10---nyAyashAstram/26---dalasArthakya-cintanam/caksurmatragrahyogunorupam: Difference between revisions

10---nyAyashAstram/26---dalasArthakya-cintanam/caksurmatragrahyogunorupam
Jump to navigation Jump to search
Content added Content deleted
(text added)
(fixed spacing of tables)
Line 11: Line 11:
<big>३) गुणत्वम्</big>
<big>३) गुणत्वम्</big>
{| class="wikitable"
{| class="wikitable"
|'''उपात्तं दलम्'''
|'''<big>उपात्तं दलम्</big>'''
|'''दोषः'''
|'''<big>दोषः</big>'''
|'''कुत्र ?'''
|'''<big>कुत्र ?</big>'''
|'''निवारणम्'''
|'''<big>निवारणम्</big>'''
|-
|-
|चक्षुरिन्द्रियग्राह्यत्वम्
|<big>चक्षुरिन्द्रियग्राह्यत्वम्</big>
|अतिव्याप्तिः
|<big>अतिव्याप्तिः</big>
|रूपस्य आश्रये द्रव्ये, घटपटादिषु च रूपत्वजात्याम्  
|<big>रूपस्य आश्रये द्रव्ये, घटपटादिषु च रूपत्वजात्याम्  </big>
|चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम्
|<big>चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम्</big>
|-
|-
|चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्
|<big>चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्</big>
|अतिव्याप्तिः
|<big>अतिव्याप्तिः</big>
|गुरुत्वे
|<big>गुरुत्वे</big>
|चक्षुरिन्द्रियग्राह्यत्वम्
|<big>चक्षुरिन्द्रियग्राह्यत्वम्</big>
|-
|-
|गुणत्वम्
|<big>गुणत्वम्</big>
|अतिव्याप्तिः
|<big>अतिव्याप्तिः</big>
|अन्येषु गुणेषु
|<big>अन्येषु गुणेषु</big>
|चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्
|<big>चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्</big>
|-
|-
|चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्
|<big>चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्</big>
|अतिव्याप्तिः
|<big>अतिव्याप्तिः</big>
|रूपत्वजात्याम्
|<big>रूपत्वजात्याम्</big>
|गुणत्वम्
|<big>गुणत्वम्</big>
|-
|-
|चक्षुरिन्द्रियग्राह्यत्वे सति गुणत्वम्
|<big>चक्षुरिन्द्रियग्राह्यत्वे सति गुणत्वम्</big>
|अतिव्याप्तिः
|<big>अतिव्याप्तिः</big>
|द्वीन्द्रियग्राह्येषु सङ्ख्यादिषु गुणेषु
|<big>द्वीन्द्रियग्राह्येषु सङ्ख्यादिषु गुणेषु</big>
|चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्
|<big>चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्</big>
|-
|-
|चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम्
|<big>चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम्</big>
|अतिव्याप्तिः
|<big>अतिव्याप्तिः</big>
|गुरुत्वे
|<big>गुरुत्वे</big>
|चक्षुरिन्द्रियग्राह्यत्वम्
|<big>चक्षुरिन्द्रियग्राह्यत्वम्</big>
|-
|-
|'''चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम्'''
|'''<big>चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम्</big>'''
|'''नास्ति'''
|'''<big>नास्ति</big>'''
|'''नास्ति'''
|'''<big>नास्ति</big>'''
|'''नास्ति'''
|'''<big>नास्ति</big>'''
|}
|}
<big>स्पर्शलक्षणे 'त्वगिन्द्रियमात्रग्राह्यो गुणो स्पर्शः' इत्यत्रापि त्रीणि दलानि सन्ति, त्वगिन्द्रियग्राह्यत्वं, त्वग्भिन्नेन्द्रियाग्राह्यत्वं च गुणत्वम् | दलसार्थक्यम् एवमेव करणीयम्</big>
<big>स्पर्शलक्षणे 'त्वगिन्द्रियमात्रग्राह्यो गुणो स्पर्शः' इत्यत्रापि त्रीणि दलानि सन्ति, त्वगिन्द्रियग्राह्यत्वं, त्वग्भिन्नेन्द्रियाग्राह्यत्वं च गुणत्वम् | दलसार्थक्यम् एवमेव करणीयम्</big>