रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम्

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/1ruparahitatvesatisparsavatvamvayohlaksanam
Jump to navigation Jump to search

द्वे दले :    १) रूपरहितत्वम्    २) स्पर्शवत्वम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
रूपरहितत्वम् अतिव्याप्तिः आकाशे, काले, दिशि, आत्मनि, मनसि स्पर्शवत्वम्
स्पर्शवत्वम् अतिव्याप्तिः पृथिव्यां, जले, तेजसि रूपरहितत्वम्
रूपरहितत्वे सति स्पर्शवत्वम् नास्ति नास्ति नास्ति