नाशनीयः, तदा तदा विभागान्तरं जायते; तदा तदा 'विभक्तः' इति प्रत्ययः भवति | याः याः विभागविषयिण्यः प्रतीतयः जायन्ते, प्रत्येकस्यां प्रतीतौ भिन्नः विभागरूपविषयः | कालान्तरेण विभागो भिद्यते, कालविशेषे एव प्रतीतिः | अवधिभेदेन च विभागो भिद्यते— घटः पठात्‌ विभक्तः, घटः पुस्तकात्‌ विभक्तः | अत्र घटे भिन्नौ विभागौ | अपि च संयोगः यदा न नाशनीयः, तदा विभागो नास्ति एव |


अवधिकत्वम्


घटपटयोः संयोगः भवति, तदा घटः पटात्‌ विभक्तो भवति | यदा यदा च संयोगः नाशनीयः, तदा तदा यः विभागः कल्प्यते, येन द्रव्येण सः संयोगः नाशनीयः, विभागः तदवधिकः | पूर्वमपि दृष्टं यत्‌ संयोगस्य एकस्यां प्रतीतौ एकावधिः— घटावधिकः पटसंयोगः |


किन्तु संयोगस्य विभागस्य च एकावधिकत्वम्‌ इति तु न वक्तव्यम्‌ | द्विनिष्ठत्वात्‌ एकस्य संयोगस्य, अवधिद्वयम्‌ | तन्नाशकविभागोऽपि तथा— द्विनिष्ठत्वात्‌ एकस्य विभागस्य अवधिद्वयम्‌ | हस्तपुस्तकयोः विभागः यदा जायते, हस्ताधिकरणकः विभागः प्रतीयते चेत्‌ पुस्तकमेव अवधिः; पुस्तकाधिकरणकः विभागः प्रतीयते चेत्‌, हस्तः एव अवधिः | एकस्यां प्रतीतौ एकं द्रव्यम्‌ अधिकरणत्वेन भासते, अपरञ्च द्रव्यम्‌ अवधित्वेन भासते | तर्हि एक एव अवधिः भासते; किन्तु विभागस्य अवधिद्वयम्‌ अस्ति द्विनिष्ठत्वात्‌ | यादृशपदार्थद्वयनिष्ठविभागः तदुभयावधिकः अस्ति | आहत्य अवधिद्वयम्‌ अस्ति, किन्तु एकावधिकत्वं प्रतीयते |


तदर्थं विद्याधर्याम्‌ उच्यते— 'वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते' | स्वनाश्यसंयोगाश्रयावधिकत्वमेव विभागे भवति इत्येवं रीत्या नियम्यते विभागस्थले |


पृथक्त्वं 'द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाण्वन्तं यन्मूर्तं तदतिरिक्तावधिकमेव जायते' | धेयं यत्‌ अत्र पृथक्त्वस्य 'तदतिरिक्तावधिकत्वं' भवति | अवयवपरम्परायां घटस्य तदवधिकं पृथक्त्वं न भवति; तद्विहाय तत्तदवधिकत्वं पृथक्त्वे सर्वत्र

|

विभागस्य अपि अवयवपरम्परायां यद्यन्मूर्तं तदतिरिक्तावधिः सम्भवति | वैलक्षण्यम्‌ अस्ति यत्‌ द्रव्ये पृथक्त्वम्‌ एकमेव, तस्य च एते सर्वे अवधयः भवन्ति | विभगस्य एते सर्वे अवधयः सम्भवन्ति, किन्तु एकस्य विशिष्टविभागस्य अवधिद्वयम्‌ एव भवति |


'कुत्र तादृशसावधिकगुणस्य प्रतीतिः सम्भवति', अपि च 'तस्य गुणस्य किं किमवधिकत्वम्‌'— अनयोः प्रश्नयोः अर्थभेदो वर्तते | पृथक्त्वं, विभागः, संयोगः इत्येषां प्रतीतिः कुत्र भवति कुत्र न भवति इति विषये, त्रयाणाम्‌ अपि गुणानां साम्यम्‌ | यत्र पृथगाश्रयाश्रितत्वं द्वयोः द्रव्ययोः, तत्र पृथक्त्वं भवति, तत्र च संयोगो जायते, तत्र च विभागो जायते | पृथगाश्रयाश्रितत्वं नास्ति चेत्‌ न पृथक्त्वस्य, न वा संयोगस्य न वा विभगस्य प्रतीतिः जायते | किन्तु तस्य अर्थः एवं नास्ति यत्‌ त्रायाणाम्‌ अपि गुणानाम् अविधिकत्वविषये साम्यं स्यात्‌ |


Swarup – May 2017


---------------------------------


धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].