10---nyAyashAstram/26---dalasArthakya-cintanam/dravyakarmabhinnatvesatisamanyavangunah: Difference between revisions

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/dravyakarmabhinnatvesatisamanyavangunah
Jump to navigation Jump to search
Content added Content deleted
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः}}
<please replace this with content from corresponding Google Sites page>
<big>'''(१५) ‘द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः’ | द्रव्यकर्मभिन्नत्वे सति सामान्यवत्त्वं गुणस्य लक्षणम् |'''</big>


<big>द्वे दले :  १) द्रव्यकर्मभिन्नत्वम्   २) सामान्यवत्त्वम्</big>

{| class="wikitable"
|'''उपात्तं दलम्'''
|'''दोषः'''
|'''कुत्र ?'''
|'''निवारणम्'''
|-
|द्रव्यकर्मभिन्नत्वम्
|अतिव्याप्तिः
|<nowiki>अन्येषु सर्वेषु द्रव्यकर्मभिन्नेषु पदार्थेषु |</nowiki>
|सामान्यवत्त्वम्
|-
|सामान्यवत्त्वम्
|अतिव्याप्तिः
|<nowiki>द्रव्ये च कर्मणि | यतः सामान्यम् इति पदार्थः त्रिषु स्थलेषु, द्रव्यगुणकर्मसु |</nowiki>
|द्रव्यकर्मभिन्नत्वम्
|-
|'''द्रव्यकर्मभिन्नत्वे सति सामान्यवत्त्वम्'''
|'''नास्ति'''
|'''नास्ति'''
|'''नास्ति'''
|}

Latest revision as of 23:31, 18 July 2021

(१५) ‘द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः’ | द्रव्यकर्मभिन्नत्वे सति सामान्यवत्त्वं गुणस्य लक्षणम् |


द्वे दले :  १) द्रव्यकर्मभिन्नत्वम्   २) सामान्यवत्त्वम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
द्रव्यकर्मभिन्नत्वम् अतिव्याप्तिः अन्येषु सर्वेषु द्रव्यकर्मभिन्नेषु पदार्थेषु | सामान्यवत्त्वम्
सामान्यवत्त्वम् अतिव्याप्तिः द्रव्ये च कर्मणि | यतः सामान्यम् इति पदार्थः त्रिषु स्थलेषु, द्रव्यगुणकर्मसु | द्रव्यकर्मभिन्नत्वम्
द्रव्यकर्मभिन्नत्वे सति सामान्यवत्त्वम् नास्ति नास्ति नास्ति