12---vyAvahArikii-shikShikA/RukAraH-ityanena-Rukarah-rakaraRukarau: Difference between revisions

12---vyAvahArikii-shikShikA/RukAraH-ityanena-Rukarah-rakaraRukarau
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:(ऋकारः_इत्यनेन)_ऋकारः/रकारऋकारौ}}
{{DISPLAYTITLE:(ऋकारः_इत्यनेन)_ऋकारः/रकारऋकारौ}}
'''<big>विषयः'''—''' (ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ</big>'''


<big>'''विषयः'''—''' <u>(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ</u>'''</big>
<big>'''प्रश्नः'''</big>

'''<u><big>प्रश्नः</big></u>'''


<big>'रकारः' इति प्रयोगः साधुः ?</big>
<big>'रकारः' इति प्रयोगः साधुः ?</big>
Line 10: Line 12:
<big>पितॄणाम्‌ इत्यस्मिन्‌ णत्वं कथं सिध्यति ?</big>
<big>पितॄणाम्‌ इत्यस्मिन्‌ णत्वं कथं सिध्यति ?</big>



<big>'''उत्तरम्'''</big>
'''<u><big>उत्तरम्</big></u>'''


<big>'रकारः' इति प्रयोगः भवति | ऋकारः 'ऋकारः' एव, एकेन मतेन | ऋकारः इत्यनेन 'ऋकारः' च 'रकारः' गृह्येते अपरेण मतेन | मतमवलम्ब्य पितॄणाम्‌ इत्यस्मिन् णत्वस्य विधानं चिन्तनीयम् |</big>
<big>'रकारः' इति प्रयोगः भवति | ऋकारः 'ऋकारः' एव, एकेन मतेन | ऋकारः इत्यनेन 'ऋकारः' च 'रकारः' गृह्येते अपरेण मतेन | मतमवलम्ब्य पितॄणाम्‌ इत्यस्मिन् णत्वस्य विधानं चिन्तनीयम् |</big>



<big>- सर्वेभ्यः वर्णेभ्यः कार-प्रत्ययः भवति, '''वर्णात्‌ कारः''' इति वार्तिकेन (३।३।१०८ इति सूत्रस्य पार्श्वे) | (वार्तिकं कात्यायनस्य अष्टाध्याय्याः उपरि आलोचनम्‌ |)</big>
<big>- सर्वेभ्यः वर्णेभ्यः कार-प्रत्ययः भवति, '''वर्णात्‌ कारः''' इति वार्तिकेन (३।३।१०८ इति सूत्रस्य पार्श्वे) | (वार्तिकं कात्यायनस्य अष्टाध्याय्याः उपरि आलोचनम्‌ |)</big>