11---bhAShAvarga-dhvanimudraNAni

From Samskrita Vyakaranam
Revision as of 05:39, 4 May 2021 by Aurobind Padiyath (talk | contribs) (Test Page 2)

11---bhAShAvarga-dhvanimudraNAni
Jump to navigation Jump to search

11 - भाषावर्ग-ध्वनिमुद्रणानि

ये जनाः संस्कृतभारत्याः भाषावर्ग-पुस्तकानि पठितुम्‌ इच्छन्ति, तेभ्यः अस्मिन्‌ अध्याये त्रयाणां वर्गाणां ध्वनिमुद्रणानि स्थापितानि | अत्र अमेरिकादेशस्य मेरिलैण्ड-प्रदेशे अस्माकं भाषावर्गत्रयं प्रतिसप्ताहं प्रवर्तते | SSVT-संस्कृतम्‌ इति प्रगततमो वर्गः; UMD-संस्कृतं माध्यमिकस्तरीयवर्गः; संस्कृतं-2103 प्रारम्भिकस्तरीयवर्गश्च | त्रयोऽपि वर्गाः अभिमुखत्वेन पाठ्यन्ते | एषां ध्वनिमुद्रणानि प्रतिसप्ताहं निर्मीयन्ते | यावन्ति ध्वनिमुद्रणानि सृष्टानि, तानि सर्वाणि अस्मिन्‌ भागे स्थापितानि येन अपरे जनाः अपि श्रोतुं शक्नुयुः | येषां नगरे भाषावर्गः नास्त्येव, अथवा ये किञ्चित्‌ इतोऽपि श्रवणाभ्यासम्‌ इच्छन्ति, तेषां सर्वेषां स्वागतम्‌ | पुस्तके ये पाठाः सन्ति, ते क्रमेण अस्माभिः क्रियन्ते | अपि च मध्ये-मध्ये अन्ये विषयाः अपि आयान्ति; filename इतियस्य पठनेन कः विषयः चर्चितः कस्मिंश्चित्‌ वर्गे इति प्रायेण अवगम्येत | तर्हि अग्रे अग्रे सरन्तु, संस्कृतस्य आनन्दम्‌ आस्वादयन्तु !

------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].

Subpages (5): 01 - SSVT संस्कृतम्‌ 02 - UMD संस्कृतम्‌ 03 - संस्कृतम्‌ 2013 04 - भाषापाकः 05 - भाषावर्गः - लक्ष्मी शर्मा भगिनी