रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम्
10---nyAyashAstram/26---dalasArthakya-cintanam/1ruparahitatvesatisparsavatvamvayohlaksanam
द्वे दले : १) रूपरहितत्वम् २) स्पर्शवत्वम्
उपात्तं दलम् | दोषः | कुत्र ? | निवारणम् |
रूपरहितत्वम् | अतिव्याप्तिः | आकाशे, काले, दिशि, आत्मनि, मनसि | स्पर्शवत्वम् |
स्पर्शवत्वम् | अतिव्याप्तिः | पृथिव्यां, जले, तेजसि | रूपरहितत्वम् |
रूपरहितत्वे सति स्पर्शवत्वम् | नास्ति | नास्ति | नास्ति |