10---nyAyashAstram/22---saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH: Difference between revisions

From Samskrita Vyakaranam
10---nyAyashAstram/22---saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH
Jump to navigation Jump to search
Content added Content deleted
(added pdf link)
No edit summary
 
(8 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: 22 - संयोगनाशात्‌ विभागः नातिरिक्तः इत्याक्षेपस्य सामान्यपरिहारः}}


{| class="wikitable mw-collapsible mw-collapsed"
!'''<big>ध्वनिमुद्रणानि</big>'''
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/90_saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH_2017-06-03.mp3 १) saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH_2017-06-03]</big>
|}
<big><br />
'''<nowiki/>'संयोगनाशको गुणो विभागः''' | संयोगप्रक्रियायां क्रियोत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते | पूर्वदेशसंयोगस्य नाशकश्च भवति |'</big><big>'''<nowiki/>'''</big>


<big><br />
<big>ध्वनिमुद्रणानि -</big>
तत्र च केचन वदन्ति यत्‌ संयोगनाशात्‌ विभागः नातिरिक्तः | इत्युक्तौ संयोगनाशः विभागश्च तौ अभिन्नौ इत्यस्मात्‌ विभागः अतिरिक्तगुणो नास्ति |</big>


<big><br />
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/90_saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH_2017-06-03.mp3 १) saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH_2017-06-03]</big>
तत्र सामान्योत्तरमिदम्— 'यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम्‌ अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिद्ध्यत्येव' |</big>


<big><br />

तर्हि अत्र प्रश्नः अस्ति, किमर्थं 'घटपटयोः विभागः' इत्यर्थं केवलं 'घटपटसंयोगस्य नाशः' इत्येव पर्याप्तं न स्यात्‌ ? तत्र उत्तरं दीयते, 'घटपटयोः संयोगः नष्टः' इति प्रतीतिस्तु अस्ति एव | अनेन घटपटयोः मध्ये विद्यमानस्य संयोगस्य नाशः सिद्धः | इत्युक्ते संयोगनाशः इति पदार्थः तु अस्ति |</big>
<big>'''<nowiki/>'संयोगनाशको गुणो विभागः''' | संयोगप्रक्रियायां क्रियोत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते | पूर्वदेशसंयोगस्य नाशकश्च भवति |'</big>


<big>तत्र च केचन वदन्ति यत्‌ संयोगनाशात्‌ विभागः नातिरिक्तः | इत्युक्तौ संयोगनाशः विभागश्च तौ अभिन्नौ इत्यस्मात्‌ विभागः अतिरिक्तगुणो नास्ति |</big>


<big>तत्र सामान्योत्तरमिदम्— 'यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम्‌ अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिद्ध्यत्येव' |</big>


<big>तर्हि अत्र प्रश्नः अस्ति, किमर्थं 'घटपटयोः विभागः' इत्यर्थं केवलं 'घटपटसंयोगस्य नाशः' इत्येव पर्याप्तं न स्यात्‌ ? तत्र उत्तरं दीयते, 'घटपटयोः संयोगः नष्टः' इति प्रतीतिस्तु अस्ति एव | अनेन घटपटयोः मध्ये विद्यमानस्य संयोगस्य नाशः सिद्धः | इत्युक्ते संयोगनाशः इति पदार्थः तु अस्ति |</big>


<big>अत्र तर्कः कः ? पूर्वमपि दृष्टम्‌ | 'घटपटयोः संयोगः नष्टः' इति प्रतीत्या संयोगनाशः विषयीक्रियते | 'घटपटयोः संयोगः नष्टः' इति ज्ञानम्‌ अनुभवसिद्धम्‌; तस्मात्‌ विषयीभूत-संयोगनाशः सिध्यति | किमर्थम्‌ इति चेत्‌, कार्यम्‌ अस्ति चेत्‌, तस्य कारणं भवेत् | ज्ञानं प्रति विषयः कारणम्‌ | ज्ञानम्‌ इति एकं कार्यं; तच्च ज्ञानरूपकार्यम्‌ अस्ति चेत्‌, तस्य कारणीभूतविषयः अपि स्यात्‌ | अत्र स च विषयः संयोगनाशः |</big>
<big>अत्र तर्कः कः ? पूर्वमपि दृष्टम्‌ | 'घटपटयोः संयोगः नष्टः' इति प्रतीत्या संयोगनाशः विषयीक्रियते | 'घटपटयोः संयोगः नष्टः' इति ज्ञानम्‌ अनुभवसिद्धम्‌; तस्मात्‌ विषयीभूत-संयोगनाशः सिध्यति | किमर्थम्‌ इति चेत्‌, कार्यम्‌ अस्ति चेत्‌, तस्य कारणं भवेत् | ज्ञानं प्रति विषयः कारणम्‌ | ज्ञानम्‌ इति एकं कार्यं; तच्च ज्ञानरूपकार्यम्‌ अस्ति चेत्‌, तस्य कारणीभूतविषयः अपि स्यात्‌ | अत्र स च विषयः संयोगनाशः |</big>


<big><br />
विषयीभूत-संयोगनाशः कीदृशं कारणम्‌ ? तदपि उक्तं पूर्वम्‌ | ज्ञानं, बुद्धिः इति गुणः कुत्र भवति ? आत्मनि | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः ज्ञानस्य समवायिकारणं भवति आत्मा | असमवायिकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः | असमवायिकारणं भवति कश्चन गुणः काचन क्रिया वा समवायिकारणे | तर्हि विषयः ज्ञानस्य कारणम्‌ इति उक्ते सति तच्च कारणं कीदृशम्‌ ? समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति; यत्‌ कारणं न समवायिकारणं न वा असमवायिकारणं, तत्‌ निमित्तकारणमिति | अतः विषयः ज्ञानस्य निमित्तकारणम्‌ | अनेन संयोगनाशः इति प्रध्वंसाभावः 'घटपटयोः संयोगः नष्टः' इति ज्ञानस्य कारणाम्‌ | 'घटपटयोः संयोगः नष्टः' इति ज्ञानम्‌ अनुभवसिद्धं; तस्मात्‌ संयोगनाशः इति प्रध्वंसाभावः सिध्यति |</big>


<big><br />
<big>विषयीभूत-संयोगनाशः कीदृशं कारणम्‌ ? तदपि उक्तं पूर्वम्‌ | ज्ञानं, बुद्धिः इति गुणः कुत्र भवति ? आत्मनि | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः ज्ञानस्य समवायिकारणं भवति आत्मा | असमवायिकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः | असमवायिकारणं भवति कश्चन गुणः काचन क्रिया वा समवायिकारणे | तर्हि विषयः ज्ञानस्य कारणम्‌ इति उक्ते सति तच्च कारणं कीदृशम्‌ ? समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति; यत्‌ कारणं न समवायिकारणं न वा असमवायिकारणं, तत्‌ निमित्तकारणमिति | अतः विषयः ज्ञानस्य निमित्तकारणम्‌ | अनेन संयोगनाशः इति प्रध्वंसाभावः 'घटपटयोः संयोगः नष्टः' इति ज्ञानस्य कारणाम्‌ | 'घटपटयोः संयोगः नष्टः' इति ज्ञानम्‌ अनुभवसिद्धं; तस्मात्‌ संयोगनाशः इति प्रध्वंसाभावः सिध्यति |</big>
किन्तु 'घटपटौ विभक्तौ' इत्यपि काचित्‌ प्रतीतिः अस्ति किल | यदा घटे विद्यमानक्रियया घटः पटात्‌ किञ्चित्‌ दूरं भवति, देशान्तरं भवति, तदानीं काचित्‌ प्रतीतिः भवति | 'घटपटौ विभक्तौ' इति प्रतीतिः भवति | अत्र 'विभक्तौ' इति कथनेन अभावपदार्थः कोऽपि न विषयीक्रियते, अपि तु कश्चन भावपदार्थः एव विषयीक्रियते | स च भावपदार्थः कः इति चेत्‌, विभागः इति कश्चन गुणः अङ्गीकर्तव्यः भवति |</big>


<big><br />
स च विभागनामकगुणः किमर्थम्‌ अङ्गीकर्तव्यः ? 'घटपटयोः संयोगः नष्टः' इति ज्ञानं यथा अनुभवसिद्धं, तथैव 'घटपटौ विभक्तौ' इति ज्ञानम्‌ अनुभवसिद्धम्‌ | तच्च ज्ञानम्‌ एकं कार्यम्‌ | कार्यम्‌ अस्ति चेत्‌ तस्य कारणं भवेत्‌ | कारणं किम्‌ ? तस्य विषयः एव कारण्म्‌ | विषयः कः ? विभागः | अनेन कार्यकारणभावेन कार्यम्‌ अनुभवसिद्धं चेत्‌, अनेन कारणं सिद्धं भवति |</big>


<big><br />
<big>किन्तु 'घटपटौ विभक्तौ' इत्यपि काचित्‌ प्रतीतिः अस्ति किल | यदा घटे विद्यमानक्रियया घटः पटात्‌ किञ्चित्‌ दूरं भवति, देशान्तरं भवति, तदानीं काचित्‌ प्रतीतिः भवति | 'घटपटौ विभक्तौ' इति प्रतीतिः भवति | अत्र 'विभक्तौ' इति कथनेन अभावपदार्थः कोऽपि न विषयीक्रियते, अपि तु कश्चन भावपदार्थः एव विषयीक्रियते | स च भावपदार्थः कः इति चेत्‌, विभागः इति कश्चन गुणः अङ्गीकर्तव्यः भवति |</big>
अस्तु किन्तु यद्यपि संयोगनाशः इति विषयः, विभागः इति विषयः, द्वौ अपि विषयौ सिद्धौ, तथापि इमौ द्वौ विषयौ भिन्नौ इति कथं सिध्यति ? 'घटपटयोः संयोगः नष्टः' इति प्रतीत्या संयोगनाशः इति अभावपदार्थः विषयीक्रियते, किन्तु 'घटपटौ विभक्तौ' इति प्रतीत्या कश्चन भावपदार्थः विषयीक्रियते न तु कश्चन अभावपदार्थः | स च भावपदार्थः विभागाख्यः गुणः | भावपदार्थः अभावपदार्थश्च समानौ न भवितुम्‌ अर्हतः इति वार्ता | तदर्थं संयोगनाशः इति विषयः, विभागः इति विषयात्‌ भिन्नः |</big>


<big><br />
अभावपदार्थः कथम्‌ अभिज्ञायते इति चेत्‌, अभावपदार्थः साकाङ्क्षशब्दः; अभावपदार्थस्य कथनेन प्रतियोगिनः आकाङ्क्षा जायते | 'अभावः' इत्यस्य कथनेन 'कस्य' इति प्रश्नः उदेति | यावत्‌ न उच्यते कस्य अभावः अस्ति, तावत्‌ अर्थपूर्तिः न भवति | किन्तु भावपदार्थः अस्ति चेत्‌, प्रतियोगिनः आकाङ्क्षा न जायते |</big>


<big><br />
<big>स च विभागनामकगुणः किमर्थम्‌ अङ्गीकर्तव्यः ? 'घटपटयोः संयोगः नष्टः' इति ज्ञानं यथा अनुभवसिद्धं, तथैव 'घटपटौ विभक्तौ' इति ज्ञानम्‌ अनुभवसिद्धम्‌ | तच्च ज्ञानम्‌ एकं कार्यम्‌ | कार्यम्‌ अस्ति चेत्‌ तस्य कारणं भवेत्‌ | कारणं किम्‌ ? तस्य विषयः एव कारण्म्‌ | विषयः कः ? विभागः | अनेन कार्यकारणभावेन कार्यम्‌ अनुभवसिद्धं चेत्‌, अनेन कारणं सिद्धं भवति |</big>
'विभक्तौ' इति ज्ञानेन न कोऽपि अभावः उच्यते | नष्टः इति शब्देन अभावः उच्यते, नास्ति इति शब्देन अभावः उच्यते, न इति शब्देन अभावः उच्यते (अन्योन्याभावः), किन्तु 'विभक्तौ' इति शब्देन अभावः न उच्यते | विभक्तौ इति शब्देन उच्यमानः अर्थः कोऽपि अभावः नास्ति |</big>


<big><br />
आहत्य अत्र 'घटपटयोः संयोगः नष्टः' इति सर्वजनसिद्धं ज्ञानम्‌ एकं कार्यं, तस्य च निमित्तकारणं भवति संयोगनाशः इति प्रध्वंसाभावः | 'घटपटौ विभक्तौ' इति सर्वजनसिद्धं ज्ञानम्‌ अपि कार्यं, तस्य च निमित्तकारणं भवति विभागः इति गुणः | संयोगाभावः इति वक्तव्यं चेत्‌ 'संयोगनष्टः' इति प्रतीतिर्भवति; किन्तु संयोगनष्टः इति प्रतीतिं विहाय, 'घटपटौ विभक्तौ' इति भिन्नप्रतीतिः भवति | तया भिन्नप्रतीत्या, अन्यः एव कश्चन पदार्थः प्रतिपाद्यते | ततः अग्रे च संयोगनाश-विभागयोः कार्यकारणभावः अस्ति; संयोगनाशं प्रति विभागः कारणम्‌— अयं किन्तु प्रवर्तमानतर्कस्य भागो नास्ति |</big>


<big><br />
<big>अस्तु किन्तु यद्यपि संयोगनाशः इति विषयः, विभागः इति विषयः, द्वौ अपि विषयौ सिद्धौ, तथापि इमौ द्वौ विषयौ भिन्नौ इति कथं सिध्यति ? 'घटपटयोः संयोगः नष्टः' इति प्रतीत्या संयोगनाशः इति अभावपदार्थः विषयीक्रियते, किन्तु 'घटपटौ विभक्तौ' इति प्रतीत्या कश्चन भावपदार्थः विषयीक्रियते न तु कश्चन अभावपदार्थः | स च भावपदार्थः विभागाख्यः गुणः | भावपदार्थः अभावपदार्थश्च समानौ न भवितुम्‌ अर्हतः इति वार्ता | तदर्थं संयोगनाशः इति विषयः, विभागः इति विषयात्‌ भिन्नः |</big>
ये आक्षेपं कुर्वन्तः वदन्ति यत्‌ विभागः अतिरिक्तः गुणः नास्ति, तेषाम्‌ आशयः एवं यत्‌ संयोगनाशः विभागश्च समानः | यतोहि संयोगः नष्टः इति यत् ज्ञानं, घटपटौ विभक्तौ इति यत्‌ ज्ञानं, लोके तयोर्मध्ये कोऽपि भेदः नास्ति यतोहि तादृशः अनुभवः नास्ति अस्माकम्‌ | लोके संयोगनाशः, पुनः विभागः, अनयोः अनुभवः भिन्नः इति तु नास्ति | तदर्थं कैश्चित्‌ उच्यते यत्‌ तयोः विषयः समानः एव | एकमेव विषयं बहुभिः शब्दैः वक्तुं शक्नुमः | अग्रे च तस्य इतो‍ऽपि विस्तृतरूपेण पुनः परिहारो भवति |</big>


<big><br />

Swarup – June 2017</big>
<big>अभावपदार्थः कथम्‌ अभिज्ञायते इति चेत्‌, अभावपदार्थः साकाङ्क्षशब्दः; अभावपदार्थस्य कथनेन प्रतियोगिनः आकाङ्क्षा जायते | 'अभावः' इत्यस्य कथनेन 'कस्य' इति प्रश्नः उदेति | यावत्‌ न उच्यते कस्य अभावः अस्ति, तावत्‌ अर्थपूर्तिः न भवति | किन्तु भावपदार्थः अस्ति चेत्‌, प्रतियोगिनः आकाङ्क्षा न जायते |</big>


<big>'विभक्तौ' इति ज्ञानेन न कोऽपि अभावः उच्यते | नष्टः इति शब्देन अभावः उच्यते, नास्ति इति शब्देन अभावः उच्यते, न इति शब्देन अभावः उच्यते (अन्योन्याभावः), किन्तु 'विभक्तौ' इति शब्देन अभावः न उच्यते | विभक्तौ इति शब्देन उच्यमानः अर्थः कोऽपि अभावः नास्ति |</big>


<big>आहत्य अत्र 'घटपटयोः संयोगः नष्टः' इति सर्वजनसिद्धं ज्ञानम्‌ एकं कार्यं, तस्य च निमित्तकारणं भवति संयोगनाशः इति प्रध्वंसाभावः | 'घटपटौ विभक्तौ' इति सर्वजनसिद्धं ज्ञानम्‌ अपि कार्यं, तस्य च निमित्तकारणं भवति विभागः इति गुणः | संयोगाभावः इति वक्तव्यं चेत्‌ 'संयोगनष्टः' इति प्रतीतिर्भवति; किन्तु संयोगनष्टः इति प्रतीतिं विहाय, 'घटपटौ विभक्तौ' इति भिन्नप्रतीतिः भवति | तया भिन्नप्रतीत्या, अन्यः एव कश्चन पदार्थः प्रतिपाद्यते | ततः अग्रे च संयोगनाश-विभागयोः कार्यकारणभावः अस्ति; संयोगनाशं प्रति विभागः कारणम्‌— अयं किन्तु प्रवर्तमानतर्कस्य भागो नास्ति |</big>


<big>ये आक्षेपं कुर्वन्तः वदन्ति यत्‌ विभागः अतिरिक्तः गुणः नास्ति, तेषाम्‌ आशयः एवं यत्‌ संयोगनाशः विभागश्च समानः | यतोहि संयोगः नष्टः इति यत् ज्ञानं, घटपटौ विभक्तौ इति यत्‌ ज्ञानं, लोके तयोर्मध्ये कोऽपि भेदः नास्ति यतोहि तादृशः अनुभवः नास्ति अस्माकम्‌ | लोके संयोगनाशः, पुनः विभागः, अनयोः अनुभवः भिन्नः इति तु नास्ति | तदर्थं कैश्चित्‌ उच्यते यत्‌ तयोः विषयः समानः एव | एकमेव विषयं बहुभिः शब्दैः वक्तुं शक्नुमः | अग्रे च तस्य इतो‍ऽपि विस्तृतरूपेण पुनः परिहारो भवति |</big>


<big>Swarup – June 2017</big>


<big>- - - - - - - - - - - - -</big>
<big>- - - - - - - - - - - - -</big>
Line 50: Line 51:
<big>अस्मिन्‌ विषये अत्र रक्षा-भगिन्याः उपस्थापनम्‌--</big>
<big>अस्मिन्‌ विषये अत्र रक्षा-भगिन्याः उपस्थापनम्‌--</big>


= '''<big>संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य परिहारः |</big>''' =
'''<center><big>संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य परिहारः |</big></center>'''

<big>संयोगनाशको गुणो विभागः इति विभागस्य निरूपणप्रसङ्गे एकः आक्षेपः उल्लिखितः | आक्षेपः अयं, "संयोगनाशात् विभागः नातिरिक्तः" | नाम संयोगनाशः विभागः च समानौ इति आक्षेपः | आक्षेपस्य निवारणं कथं क्रियते इत्यस्य विषये उपस्थापनम् |</big>
<big>संयोगनाशको गुणो विभागः इति विभागस्य निरूपणप्रसङ्गे एकः आक्षेपः उल्लिखितः | आक्षेपः अयं, "संयोगनाशात् विभागः नातिरिक्तः" | नाम संयोगनाशः विभागः च समानौ इति आक्षेपः | आक्षेपस्य निवारणं कथं क्रियते इत्यस्य विषये उपस्थापनम् |</big>


<big><br />
तस्मात् प्राक् केषाञ्चन पारिभाषिकाणाम् अंशानां पुनरवलोकनम् |</big>


'''<big>ज्ञानम्</big>'''
<big>तस्मात् प्राक् केषाञ्चन पारिभाषिकाणाम् अंशानां पुनरवलोकनम् |</big>
----<big><br />
ज्ञानम् इति सविषयकपदार्थः | यत्र ज्ञानम् उदेति तत्र प्रत्येकं ज्ञानस्य विलक्षणः विषयः भवति एव | ज्ञानम् इति कार्यं; ज्ञानस्य निमित्तकारणत्वेन विषयः भवति अथवा विषयाः भवन्ति |</big>


== '''<big>ज्ञानम्</big>''' ==
'''<big>अभावः</big>'''
----<big>"इदं नास्ति" अथवा "इदं तत् न" इति सूच्यमानः पदार्थः अभावः | अस्य चत्वारः प्रकाराः -- प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः |</big>
<big>ज्ञानम् इति सविषयकपदार्थः | यत्र ज्ञानम् उदेति तत्र प्रत्येकं ज्ञानस्य विलक्षणः विषयः भवति एव | ज्ञानम् इति कार्यं; ज्ञानस्य निमित्तकारणत्वेन विषयः भवति अथवा विषयाः भवन्ति |</big>


<big><br />
== '''<big>अभावः</big>''' ==
यत्र कस्यचित् पदार्थस्य अभावः भवति तत्र कस्य अभावः इत्यस्य विचारः क्रियते अभावस्य स्वरूपं ज्ञातुम् | अभावः इति साकाङ्क्षः पदार्थः | अभावः कीदृशः इत्यस्य बोधनार्थं प्रतियोगी कः, प्रतियोगिता कीदृशी इति सर्वं ज्ञातव्यं स्यात् |अतः अभावः प्रतियोगिताज्ञानाधीनज्ञानविषयः इत्युच्यते |</big>
<big>"इदं नास्ति" अथवा "इदं तत् न" इति सूच्यमानः पदार्थः अभावः | अस्य चत्वारः प्रकाराः -- प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः |</big>


<big><br />
उदाहरणत्वेन एकः घटः अस्ति इति चिन्त्यताम् | घटस्य उपरि बृहद्शिलाखण्डस्य पातनेन घटः नष्टः | घटस्य प्रध्वंसाभावः च सृष्टः | अस्य अभावस्य प्रतियोगी घटः |</big>


<big><br />
<big>यत्र कस्यचित् पदार्थस्य अभावः भवति तत्र कस्य अभावः इत्यस्य विचारः क्रियते अभावस्य स्वरूपं ज्ञातुम् | अभावः इति साकाङ्क्षः पदार्थः | अभावः कीदृशः इत्यस्य बोधनार्थं प्रतियोगी कः, प्रतियोगिता कीदृशी इति सर्वं ज्ञातव्यं स्यात् |अतः अभावः प्रतियोगिताज्ञानाधीनज्ञानविषयः इत्युच्यते |</big>
अयम् अभावः घटत्वावच्छिन्नप्रतियोगिताकः | अस्य अभावस्य जिज्ञासायां प्रतियोगिनः च प्रतियोगीतायाः आकाङ्क्षा स्पष्टं प्रतिभाति इत्यतः अभावस्य प्रतियोगिताज्ञानाधीनज्ञानविषयत्वम् |</big>


'''<big>भावपदार्थः</big>'''
----<big>कस्यचित् पदार्थस्य अस्तित्वस्य सूचकः अयं पदार्थः | अभावं विहायः द्रव्यगुणकर्मादयः सर्वे पदार्थाः भावपदार्थाः | अस्य बोधनार्थं अभाववत् प्रतियोगिनः वा प्रतियोगितायाः पूर्वज्ञानं न अपेक्षते |</big>


<big><br />
<big>उदाहरणत्वेन एकः घटः अस्ति इति चिन्त्यताम् | घटस्य उपरि बृहद्शिलाखण्डस्य पातनेन घटः नष्टः | घटस्य प्रध्वंसाभावः च सृष्टः | अस्य अभावस्य प्रतियोगी घटः |</big>
अभावः प्रतियोगिसाकाङ्क्षः पदार्थः | भावपदार्थः प्रतियोगिनिराकाङ्क्षः | अयमेव भावाभावयोः पदार्थयोः मध्ये विद्यमानः भेदः |</big>


'''<big>अधुना मूलविषयः -- संयोगनाशात् विभागः नातिरिक्तः इत्यस्य आक्षेपस्य परिहारः |</big>'''
----<big>क्षणपञ्चकव्यापिन्यां संयोगप्रक्रियायां क्रिया, विभागः, संयोगस्य नाशः, इत्यादीनि कार्याणि जायन्ते | प्रक्रियामिमां घटपटयोः संयोगस्य उदाहरणं स्वीकृत्य परिशीलयामः | अस्यां प्रक्रियायां क्रियोत्पत्त्युत्तरक्षणे "घटपटौ विभक्तौ", "घटपटयोः संयोगः नष्टः" इति कार्यद्वयमपि सिध्यति | "घटपटौ विभक्तौ" इति एका प्रतीतिः | "घटपटयोः संयोगः नष्टः" इति अपरा प्रतीतिः | इमे द्वेपि प्रतीती किं सामाने स्तः इति प्रश्ने उदिते सति समाधानम् अग्रे उपस्थाप्यते |</big>


<big><br />
<big>अयम् अभावः घटत्वावच्छिन्नप्रतियोगिताकः | अस्य अभावस्य जिज्ञासायां प्रतियोगिनः च प्रतियोगीतायाः आकाङ्क्षा स्पष्टं प्रतिभाति इत्यतः अभावस्य प्रतियोगिताज्ञानाधीनज्ञानविषयत्वम् |</big>
"घटपटयोः संयोगः नष्टः" इत्यस्य आनुभविकस्य ज्ञानस्य विषयः अस्ति संयोगनाशः | ज्ञानं कार्यम् अस्ति चेत् तस्य निमित्तकारणत्वेन न्यूनातिन्यूनम् एकः विषयः स्यात् | संयोगः नष्टः इत्यस्य अनुभवसिद्धस्य ज्ञानस्य विषयः संयोगनाशः | संयोगनाशः अस्य ज्ञानस्य निमित्तकारणम् | अयं संयोगनाशः इति कारणीभूतविषयः पूर्वचर्चितः प्रध्वंसाभावः | क्रियया यदा संयोगः नष्टः भवति तदा संयोगस्य प्रध्वंसाभावः उदेति | अयमेव संयोगनाशः | अतः संयोगनाशः इति अभावपदार्थः | अभावः सन् प्रतियोगिताज्ञानाधीनज्ञानविषयः अस्ति |संयोगनाशः कीदृशः इति प्रश्ने कृते संयोगत्वावच्छिन्नप्रतियोगिताकः अभावः इति उत्तरं लभ्येत | अनेन "घटपटयोः संयोगः नष्टः" इत्येन ज्ञानेन अभावपदार्थः विषयीक्रियते इति प्रतीयते |</big>


<big><br />
== '''<big>भावपदार्थः</big>''' ==
"घटपटौ विभक्तौ" इत्यपि क्रियोत्पत्त्यनन्तरं जायमानम् अनुभवसिद्धं ज्ञानम् |अस्य ज्ञानस्य निमित्तकारणत्वेन स्थितः विषयः विभागः | विभागः गुणरूपः भावपदार्थः | अस्य बोधनार्थं संयोगरूपिप्रतियोगिनः आवश्यकता नास्ति | अतः "घटपटौ विभक्तौ" इत्यनेन ज्ञानेन विभागनामकः भावपदार्थः विषयीक्रियते इति प्रतीयते |</big>
<big>कस्यचित् पदार्थस्य अस्तित्वस्य सूचकः अयं पदार्थः | अभावं विहायः द्रव्यगुणकर्मादयः सर्वे पदार्थाः भावपदार्थाः | अस्य बोधनार्थं अभाववत् प्रतियोगिनः वा प्रतियोगितायाः पूर्वज्ञानं न अपेक्षते |</big>


<big>अभावः प्रतियोगिसाकाङ्क्षः पदार्थः | भावपदार्थः प्रतियोगिनिराकाङ्क्षः | अयमेव भावाभावयोः पदार्थयोः मध्ये विद्यमानः भेदः |</big>

== '''<big>अधुना मूलविषयः -- संयोगनाशात् विभागः नातिरिक्तः इत्यस्य आक्षेपस्य परिहारः |</big>''' ==
<big>क्षणपञ्चकव्यापिन्यां संयोगप्रक्रियायां क्रिया, विभागः, संयोगस्य नाशः, इत्यादीनि कार्याणि जायन्ते | प्रक्रियामिमां घटपटयोः संयोगस्य उदाहरणं स्वीकृत्य परिशीलयामः | अस्यां प्रक्रियायां क्रियोत्पत्त्युत्तरक्षणे "घटपटौ विभक्तौ", "घटपटयोः संयोगः नष्टः" इति कार्यद्वयमपि सिध्यति | "घटपटौ विभक्तौ" इति एका प्रतीतिः | "घटपटयोः संयोगः नष्टः" इति अपरा प्रतीतिः | इमे द्वेपि प्रतीती किं सामाने स्तः इति प्रश्ने उदिते सति समाधानम् अग्रे उपस्थाप्यते |</big>


<big>"घटपटयोः संयोगः नष्टः" इत्यस्य आनुभविकस्य ज्ञानस्य विषयः अस्ति संयोगनाशः | ज्ञानं कार्यम् अस्ति चेत् तस्य निमित्तकारणत्वेन न्यूनातिन्यूनम् एकः विषयः स्यात् | संयोगः नष्टः इत्यस्य अनुभवसिद्धस्य ज्ञानस्य विषयः संयोगनाशः | संयोगनाशः अस्य ज्ञानस्य निमित्तकारणम् | अयं संयोगनाशः इति कारणीभूतविषयः पूर्वचर्चितः प्रध्वंसाभावः | क्रियया यदा संयोगः नष्टः भवति तदा संयोगस्य प्रध्वंसाभावः उदेति | अयमेव संयोगनाशः | अतः संयोगनाशः इति अभावपदार्थः | अभावः सन् प्रतियोगिताज्ञानाधीनज्ञानविषयः अस्ति |संयोगनाशः कीदृशः इति प्रश्ने कृते संयोगत्वावच्छिन्नप्रतियोगिताकः अभावः इति उत्तरं लभ्येत | अनेन "घटपटयोः संयोगः नष्टः" इत्येन ज्ञानेन अभावपदार्थः विषयीक्रियते इति प्रतीयते |</big>


<big>"घटपटौ विभक्तौ" इत्यपि क्रियोत्पत्त्यनन्तरं जायमानम् अनुभवसिद्धं ज्ञानम् |अस्य ज्ञानस्य निमित्तकारणत्वेन स्थितः विषयः विभागः | विभागः गुणरूपः भावपदार्थः | अस्य बोधनार्थं संयोगरूपिप्रतियोगिनः आवश्यकता नास्ति | अतः "घटपटौ विभक्तौ" इत्यनेन ज्ञानेन विभागनामकः भावपदार्थः विषयीक्रियते इति प्रतीयते |</big>


=== '''<big>उभयोः ज्ञानयोः विषययोः परिशीलनेन किं सिध्यति ? "घटपटौ विभक्तौ" च "घटपटयोः संयोगः नष्टः" इति द्वौ भिन्नौ सविषयकौ पदार्थौ अनुभवसिद्धौ भवतः | उभाभ्यां विषयीक्रियमाणौ पदार्थौ परस्परं भिन्नौ इत्यतः संयोगनाशः च विभागः एकः पदार्थः एव इति वक्तुं न शक्यते | संयोगः प्रध्वंसाभारूपः | विभागः भावपदार्थः, अन्यतमः गुणः |</big>''' ===
=== '''<big>उभयोः ज्ञानयोः विषययोः परिशीलनेन किं सिध्यति ? "घटपटौ विभक्तौ" च "घटपटयोः संयोगः नष्टः" इति द्वौ भिन्नौ सविषयकौ पदार्थौ अनुभवसिद्धौ भवतः | उभाभ्यां विषयीक्रियमाणौ पदार्थौ परस्परं भिन्नौ इत्यतः संयोगनाशः च विभागः एकः पदार्थः एव इति वक्तुं न शक्यते | संयोगः प्रध्वंसाभारूपः | विभागः भावपदार्थः, अन्यतमः गुणः |</big>''' ===


<big><br />
इदमेव उपर्युक्तं समाधानं विद्याधरी-ग्रन्थे प्रकटीकृतं संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य परिहारार्थम् |</big>


<big><br />
<big>इदमेव उपर्युक्तं समाधानं विद्याधरी-ग्रन्थे प्रकटीकृतं संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य परिहारार्थम् |</big>
" यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिध्यत्येव इति | " इति विद्याधरी-वाक्यम् |</big>


<big>" यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिध्यत्येव इति | " इति विद्याधरी-वाक्यम् |</big>


<big>वाक्यस्य प्रथमभागे, ''"यथा... संयोगनाशः सिध्यति "'' इत्यस्मिन् भागे संयोगः नष्टः इत्यस्य अनुभवसिद्धस्य ज्ञानस्य विषयत्वेन संयोगनाशः वा संयोगध्वंसः इति अभावपदार्थस्य उल्लेखः क्रियते |</big>


<big><br />
वाक्यस्य प्रथमभागे, ''"यथा... संयोगनाशः सिध्यति "'' इत्यस्मिन् भागे संयोगः नष्टः इत्यस्य अनुभवसिद्धस्य ज्ञानस्य विषयत्वेन संयोगनाशः वा संयोगध्वंसः इति अभावपदार्थस्य उल्लेखः क्रियते |</big>


<big><br />
<big>वाक्यस्य द्वितीयभागे, ''"तथैव... सिध्यत्येव इति "'' इत्यस्मिन् भागे घटपटौ विभक्तौ इत्यनेन भावपदार्थं विभागं विषयीक्रियमाणेन ज्ञानेन विभागः संयोगध्वंसात् अतिरिक्तः कश्चन गुणः इति साधयिष्यते |</big>
वाक्यस्य द्वितीयभागे, ''"तथैव... सिध्यत्येव इति "'' इत्यस्मिन् भागे घटपटौ विभक्तौ इत्यनेन भावपदार्थं विभागं विषयीक्रियमाणेन ज्ञानेन विभागः संयोगध्वंसात् अतिरिक्तः कश्चन गुणः इति साधयिष्यते |</big>


<big><br />
रक्षा - June 2017</big>


<big>---------------------------------</big>
<big>रक्षा - June 2017</big>


<big><br />
<nowiki>---------------------------------</nowiki>
Subpages (1) [[10---nyAyashAstram/22---saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH/guNanAshah|गुणनाशः]]</big>


<big><br />
[https://static.miraheze.org/samskritavyakaranamwiki/b/b9/%E0%A5%A8%E0%A5%A8_-_%E0%A4%B8%E0%A4%82%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%A8%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%A4%E0%A5%8D_%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%83_%E0%A4%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%87%E0%A4%AA%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%83.pdf २२ - संयोगनाशात्‌ विभागः नातिरिक्तः इत्याक्षेपस्य सामान्यपरिहारः.pdf]
[https://static.miraheze.org/samskritavyakaranamwiki/b/b9/%E0%A5%A8%E0%A5%A8_-_%E0%A4%B8%E0%A4%82%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%A8%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%A4%E0%A5%8D_%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%83_%E0%A4%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%87%E0%A4%AA%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%83.pdf २२ - संयोगनाशात्‌ विभागः नातिरिक्तः इत्याक्षेपस्य सामान्यपरिहारः.pdf]</big>

Latest revision as of 07:02, 19 July 2021


ध्वनिमुद्रणानि
१) saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH_2017-06-03


'संयोगनाशको गुणो विभागः | संयोगप्रक्रियायां क्रियोत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते | पूर्वदेशसंयोगस्य नाशकश्च भवति |'


तत्र च केचन वदन्ति यत्‌ संयोगनाशात्‌ विभागः नातिरिक्तः | इत्युक्तौ संयोगनाशः विभागश्च तौ अभिन्नौ इत्यस्मात्‌ विभागः अतिरिक्तगुणो नास्ति |


तत्र सामान्योत्तरमिदम्— 'यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम्‌ अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिद्ध्यत्येव' |


तर्हि अत्र प्रश्नः अस्ति, किमर्थं 'घटपटयोः विभागः' इत्यर्थं केवलं 'घटपटसंयोगस्य नाशः' इत्येव पर्याप्तं न स्यात्‌ ? तत्र उत्तरं दीयते, 'घटपटयोः संयोगः नष्टः' इति प्रतीतिस्तु अस्ति एव | अनेन घटपटयोः मध्ये विद्यमानस्य संयोगस्य नाशः सिद्धः | इत्युक्ते संयोगनाशः इति पदार्थः तु अस्ति |

अत्र तर्कः कः ? पूर्वमपि दृष्टम्‌ | 'घटपटयोः संयोगः नष्टः' इति प्रतीत्या संयोगनाशः विषयीक्रियते | 'घटपटयोः संयोगः नष्टः' इति ज्ञानम्‌ अनुभवसिद्धम्‌; तस्मात्‌ विषयीभूत-संयोगनाशः सिध्यति | किमर्थम्‌ इति चेत्‌, कार्यम्‌ अस्ति चेत्‌, तस्य कारणं भवेत् | ज्ञानं प्रति विषयः कारणम्‌ | ज्ञानम्‌ इति एकं कार्यं; तच्च ज्ञानरूपकार्यम्‌ अस्ति चेत्‌, तस्य कारणीभूतविषयः अपि स्यात्‌ | अत्र स च विषयः संयोगनाशः |


विषयीभूत-संयोगनाशः कीदृशं कारणम्‌ ? तदपि उक्तं पूर्वम्‌ | ज्ञानं, बुद्धिः इति गुणः कुत्र भवति ? आत्मनि | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः ज्ञानस्य समवायिकारणं भवति आत्मा | असमवायिकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः | असमवायिकारणं भवति कश्चन गुणः काचन क्रिया वा समवायिकारणे | तर्हि विषयः ज्ञानस्य कारणम्‌ इति उक्ते सति तच्च कारणं कीदृशम्‌ ? समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति; यत्‌ कारणं न समवायिकारणं न वा असमवायिकारणं, तत्‌ निमित्तकारणमिति | अतः विषयः ज्ञानस्य निमित्तकारणम्‌ | अनेन संयोगनाशः इति प्रध्वंसाभावः 'घटपटयोः संयोगः नष्टः' इति ज्ञानस्य कारणाम्‌ | 'घटपटयोः संयोगः नष्टः' इति ज्ञानम्‌ अनुभवसिद्धं; तस्मात्‌ संयोगनाशः इति प्रध्वंसाभावः सिध्यति |


किन्तु 'घटपटौ विभक्तौ' इत्यपि काचित्‌ प्रतीतिः अस्ति किल | यदा घटे विद्यमानक्रियया घटः पटात्‌ किञ्चित्‌ दूरं भवति, देशान्तरं भवति, तदानीं काचित्‌ प्रतीतिः भवति | 'घटपटौ विभक्तौ' इति प्रतीतिः भवति | अत्र 'विभक्तौ' इति कथनेन अभावपदार्थः कोऽपि न विषयीक्रियते, अपि तु कश्चन भावपदार्थः एव विषयीक्रियते | स च भावपदार्थः कः इति चेत्‌, विभागः इति कश्चन गुणः अङ्गीकर्तव्यः भवति |


स च विभागनामकगुणः किमर्थम्‌ अङ्गीकर्तव्यः ? 'घटपटयोः संयोगः नष्टः' इति ज्ञानं यथा अनुभवसिद्धं, तथैव 'घटपटौ विभक्तौ' इति ज्ञानम्‌ अनुभवसिद्धम्‌ | तच्च ज्ञानम्‌ एकं कार्यम्‌ | कार्यम्‌ अस्ति चेत्‌ तस्य कारणं भवेत्‌ | कारणं किम्‌ ? तस्य विषयः एव कारण्म्‌ | विषयः कः ? विभागः | अनेन कार्यकारणभावेन कार्यम्‌ अनुभवसिद्धं चेत्‌, अनेन कारणं सिद्धं भवति |


अस्तु किन्तु यद्यपि संयोगनाशः इति विषयः, विभागः इति विषयः, द्वौ अपि विषयौ सिद्धौ, तथापि इमौ द्वौ विषयौ भिन्नौ इति कथं सिध्यति ? 'घटपटयोः संयोगः नष्टः' इति प्रतीत्या संयोगनाशः इति अभावपदार्थः विषयीक्रियते, किन्तु 'घटपटौ विभक्तौ' इति प्रतीत्या कश्चन भावपदार्थः विषयीक्रियते न तु कश्चन अभावपदार्थः | स च भावपदार्थः विभागाख्यः गुणः | भावपदार्थः अभावपदार्थश्च समानौ न भवितुम्‌ अर्हतः इति वार्ता | तदर्थं संयोगनाशः इति विषयः, विभागः इति विषयात्‌ भिन्नः |


अभावपदार्थः कथम्‌ अभिज्ञायते इति चेत्‌, अभावपदार्थः साकाङ्क्षशब्दः; अभावपदार्थस्य कथनेन प्रतियोगिनः आकाङ्क्षा जायते | 'अभावः' इत्यस्य कथनेन 'कस्य' इति प्रश्नः उदेति | यावत्‌ न उच्यते कस्य अभावः अस्ति, तावत्‌ अर्थपूर्तिः न भवति | किन्तु भावपदार्थः अस्ति चेत्‌, प्रतियोगिनः आकाङ्क्षा न जायते |


'विभक्तौ' इति ज्ञानेन न कोऽपि अभावः उच्यते | नष्टः इति शब्देन अभावः उच्यते, नास्ति इति शब्देन अभावः उच्यते, न इति शब्देन अभावः उच्यते (अन्योन्याभावः), किन्तु 'विभक्तौ' इति शब्देन अभावः न उच्यते | विभक्तौ इति शब्देन उच्यमानः अर्थः कोऽपि अभावः नास्ति |


आहत्य अत्र 'घटपटयोः संयोगः नष्टः' इति सर्वजनसिद्धं ज्ञानम्‌ एकं कार्यं, तस्य च निमित्तकारणं भवति संयोगनाशः इति प्रध्वंसाभावः | 'घटपटौ विभक्तौ' इति सर्वजनसिद्धं ज्ञानम्‌ अपि कार्यं, तस्य च निमित्तकारणं भवति विभागः इति गुणः | संयोगाभावः इति वक्तव्यं चेत्‌ 'संयोगनष्टः' इति प्रतीतिर्भवति; किन्तु संयोगनष्टः इति प्रतीतिं विहाय, 'घटपटौ विभक्तौ' इति भिन्नप्रतीतिः भवति | तया भिन्नप्रतीत्या, अन्यः एव कश्चन पदार्थः प्रतिपाद्यते | ततः अग्रे च संयोगनाश-विभागयोः कार्यकारणभावः अस्ति; संयोगनाशं प्रति विभागः कारणम्‌— अयं किन्तु प्रवर्तमानतर्कस्य भागो नास्ति |


ये आक्षेपं कुर्वन्तः वदन्ति यत्‌ विभागः अतिरिक्तः गुणः नास्ति, तेषाम्‌ आशयः एवं यत्‌ संयोगनाशः विभागश्च समानः | यतोहि संयोगः नष्टः इति यत् ज्ञानं, घटपटौ विभक्तौ इति यत्‌ ज्ञानं, लोके तयोर्मध्ये कोऽपि भेदः नास्ति यतोहि तादृशः अनुभवः नास्ति अस्माकम्‌ | लोके संयोगनाशः, पुनः विभागः, अनयोः अनुभवः भिन्नः इति तु नास्ति | तदर्थं कैश्चित्‌ उच्यते यत्‌ तयोः विषयः समानः एव | एकमेव विषयं बहुभिः शब्दैः वक्तुं शक्नुमः | अग्रे च तस्य इतो‍ऽपि विस्तृतरूपेण पुनः परिहारो भवति |


Swarup – June 2017

- - - - - - - - - - - - -

अस्मिन्‌ विषये अत्र रक्षा-भगिन्याः उपस्थापनम्‌--

संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य परिहारः |

संयोगनाशको गुणो विभागः इति विभागस्य निरूपणप्रसङ्गे एकः आक्षेपः उल्लिखितः | आक्षेपः अयं, "संयोगनाशात् विभागः नातिरिक्तः" | नाम संयोगनाशः विभागः च समानौ इति आक्षेपः | आक्षेपस्य निवारणं कथं क्रियते इत्यस्य विषये उपस्थापनम् |


तस्मात् प्राक् केषाञ्चन पारिभाषिकाणाम् अंशानां पुनरवलोकनम् |

ज्ञानम्



ज्ञानम् इति सविषयकपदार्थः | यत्र ज्ञानम् उदेति तत्र प्रत्येकं ज्ञानस्य विलक्षणः विषयः भवति एव | ज्ञानम् इति कार्यं; ज्ञानस्य निमित्तकारणत्वेन विषयः भवति अथवा विषयाः भवन्ति |

अभावः


"इदं नास्ति" अथवा "इदं तत् न" इति सूच्यमानः पदार्थः अभावः | अस्य चत्वारः प्रकाराः -- प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः |


यत्र कस्यचित् पदार्थस्य अभावः भवति तत्र कस्य अभावः इत्यस्य विचारः क्रियते अभावस्य स्वरूपं ज्ञातुम् | अभावः इति साकाङ्क्षः पदार्थः | अभावः कीदृशः इत्यस्य बोधनार्थं प्रतियोगी कः, प्रतियोगिता कीदृशी इति सर्वं ज्ञातव्यं स्यात् |अतः अभावः प्रतियोगिताज्ञानाधीनज्ञानविषयः इत्युच्यते |


उदाहरणत्वेन एकः घटः अस्ति इति चिन्त्यताम् | घटस्य उपरि बृहद्शिलाखण्डस्य पातनेन घटः नष्टः | घटस्य प्रध्वंसाभावः च सृष्टः | अस्य अभावस्य प्रतियोगी घटः |


अयम् अभावः घटत्वावच्छिन्नप्रतियोगिताकः | अस्य अभावस्य जिज्ञासायां प्रतियोगिनः च प्रतियोगीतायाः आकाङ्क्षा स्पष्टं प्रतिभाति इत्यतः अभावस्य प्रतियोगिताज्ञानाधीनज्ञानविषयत्वम् |

भावपदार्थः


कस्यचित् पदार्थस्य अस्तित्वस्य सूचकः अयं पदार्थः | अभावं विहायः द्रव्यगुणकर्मादयः सर्वे पदार्थाः भावपदार्थाः | अस्य बोधनार्थं अभाववत् प्रतियोगिनः वा प्रतियोगितायाः पूर्वज्ञानं न अपेक्षते |


अभावः प्रतियोगिसाकाङ्क्षः पदार्थः | भावपदार्थः प्रतियोगिनिराकाङ्क्षः | अयमेव भावाभावयोः पदार्थयोः मध्ये विद्यमानः भेदः |

अधुना मूलविषयः -- संयोगनाशात् विभागः नातिरिक्तः इत्यस्य आक्षेपस्य परिहारः |


क्षणपञ्चकव्यापिन्यां संयोगप्रक्रियायां क्रिया, विभागः, संयोगस्य नाशः, इत्यादीनि कार्याणि जायन्ते | प्रक्रियामिमां घटपटयोः संयोगस्य उदाहरणं स्वीकृत्य परिशीलयामः | अस्यां प्रक्रियायां क्रियोत्पत्त्युत्तरक्षणे "घटपटौ विभक्तौ", "घटपटयोः संयोगः नष्टः" इति कार्यद्वयमपि सिध्यति | "घटपटौ विभक्तौ" इति एका प्रतीतिः | "घटपटयोः संयोगः नष्टः" इति अपरा प्रतीतिः | इमे द्वेपि प्रतीती किं सामाने स्तः इति प्रश्ने उदिते सति समाधानम् अग्रे उपस्थाप्यते |


"घटपटयोः संयोगः नष्टः" इत्यस्य आनुभविकस्य ज्ञानस्य विषयः अस्ति संयोगनाशः | ज्ञानं कार्यम् अस्ति चेत् तस्य निमित्तकारणत्वेन न्यूनातिन्यूनम् एकः विषयः स्यात् | संयोगः नष्टः इत्यस्य अनुभवसिद्धस्य ज्ञानस्य विषयः संयोगनाशः | संयोगनाशः अस्य ज्ञानस्य निमित्तकारणम् | अयं संयोगनाशः इति कारणीभूतविषयः पूर्वचर्चितः प्रध्वंसाभावः | क्रियया यदा संयोगः नष्टः भवति तदा संयोगस्य प्रध्वंसाभावः उदेति | अयमेव संयोगनाशः | अतः संयोगनाशः इति अभावपदार्थः | अभावः सन् प्रतियोगिताज्ञानाधीनज्ञानविषयः अस्ति |संयोगनाशः कीदृशः इति प्रश्ने कृते संयोगत्वावच्छिन्नप्रतियोगिताकः अभावः इति उत्तरं लभ्येत | अनेन "घटपटयोः संयोगः नष्टः" इत्येन ज्ञानेन अभावपदार्थः विषयीक्रियते इति प्रतीयते |


"घटपटौ विभक्तौ" इत्यपि क्रियोत्पत्त्यनन्तरं जायमानम् अनुभवसिद्धं ज्ञानम् |अस्य ज्ञानस्य निमित्तकारणत्वेन स्थितः विषयः विभागः | विभागः गुणरूपः भावपदार्थः | अस्य बोधनार्थं संयोगरूपिप्रतियोगिनः आवश्यकता नास्ति | अतः "घटपटौ विभक्तौ" इत्यनेन ज्ञानेन विभागनामकः भावपदार्थः विषयीक्रियते इति प्रतीयते |

उभयोः ज्ञानयोः विषययोः परिशीलनेन किं सिध्यति ? "घटपटौ विभक्तौ" च "घटपटयोः संयोगः नष्टः" इति द्वौ भिन्नौ सविषयकौ पदार्थौ अनुभवसिद्धौ भवतः | उभाभ्यां विषयीक्रियमाणौ पदार्थौ परस्परं भिन्नौ इत्यतः संयोगनाशः च विभागः एकः पदार्थः एव इति वक्तुं न शक्यते | संयोगः प्रध्वंसाभारूपः | विभागः भावपदार्थः, अन्यतमः गुणः |


इदमेव उपर्युक्तं समाधानं विद्याधरी-ग्रन्थे प्रकटीकृतं संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य परिहारार्थम् |


" यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिध्यत्येव इति | " इति विद्याधरी-वाक्यम् |


वाक्यस्य प्रथमभागे, "यथा... संयोगनाशः सिध्यति " इत्यस्मिन् भागे संयोगः नष्टः इत्यस्य अनुभवसिद्धस्य ज्ञानस्य विषयत्वेन संयोगनाशः वा संयोगध्वंसः इति अभावपदार्थस्य उल्लेखः क्रियते |


वाक्यस्य द्वितीयभागे, "तथैव... सिध्यत्येव इति " इत्यस्मिन् भागे घटपटौ विभक्तौ इत्यनेन भावपदार्थं विभागं विषयीक्रियमाणेन ज्ञानेन विभागः संयोगध्वंसात् अतिरिक्तः कश्चन गुणः इति साधयिष्यते |


रक्षा - June 2017

---------------------------------


Subpages (1) गुणनाशः


२२ - संयोगनाशात्‌ विभागः नातिरिक्तः इत्याक्षेपस्य सामान्यपरिहारः.pdf