विद्यमानत्वे सति व्यावर्तकत्वं विशेषणस्य लक्षणम्

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/vidyamanatvesativyavartakatvamvisesanasyalaksanam
Jump to navigation Jump to search

(१२) विद्यमानत्वे सति व्यावर्तकत्वं विशेषणस्य लक्षणम् |


द्वे दले :  १) विद्यमानत्वम्   २) व्यावर्तकत्वम्


उदाहरणम् :

१) इदं सुन्दरं गृहम् | अस्मिन् उदाहरणे “सुन्दरत्वम्” विशेषणं यत् इदं गृहम् अपरेभ्यः गृहेभ्यः व्यावर्तयति, पृथक् करोति |

२) यस्मिन् गृर्हे काकः तत् रामस्य गृहम् | अस्मिन् उदाहरणे “काकः” उपलक्षणं यत् रामस्य गृहम् अपरेभ्यः गृहेभ्यः व्यावर्तयति |

उपात्तं दलम् दोषः कुत्र ? निवारणम्
विद्यमानत्वम् अतिव्याप्तिः विशेष्ये विद्यमानायां जातौ | प्रथमे उदाहरणे विशेष्ये, नाम गृहे गृहत्वम् इति जातेः विद्यमानत्वात् | किन्तु जातिः इदं गृहम् अपरेभ्यः गृहेभ्यः न व्यावर्तयति |

जातौ व्यावर्तकत्वं नास्ति | सुन्दरत्वे व्यावर्तकत्वम् अस्ति | तत् विशेषणम् |

व्यावर्तकत्वम्
व्यावर्तकत्वम् अतिव्याप्तिः उपलक्षणेषु | द्वितीये उदाहरणे काकः इति उपलक्षणं रामस्य गृहम् अपरेभ्यः गृहेभ्यः व्यावर्तयति | उपलक्षणे व्यावर्तकत्वम् अस्ति एकदृष्ट्या |

किन्तु काकस्य सर्वदा विद्यमानत्वं नास्ति विशेष्ये, रामस्य गृहे | नाम, उपलक्षणस्य विशेष्ये सर्वदा

विद्यमानत्वं न स्यात् | अविद्यमानत्वात् तन्न विशेषणम् |

विद्यमानत्वम्
विद्यमानत्वे सति व्यावर्तकत्वम् नास्ति नास्ति नास्ति