10---nyAyashAstram/26---dalasArthakya-cintanam/sanyoganasakogunovibhagah: Difference between revisions

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/sanyoganasakogunovibhagah
Jump to navigation Jump to search
Content added Content deleted
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
(added text)
Line 1: Line 1:
<big>(७) तर्कसङ्ग्रहे मूलवाक्यं ‘संयोगनाशाको गुणो विभागः’ | संयोगनाशकत्वे सति गुणत्वं विभागस्य लक्षणम् |</big>
<please replace this with content from corresponding Google Sites page>

<big>पूर्वदेशसंयोगः → प्रथमक्रिया → विभागः → पूर्वदेशसंयोगनाशः → उत्तरदेशंयोगः → प्रथमक्रियानाशः → द्वितीयक्रिया</big>

<big>द्वे दले :  १) संयोगनाशकत्वम्    २) गुणत्वम्</big>

{| class="wikitable"
|<big>'''उपात्तं दलम्'''</big>
|'''<big>दोषः</big>'''
|'''<big>कुत्र ?</big>'''
|'''<big>निवारणम्</big>'''
|-
|<big>संयोगनाशकत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>प्रथमक्रियायाम्  </big>
|<big>गुणत्वम्</big>
|-
|<big>गुणत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>अन्येषु गुणेषु</big>
|<big>संयोगनाशकत्वम्</big>
|-
|<big>'''संयोगनाशकत्वे सति गुणत्वम्'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|}

Revision as of 23:58, 16 May 2021

(७) तर्कसङ्ग्रहे मूलवाक्यं ‘संयोगनाशाको गुणो विभागः’ | संयोगनाशकत्वे सति गुणत्वं विभागस्य लक्षणम् |

पूर्वदेशसंयोगः → प्रथमक्रिया → विभागः → पूर्वदेशसंयोगनाशः → उत्तरदेशंयोगः → प्रथमक्रियानाशः → द्वितीयक्रिया

द्वे दले :  १) संयोगनाशकत्वम्    २) गुणत्वम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
संयोगनाशकत्वम् अतिव्याप्तिः प्रथमक्रियायाम्   गुणत्वम्
गुणत्वम् अतिव्याप्तिः अन्येषु गुणेषु संयोगनाशकत्वम्
संयोगनाशकत्वे सति गुणत्वम् नास्ति नास्ति नास्ति