10---nyAyashAstram/26---dalasArthakya-cintanam/1ruparahitatvesatisparsavatvamvayohlaksanam: Difference between revisions

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/1ruparahitatvesatisparsavatvamvayohlaksanam
Jump to navigation Jump to search
Content added Content deleted
(added table)
m (Protected "रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम्}}
<big>द्वे दले :    १) रूपरहितत्वम्    २) स्पर्शवत्वम्</big>
<big>द्वे दले :    १) रूपरहितत्वम्    २) स्पर्शवत्वम्</big>
{| class="wikitable"
{| class="wikitable"
|'''<big>उपात्तं दलम्</big>'''
|
|<big>दोषः</big>
== उपात्तं दलम् ==
|'''<big>कुत्र ?</big>'''
|
|'''<big>निवारणम्</big>'''
== दोषः ==
|
== कुत्र ? ==
|
== निवारणम् ==
|-
|-
|रूपरहितत्वम्
|<big>रूपरहितत्वम्</big>
|अतिव्याप्तिः
|<big>अतिव्याप्तिः</big>
|आकाशे, काले, दिशि, आत्मनि, मनसि
|<big>आकाशे, काले, दिशि, आत्मनि, मनसि</big>
|स्पर्शवत्वम्
|<big>स्पर्शवत्वम्</big>
|-
|-
|स्पर्शवत्वम्
|<big>स्पर्शवत्वम्</big>
|अतिव्याप्तिः
|<big>अतिव्याप्तिः</big>
|पृथिव्यां, जले, तेजसि
|<big>पृथिव्यां, जले, तेजसि</big>
|रूपरहितत्वम्
|<big>रूपरहितत्वम्</big>
|-
|-
|'''रूपरहितत्वे सति स्पर्शवत्वम्'''
|'''<big>रूपरहितत्वे सति स्पर्शवत्वम्</big>'''
|'''नास्ति'''
|'''<big>नास्ति</big>'''
|'''नास्ति'''
|'''<big>नास्ति</big>'''
|'''नास्ति'''
|'''<big>नास्ति</big>'''
|}
|}

Latest revision as of 23:27, 18 July 2021

द्वे दले :    १) रूपरहितत्वम्    २) स्पर्शवत्वम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
रूपरहितत्वम् अतिव्याप्तिः आकाशे, काले, दिशि, आत्मनि, मनसि स्पर्शवत्वम्
स्पर्शवत्वम् अतिव्याप्तिः पृथिव्यां, जले, तेजसि रूपरहितत्वम्
रूपरहितत्वे सति स्पर्शवत्वम् नास्ति नास्ति नास्ति